द्वारकाखण्डः - अध्यायः ५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
ध्यायंती कृष्ण पादाब्जं भैष्मी कमललोचना ॥
मोघं वा मनुते वाह मेघश्याममचिंतयत् ॥१॥
रुक्मिण्युवाच ॥
अहोत्रियामांतरितो विवाहो ममैव नागच्छति कृष्णचन्द्रः ॥
न वेद्मि किं कारणमत्र धातर्नावर्ततेऽद्यापि च भूमिदेवः ॥२॥
यदूत्तमो देववरो ममैष दृष्ट्वा हि किंचित्कलुषं विधातः ॥
कृतोद्यमो नूनमतीव हस्तग्राहेण चागच्छति किं करोमि ॥३॥
हा दुर्भगायाश्चन मे विधाता न सानुकूलः किल चन्द्रमौलिः॥
न चैकदंतो विमुखा च गौरी गावो हि विप्राश्च न सानुकूलाः ॥४॥
श्रीनारद उवाच ॥
एवं विचिंतयंती सा भैष्मी गेहाट्टभूमिषु ॥
परिभ्रंमती श्रीकृष्णं पश्यंती गृहशेखरात् ॥५॥
तदैव तस्या वामांगमस्फुरत्प्रतिभाषणम् ॥
तेन प्रसन्ना श्रीभैष्मी कालज्ञा सर्वमंगला ॥६॥
कृष्णप्रणोदितो विप्रः सद्यश्चागतवांस्तदा।
श्रीकृष्णागमनं तस्यै शनैः सर्वं शशंस ह ॥७॥
ततः प्रसन्ना श्रीभैष्मी तदंघ्र्योः प्रणिपत्य सा ॥
प्राह त्वद्वंशतो विप्र न यास्यामि वचोमम ॥८॥
श्रुत्वागतौ रामकृष्णौ विवाहप्रेक्षणोत्सुकौ ॥
भीष्मको निर्गतो नेतुं ब्राह्मणैस्तत्प्रभावित् ॥९॥
भृशं मंगलपात्रेषु गंधाक्षतयुतेषु च ॥
वासोरत्नचयं धृत्वा गीतवादित्र मंगलैः ॥१०॥
कोटिशो मधुपर्काणां कुम्भव्यूहान्विधाय च ॥
पूजयित्वाथ विधिवद्रामकृष्णौ परेश्वरौ ॥११॥
अहो चास्मै न दत्तेयमिति खिन्नमनाः परम् ॥
आनंदनवने स्थाप्य नत्वा स्वगृहमाययौ ॥१२॥
श्रुत्वागतं श्रीवसुदेवनंदनं त्रैलोक्यलावण्यनिधिं परेश्वरम् ॥
आगत्यनेत्रांजलिभिः पुरौकसः पपुः परंतन्मुखपंकजामृतम् ॥१३॥
अस्यैव भार्या भवितुं हि रुक्मिणी योग्यास्ति नान्येत्य वदन्पुरौकसः ॥
दत्त्वा स्वपुण्यानि विवाहहेतवे श्री- कृष्णलावण्यकलानिबंधकाः ॥१४॥
कदापि साक्षाच्छ्वशुरस्य मंदिरं संप्रागतं चैवमहो वयं जनाः ॥
द्रक्ष्याम आरात्कृतकृत्यतां तदा व्रजेम लोके बहुजीवितेन किम ॥१५॥
वदत्सु लोकेषु च भीष्मकन्यकाद्रिकन्यकापूजनहेतवे नृप ॥
अंतःपुरात्सर्वसखीसमन्विता विनिर्ययौ कृष्णगृहीतमानसा ॥१६॥
भेरीमृदंगैर्बहुदुंदुभिस्वनैः सुगायकैर्बंदिजनैश्च मागधैः ।
वारांगनानृत्यमनोज्ञभावैर्जयेत्यभून्मंगलशब्दउच्चकैः ॥१७॥
कोटींदुबिंबद्युतिमादधानां बालार्कताटंकधरां श्रियं ताम्॥
सीतातपत्रव्यजनैः स्फुरद्भिः सुचामरैः पार्श्वगणः सिषेवे ॥१८॥
कोशाद्विनिष्कृष्य सितासिलक्षं पदातयो वीरजना इतस्ततः ॥
तथाश्वगोभी रथिनो गजस्थिताः समुद्यतास्त्रा जुगुपुर्विदूरतः ॥१९॥
देवीमठं प्राप्य सुचत्वरे स्थिता शांता शुचिर्धौतकरांघ्रिपंकजा॥
गत्वा समीपं यतवाक्कृतांजलिर्भेजे भवानीं भवभीति हारिणीम् ॥२०॥
दुर्गे स्वसंतानयुते शिवे शुभे नमामि तुभ्यं सततं भवानि ते ॥
भूयात्पतिर्मे भगवान्परेश्वरः श्रीकृष्णचन्द्रः प्रकृतेः परः स्वयम् ॥२१॥
एवं शुभे मा वद कृष्णनाम चैद्यं समुद्दिश्य वरं गृहाण ॥
इत्थं वदंतीषु सखीषु भैष्मी भूयो भवानी भवने जगाद ॥२२॥
अजानतीयं तव चांबबाला तथा वदंतीषु सखीषु भैष्मी ॥
गंधाक्षतैर्धूपविभूषणाद्यैः स्रङ्माल्य- दीपावलिभोगवस्त्रैः ॥२३॥
अपूपतांबूलफलेक्षुभिश्च भेजे भवानीं परया च भक्त्या ॥
नत्वाथ तां वा बहुभूषणाद्यैः संपूज्य सौभाग्यवतीर्ननाम ॥२४॥
सर्वाः स्त्रियस्ताः प्रददुर्वराणि सुमंगलाशीर्वचनानि तस्यै ॥
रूपं सदा ते शतरूपयासमं शीलं सदा शैलसुतासमं प्रभो ॥२५॥
शुश्रूषणं भर्त्तुररुंधतीसमं क्षमा हि भूयाज्जनकात्मजासमा ॥
सौभाग्यमेवं तव दक्षिणासमं सुवैभवं भीष्मसुते शचीसमम् ॥
सरस्वती ते च सरस्वतीसमा भक्तिः पतौ स्याच्च सतां हरौ यथा ॥२६॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे रुक्मिणीनिर्गमनंनाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP