द्वारकाखण्डः - अध्यायः ०१

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीगणेशाय नमः ॥

अथ द्वारकाखण्डः॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥
नन्दगोपकुमाराय गोविंदाय नमोनमः ॥१॥
बहुलाश्व उवाच॥
श्रुतं तवमुखाद्ब्रह्मन्मथुराखण्डमद्भुतम् ॥
वद मां द्वारकाखण्डं श्रीकृष्णचरितामृतम् ॥२॥
विवाहाः कतिपुत्राश्च कति पौत्रा रमापतेः ॥
सर्वं वद महाबुद्धे द्वारकावासकारणम् ॥३॥
श्रीनारद उवाच ॥
अस्तिप्राप्ती महिष्यौ द्वे मृते कंसे महाबले ॥
जरासन्धगृहं दुःखाज्जग्मतुर्मैथिलेश्वर ॥४॥
तन्मुखात्कंसमरणं श्रुत्वा क्रुद्धो जरासुतः ॥
अयादवीं महीं कर्तुमुद्यतोभून्महाबलः ॥५॥
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ॥
रम्यां मधुपुरीं राजन्नाययौ बलवान्नृपः ॥६॥
भयातुरां पुरीं वीक्ष्य तत्सेनां सिंधुनादिनीम् ॥
सभायां भगवान्साक्षाद्बलदेवमुवाच ह ॥७॥
सर्वं चास्य बलं राम हंतव्यं वै न संशयः ॥
मागधस्तु न हंतव्यो भूयः कर्ता बलोद्यमम् ॥८॥
जरासंधनिमित्तेन भारं वै भूभुजां भुवः ॥
सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सताम् ॥९॥
एवं वदति कृष्णे वै वैकुण्ठाच्च रथौ शुभौ ॥
अभूतामागतौ राजन्सर्वेषां पश्यतां च तौ ॥१॥
समारुह्य रथो सद्यो रामकृष्णौ महाबलौ ॥
यादवानां बलैः सूक्ष्मैस्त्वरं निजग्मतुः पुरात् ॥११॥
यादवानां मागधानां पश्यद्भिर्दिविजैर्दिवि ॥
बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम् ॥१२॥
अक्षौहिणीभिर्दशभी रथारूढो महाबलः ॥
श्रीकृष्णस्य पुरः पूर्वं युद्धे मागधेश्वरः ॥१३॥
पंचभिश्चाक्षौहिणीभि धार्तराष्ट्रः सुयोधनः ॥
तिसृभिश्च महायुद्धे वंगनाथो महाबलः ।
युयोध यादवैः सार्द्धं जरासंधसहायकृत् ॥१४॥
पंचभिश्च तथा राजन्विंध्यदेशाधिपो बली ॥१५॥
एवमन्येपि राजानो जरासन्धवशानुगाः ॥
प्राणैः साहाय्यं कुर्वंतो जरासंधस्य मैथिल ॥१६॥
बाणांधकारे संजाते शत्रुसेनासमाकुले ॥
टंकारं शार्ङ्ग धनुषः शार्ङ्गधन्वा चकार ह ॥१७॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥
विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलम् ॥१८॥
तदैव बधिरीभूतं शत्रूणां सैन्यमण्डलम् ॥
उत्पतंतो हया युद्धाद्गजास्तु विमुखास्ततः ॥१९॥
दुद्राव तद्बलं सर्वं टंकाराद्भयविह्वलम् ॥
प्रतीपमेत्य गव्यूतिः पुनस्तत्रा- जगाम ह ॥२०॥
एवं शार्ङ्ग समुच्चार्य तडित्पिंगस्फुरत्प्रभम् ॥
बाणौघैश्छादयामास जरासंधबलं हरिः ॥२१॥
चूर्णीभूता रथा राजन्बाणौघैः शार्ङ्गधन्वनः ॥
चूर्णचक्रानिपेतुः कौ हत सूताश्च नायकाः ॥२२॥
द्विधाभूता गजा बाणैश्चलिता गजिभिः सह ॥
साश्ववाहास्तथाश्वाश्च बाणैः संच्छिन्नकंधराः ॥२३॥
तथा वीरा महायुद्धे भिन्नोरश्छिन्नमस्तकाः ॥
विशीर्णकवचाः पेतुर्बाणौघैश्छिन्नसंशयाः ॥२४॥
अधोमुखा ऊर्ध्वमुखा- श्छिन्नदेहा नृपात्मजाः ॥
रेजू रणांगणे राजन्भांडब्यूहा इवाहताः ॥२५॥
क्षणमात्रेण तद्युद्धे शतक्रोशविलंबिता ॥
आपगाभून्महादुर्गा रुधिरस्राव- संभवा ॥२६॥
द्विपग्राहाचोष्ट्रखरकबन्धाश्चादिकच्छपा ॥
शिशुमाररथाकेशशैवालाभुजसर्पिणी ॥२७॥
करमीना मौलिरत्नहारकुण्डल शर्करा ॥
शस्त्रशुक्तिश्छत्रशंखा चामरध्वजसैकता ॥२८॥
रथांगावर्तसंयुक्ता सेनाद्वयतटावृता ॥
शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥२९॥
प्रमथा भैरवा भूता वेताला योगिनीगणाः ॥
अट्टहासं प्रकुर्वंतो नृत्यतो रणमण्डले ॥३०॥
पिबंतो रुधिरं शश्वत्कपालेन नृपेश्वर ॥
हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥३१॥
सिंहारूढा भद्रकाली डाकिनीशतसंवृता ॥
पिबंती रुधिरं चोष्णं साट्टहासं चकार ह ॥३२॥
विद्याधर्यश्च स्वर्गस्था गन्धर्व्योप्सरसस्तथा ॥
क्षात्रधर्मस्थितान्वीरान्वव्रिरे देवरूपिणः ॥३३॥
गृहीत्वा तान्कलिरभूत्तासां पत्यर्थमंबरे ॥
ममानुरूपा नेमे च इति तद्गतचेतसाम् ॥३४॥
केचिद्वीरा धर्मपरा रणरंगान्न चालिताः ॥
ययुर्विष्णुपदं दिव्यं भित्त्वा मार्तंडमण्डलम् ॥३५॥
शेषं बलं समाकृष्य बलदेवो हलेन वै ॥
मुशलेनाहनत्कुद्धस्त्रैलोक्यबलधारकः ॥३६॥
एवं सैन्ये क्षयं जाते जरासंधस्य सर्वतः ॥
सुयोधनो विंध्यनाथो वंगनाथस्तथैव च ॥३७॥
सर्वे विदुद्रुवुर्युद्धाद्भयभीता इतस्ततः ॥
जरासन्धो महावीर्यो नागायुतसमो बले ॥३८॥
रथेनागतवान्राजन्बलदेवस्य संमुखे ॥
समाकृष्य हलाग्रेण जरासंधरथं शुभम् ॥३९॥
चूर्णयामास सहसा मुशलेन यदूत्तमः ॥
जरासंधोपि विरथो हताश्वो हतसारथिः ॥४०॥
जग्राह बलिनन्दोर्भ्यां संत्यक्तशस्त्रसंहतिः ॥
तयोर्युद्धमभूद्घोरं बाहुभ्यां रण मण्डले ॥४१॥
पश्यतां दिवदेवानां नराणां भुवि मैथिल ॥
उरसा शिरसा चैव बाहुभ्यां पादयोः पृथक् ॥४२॥
युयुधाते मल्लयुद्धे सिंहाविव महाबलौ॥
तयोश्च युद्ध्यतोः सर्वं क्षुण्णं भूखण्डमंडलम् ॥४३॥
स्थालीव सहसा राजंश्चकंपे घटिकाद्वयम् ॥
गृहीत्वाभुजदण्डाभ्यां जरासंधं यदूत्तमः ॥४४॥
भूपृष्ठे पातयामास कमंडलुमिवार्भकः ॥
रामस्तदुपरि स्थित्वा हंतुं शत्रुं जरासुतम् ॥४५॥
जग्राह मुसलं घोरं क्रोधपूरितविग्रहः ॥
परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना ॥४६॥
निवारितस्तदैवाशु तं मुमोच यदूत्तमः ॥
तपसे कृतसंकल्पो व्रीडितोपि जरासुतः ॥४७॥
निवारितो मंत्रिमुख्यैर्मागधान्मागधो ययौ ॥
इत्थं जित्वा जरासंधं माधवो मधुसूदनः ॥४८॥
आयोधनगतं वित्तं सर्वं नीत्वा सुखावहम् ॥
यादवानग्रतः कृत्वा बलदेवसमन्वितः ॥४९॥
उपगीयमानविजयः सूतमागधबंदिभिः॥
शंखदुंदुभिनादेन ब्रह्मघोषेण भूयसा ॥५०॥
विवेश मथुरां साक्षात्परिपूर्णतमः स्वयम् ॥५१॥
समर्चितो मंगललाजपुष्पैः पश्यन्पुरीं मंगलकुंभ युक्ताम् ॥
पीतांबरः श्यामतनुः शुभांगः स्फुरत्किरीटांगदकुण्डलप्रभः ॥५२॥
शार्ङ्गादि शस्त्रास्त्रधरो हसन्मुखस्तालांकयुक्तो गरुडध्वजस्स्वयम्॥ उद्यद्विलोलाश्वरथः सुरार्चितः समेत्य राजानमसौ बलिं ददौ ॥५३॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे जरासन्धपराजयो नाम प्रथमोध्यायः ॥१॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP