द्वारकाखण्डः - अध्यायः १४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


रत्‍नाकर-रैवतक-पर्वत माहात्म्यम्

श्रीनारद उवाच -
द्वारावत्या समुद्रस्य माहात्म्यं श्रुणु मानद ।
सर्वपापहरं पुण्यं तत्स्नानफलदं स्मृतम् ॥१॥
माधव्यां पूर्णमास्यां यो व्रती स्नात्वा नदीपतिम् ।
नत्वा संपूज्य विधिवद्‌रत्‍नदानं करोति यः ॥२॥
तस्य देहे त्रयो देवा निवसंति महीपते ।
यस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥३॥
तद्देहस्पर्शनात्सद्यो ब्रह्महत्या प्रमुच्यते ।
यत्र यत्र गतः सोऽपि तत्र तत्र च भूः शुभा ॥४॥
दृष्ट्वा तं च मृतः पापी जगद्वधकरोऽपि हि ।
छिनत्ति पापपटलं परं मोक्षं प्रयाति हि ॥५॥
रैवतस्याथ शैलस्य माहात्म्यं श्रृणु मानद ।
सर्वपापहरं पुण्यं मुक्तिभुक्तिप्रदायकम् ॥६॥
गौतमस्य सुतो धीमान् मेधावी नाम वैष्णवः ।
विंध्याचले तपस्तेपे वर्षाणामयुतं शतम् ॥७॥
तं द्रष्टुमागतः साक्षादपांतरतमो मुनिः ।
नोच्चचालासनात्सोऽपि मेधावी तपसोत्कटः ॥८॥
अपांतरतमस्तं वै शशाप क्रोधपूरितः ।
सतामभक्त पापात्मन् स्वतपोबलगर्वितः ॥९॥
शैलवत्ते स्थितिश्चात्र त्वं शैलो भव दुर्मते ।
इत्युक्त्वाऽथ गते साक्षाद् अपांतरतमे मुनौ ॥१०॥
मेधावी शैलतां प्राप्तः श्रीशैलस्य सुतोऽभवत् ।
जातिस्मरो महाबुद्धिर्विष्णुभक्तेः प्रभावतः ॥११॥
एकदा मन्मुखाच्छ्रुत्वा माहात्म्यं द्वारकापुरः ।
प्रोवाच सोऽपि राजानं रैवतं गच्छ सत्वरम् ॥१२॥
वद मत्प्रार्थनामुक्तां त्वं महादीनवत्सलः ।
सोऽयं महाबलो राजा प्रसन्नो यदि वा भवेत् ॥१३॥
तेन नीतस्य मे वासो भविष्यति हरेः पुरि ।
इति श्रुत्वा मया विष्णुभक्तानां शांतिकारिणा ॥१४॥
रैवतायशु कथितं तथोक्तं परमं वचः ।
स प्रसन्नः प्राह राजन्नत्र कोऽपि न पर्वतः ॥१५॥
तत्स्थापनां करिष्यामि समुत्पाट्य भुजाबलात् ।
समुन्नीय द्वारकायां प्रतिज्ञामकरोदिमाम् ॥१६॥
एतस्मिंस्तच्चोरयितुं प्रयाते नृपसत्तमे ।
तत्पूर्वस्मादहं प्राप्तः श्रीशैलस्य पुरे नृप ॥१७॥
कलिप्रियेणापि मया श्रीशैलाय महात्मने ।
कथितः सर्ववृत्तांतो नृपचौर्यसमन्वितः ॥१८॥
श्रीशैलः पुत्रमोहेन निर्भर्त्स्येति क्व यासि हि ।
सुमेरुं गिरिराजं च हिमवन्तं नगेश्वरम् ॥१९॥
श्रीशैलः प्राह धर्मात्मा पुत्रस्नेहसमाकुलः ।
एको दैवेन दत्तोऽयं न पुत्रा बहवश्च मे ॥२०॥
तं हर्तुमागते राज्ञि रैवते वै महाबले ।
विदेशं याति पुत्रो मे तेन राज्ञा महात्मना ॥२१॥
पुत्रस्नेहाभिभूतोऽहं युवयोः शरणं गतः ।
जित्वा तं रैवतं शीघ्रं पुत्रं मां दातुमर्हथ ॥२२॥
जातेश्च कारणात्तौ द्वौ सुमेरुश्च हिमाचलः ।
शैललक्षैः परिवृतौ योद्धुमाजग्मतुर्द्रुतम् ॥२३॥
ततो भुजाभ्यां उत्पाट्य हनुमानिव तं गिरिम् ।
ऊर्ध्वं कृत्वा बलाद्‌राजा यदा गंतुं मनो दधे ॥२४॥
तदैव चागतान्वीक्ष्य गिरीञ्छस्त्रास्त्रधारिणः ।
अट्टहासं चकोरोच्चैस्तडित्पातमिवात्मनः ॥२५॥
ननाद तेन ब्रह्मांडं सप्तलोकेर्बिलैः सह ।
तदैव तेषां शस्त्राणि हस्तेभ्यो न्यपतन्स्वतः ॥२६॥
निःशस्त्रास्ते यदा शैलाः कुर्वंतः प्रध्वनिं मुहुः ।
गच्छंतं सगिरिं जघ्नुः मुष्टिभिर्जानुभिः पथि ॥२७॥
यथा पुरा हनूमंतमनुयाता महाबलम् ।
तैस्ताडितोऽपि न जहौ गिरिं राजा कराग्रतः ॥२८॥
मन्मुखाच्छ्रीहरिः श्रुत्वा शैलोद्योगं नृपोपरि ।
सद्यो भक्तसहायार्थं भगवान् भक्तवत्सलः ॥२९॥
आगत्याकाशमार्गेऽपि दत्त्वा तेजः स्वकं परम् ।
माभैष्टेत्यभयं दत्त्वा त्वरमन्तरधीयत ॥३०॥
गते हरौ भगवति भगवत्तेजसाऽन्वितः ।
एकहस्ते गिरिं धृत्वा मुष्टिना वज्रघातिना ॥३१॥
सुमेरुं संतताडाशु वज्रीव बलवत्तरः ।
तस्य मुष्टिप्रहारेण मेरुर्विह्वलतां गतः ॥३२॥
हिमवन्तं बाहुवेगात्पातयित्वा महीतले ।
ममर्द पद्‌भ्यां चान्यांश्च विंध्यादीन्‌रणदुर्मदः ॥३३॥
विंध्यादयश्च ते सर्वे पादघातेन मर्दिताः ।
भयभीता रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥३४॥
एवं जित्वा शैलसंघं तं शैल शैलसन्निभः ।
रैवतोऽपि जयारावैरानर्तेषु न्यपातयत् ॥३५॥
सोऽभूद्‌रैवतनामापि राजन् रैवतकोऽचलः ।
हरिभक्तः शैलमुख्यो द्वारावत्यां विराजते ॥३६॥
तस्य दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ।
स्पर्शनाच्छतयज्ञानां फलमाप्नोति मानवः ॥३७॥
यात्रां कृत्वा च यस्यापि परिक्रम्य नताननः ।
भोजनं ब्राह्मणे दत्वा याति विष्णोः परं पदम् ॥३८॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
रत्‍नाकररैवतकाचलमाहात्म्यं नाम चतुर्दशोऽध्यायः ॥१४॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP