द्वारकाखण्डः - अध्यायः ११

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


नारद उवाच ॥
कुबेरमन्त्रिणौ दीनौ विप्रशाप विमोहितौ ॥
तत्र साक्षात्स्वयं विष्णुः प्राह तौ शरणं गतौ ॥१॥
॥ श्रीभगवानुवाच ॥
मदर्चासंयुते यज्ञे भवतौ दुःखसंयुतौ ॥
ब्राह्मणानां वचोहं वै दूराकर्तुं न च क्षमः ॥२॥
भवतं ग्राहमातंगौ युद्धं हि युवयोर्यदा ॥
तदा वै मत्प्रसादेन प्रकृतिं स्वां गमिष्यथः ॥३॥
 नारद उवाच ॥
इत्युक्तौ हरिणा तौ द्वौ राजराजस्य मंत्रिणौ ॥
बभूवतुर्ग्राहगजौ जातिस्मरणसंयुतौ ॥४॥
घण्टानादोभवद्ग्राहो गोमत्त्यां च शतंसमाः ॥
विकरालो महाभीमः शश्वद्रौद्रवपुर्द्धरः ॥५॥
पार्श्वमौलिर्गजेंद्रोभूद्रैवतस्य गिरेर्वने ॥
चतुर्दंतः कज्जलाभः पृष्ठप्रोच्चो धनुःशतम् ॥६॥
वंजुलैः कुरबैः कुन्दैर्बदरैर्वेत्रवेणुभिः ॥
रंभाभूर्जवटैर्युक्ते कोविदा रासनार्जुनैः ॥७॥
मन्दारपाटलाशोकचूतचंपकचन्दनैः ॥
पनसोदुम्बराश्वत्थ खर्जूरैर्बीजपूरकैः ॥८॥
प्रियालाम्रातकाम्रैश्च क्रमुकैः परिमंडिते ॥
रैवतस्यवने दीर्घे विचचार महागजः ॥९॥
एकदा माधवे मासि गजेंद्रो गिरिगह्वरात् ॥
स्नातुं तां गोमतीं गंगामाययौ सगणो नदन् ॥१०॥
चिरं समवगाह्याप्सु शुण्डा दंडैरितस्ततः ॥
करेण कलभान्सर्वान्स्नापयामास नागराट् ॥११॥
महान्ग्राहोपि तत्रस्थो बलीयान्दैवनोदितः ॥
अग्रहीच्चरणे नागं क्रोधपूरित विग्रहः ॥१२॥
तेनैव तद्गृहे नीतो गजेंद्रो बलदर्पितः ॥
समाकृष्य बहिः प्राप्तं पुनस्तेन विकर्षितः ॥१३॥
करेणवश्च कलभास्तं संतारयितुमक्षमाः ॥
एवं तयोर्युध्यतोश्च कर्षतोर्हि बहिर्मिथः ॥१४ ॥
पंचाशत्पंचवर्षाणि व्यतीयुः पश्यतां सताम् ॥
एवं कश्मलमापन्नो गजो जातिस्मरो महान् ॥१५॥
प्रेमलक्षणया भक्त्या हरिपादकृताश्रयः॥
सस्मार श्रीहरिं देवं मृत्युपाशवशंगतः ॥१६॥
गजेंद्र उवाच ॥
श्रीकृष्णकृष्णसखकृष्णवपुर्दधान कृष्णाय ते प्रणतिरस्तु सुरेशविष्णो ॥
पूर्णप्रभो परमपावनपुण्यकीर्ते मां पाहि पाहि परमेश्वर पापपाशात् ॥१७॥
नारद उवाच ॥
एवं ग्राहगृहीतांगं स्मरंतं च हरिं हरिः ॥
ज्ञात्वारुह्य खगं वेगादधावद्दीनवत्सलः ॥१८॥
स्वयं खगात्समुत्तीर्य्य धावञ्चक्रं समाक्षिपत् ॥
चक्रे प्राप्ते पूर्वमेव ग्राहस्यापि शिरोद्भुतम ॥१९॥
दैन्ये प्राप्ते वनमिव देहाद्भिन्नं बभूव ह ॥
पश्चात्प्रपतितं चक्रं गोमत्यां च ह्रदे नदत् ॥
पाषाणनिचयान्सर्वांश्चक्राकारांश्चकार ह ॥२०॥
तन्नेमिसंघर्षभवं चक्रतीर्थं शुभावहम॥
तच्चक्रदर्शनाद्राजन्ब्रह्महत्या प्रमुच्यते ॥२१॥
ग्राहश्छिन्नशिरो भूत्वा पूर्वरूपं दधार ह ॥
श्रीकृष्णानुग्रहाद्धस्ती दिव्यरूपो बभूव सः ॥२२॥
परिक्रम्य हरिं नत्वा स्तुत्वा देवं कृतांजली ॥
कुबेरमंत्रिणौ तौ द्वौ जग्मतुः स्वपदं पुनः ॥२३॥
देवेषु पुष्पं वर्षत्सु जयध्वनिं नदत्सु च ॥
जगाम भगवान्साक्षात्स्वधामप्रकृतेः परम् ॥२४॥
चक्रतीर्थकथामेनां यः शृणोति नरोत्तमः ॥
चक्रतीर्थस्नानफलं संप्राप्नोति न संशयः ॥२५॥
गजग्राहकथां पुण्यां यः शृणोति समाहितः ॥
दुःस्वप्नं नश्यते तस्य सुस्वप्नं भवति ध्रुवम् ॥२५॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे चक्रतीर्थोत्पत्तौ गजग्राहमोक्षोनामैकादशोध्यायः ॥११॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP