संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः ०१ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः ०१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः ०१ Translation - भाषांतर श्रीगणेशाय नमः ॥अथ द्वारकाखण्डः॥कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥नन्दगोपकुमाराय गोविंदाय नमोनमः ॥१॥बहुलाश्व उवाच॥श्रुतं तवमुखाद्ब्रह्मन्मथुराखण्डमद्भुतम् ॥वद मां द्वारकाखण्डं श्रीकृष्णचरितामृतम् ॥२॥विवाहाः कतिपुत्राश्च कति पौत्रा रमापतेः ॥सर्वं वद महाबुद्धे द्वारकावासकारणम् ॥३॥श्रीनारद उवाच ॥अस्तिप्राप्ती महिष्यौ द्वे मृते कंसे महाबले ॥जरासन्धगृहं दुःखाज्जग्मतुर्मैथिलेश्वर ॥४॥तन्मुखात्कंसमरणं श्रुत्वा क्रुद्धो जरासुतः ॥अयादवीं महीं कर्तुमुद्यतोभून्महाबलः ॥५॥अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ॥रम्यां मधुपुरीं राजन्नाययौ बलवान्नृपः ॥६॥भयातुरां पुरीं वीक्ष्य तत्सेनां सिंधुनादिनीम् ॥सभायां भगवान्साक्षाद्बलदेवमुवाच ह ॥७॥सर्वं चास्य बलं राम हंतव्यं वै न संशयः ॥मागधस्तु न हंतव्यो भूयः कर्ता बलोद्यमम् ॥८॥जरासंधनिमित्तेन भारं वै भूभुजां भुवः ॥सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सताम् ॥९॥एवं वदति कृष्णे वै वैकुण्ठाच्च रथौ शुभौ ॥अभूतामागतौ राजन्सर्वेषां पश्यतां च तौ ॥१॥समारुह्य रथो सद्यो रामकृष्णौ महाबलौ ॥यादवानां बलैः सूक्ष्मैस्त्वरं निजग्मतुः पुरात् ॥११॥यादवानां मागधानां पश्यद्भिर्दिविजैर्दिवि ॥बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम् ॥१२॥अक्षौहिणीभिर्दशभी रथारूढो महाबलः ॥श्रीकृष्णस्य पुरः पूर्वं युद्धे मागधेश्वरः ॥१३॥पंचभिश्चाक्षौहिणीभि धार्तराष्ट्रः सुयोधनः ॥तिसृभिश्च महायुद्धे वंगनाथो महाबलः ।युयोध यादवैः सार्द्धं जरासंधसहायकृत् ॥१४॥पंचभिश्च तथा राजन्विंध्यदेशाधिपो बली ॥१५॥एवमन्येपि राजानो जरासन्धवशानुगाः ॥प्राणैः साहाय्यं कुर्वंतो जरासंधस्य मैथिल ॥१६॥बाणांधकारे संजाते शत्रुसेनासमाकुले ॥टंकारं शार्ङ्ग धनुषः शार्ङ्गधन्वा चकार ह ॥१७॥ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलम् ॥१८॥तदैव बधिरीभूतं शत्रूणां सैन्यमण्डलम् ॥उत्पतंतो हया युद्धाद्गजास्तु विमुखास्ततः ॥१९॥दुद्राव तद्बलं सर्वं टंकाराद्भयविह्वलम् ॥प्रतीपमेत्य गव्यूतिः पुनस्तत्रा- जगाम ह ॥२०॥एवं शार्ङ्ग समुच्चार्य तडित्पिंगस्फुरत्प्रभम् ॥बाणौघैश्छादयामास जरासंधबलं हरिः ॥२१॥चूर्णीभूता रथा राजन्बाणौघैः शार्ङ्गधन्वनः ॥चूर्णचक्रानिपेतुः कौ हत सूताश्च नायकाः ॥२२॥द्विधाभूता गजा बाणैश्चलिता गजिभिः सह ॥साश्ववाहास्तथाश्वाश्च बाणैः संच्छिन्नकंधराः ॥२३॥तथा वीरा महायुद्धे भिन्नोरश्छिन्नमस्तकाः ॥विशीर्णकवचाः पेतुर्बाणौघैश्छिन्नसंशयाः ॥२४॥अधोमुखा ऊर्ध्वमुखा- श्छिन्नदेहा नृपात्मजाः ॥रेजू रणांगणे राजन्भांडब्यूहा इवाहताः ॥२५॥क्षणमात्रेण तद्युद्धे शतक्रोशविलंबिता ॥आपगाभून्महादुर्गा रुधिरस्राव- संभवा ॥२६॥ द्विपग्राहाचोष्ट्रखरकबन्धाश्चादिकच्छपा ॥शिशुमाररथाकेशशैवालाभुजसर्पिणी ॥२७॥करमीना मौलिरत्नहारकुण्डल शर्करा ॥शस्त्रशुक्तिश्छत्रशंखा चामरध्वजसैकता ॥२८॥रथांगावर्तसंयुक्ता सेनाद्वयतटावृता ॥शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥२९॥प्रमथा भैरवा भूता वेताला योगिनीगणाः ॥अट्टहासं प्रकुर्वंतो नृत्यतो रणमण्डले ॥३०॥पिबंतो रुधिरं शश्वत्कपालेन नृपेश्वर ॥हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥३१॥सिंहारूढा भद्रकाली डाकिनीशतसंवृता ॥पिबंती रुधिरं चोष्णं साट्टहासं चकार ह ॥३२॥विद्याधर्यश्च स्वर्गस्था गन्धर्व्योप्सरसस्तथा ॥क्षात्रधर्मस्थितान्वीरान्वव्रिरे देवरूपिणः ॥३३॥गृहीत्वा तान्कलिरभूत्तासां पत्यर्थमंबरे ॥ममानुरूपा नेमे च इति तद्गतचेतसाम् ॥३४॥केचिद्वीरा धर्मपरा रणरंगान्न चालिताः ॥ययुर्विष्णुपदं दिव्यं भित्त्वा मार्तंडमण्डलम् ॥३५॥शेषं बलं समाकृष्य बलदेवो हलेन वै ॥मुशलेनाहनत्कुद्धस्त्रैलोक्यबलधारकः ॥३६॥एवं सैन्ये क्षयं जाते जरासंधस्य सर्वतः ॥सुयोधनो विंध्यनाथो वंगनाथस्तथैव च ॥३७॥सर्वे विदुद्रुवुर्युद्धाद्भयभीता इतस्ततः ॥जरासन्धो महावीर्यो नागायुतसमो बले ॥३८॥रथेनागतवान्राजन्बलदेवस्य संमुखे ॥समाकृष्य हलाग्रेण जरासंधरथं शुभम् ॥३९॥चूर्णयामास सहसा मुशलेन यदूत्तमः ॥जरासंधोपि विरथो हताश्वो हतसारथिः ॥४०॥जग्राह बलिनन्दोर्भ्यां संत्यक्तशस्त्रसंहतिः ॥तयोर्युद्धमभूद्घोरं बाहुभ्यां रण मण्डले ॥४१॥पश्यतां दिवदेवानां नराणां भुवि मैथिल ॥उरसा शिरसा चैव बाहुभ्यां पादयोः पृथक् ॥४२॥युयुधाते मल्लयुद्धे सिंहाविव महाबलौ॥तयोश्च युद्ध्यतोः सर्वं क्षुण्णं भूखण्डमंडलम् ॥४३॥स्थालीव सहसा राजंश्चकंपे घटिकाद्वयम् ॥गृहीत्वाभुजदण्डाभ्यां जरासंधं यदूत्तमः ॥४४॥भूपृष्ठे पातयामास कमंडलुमिवार्भकः ॥रामस्तदुपरि स्थित्वा हंतुं शत्रुं जरासुतम् ॥४५॥जग्राह मुसलं घोरं क्रोधपूरितविग्रहः ॥परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना ॥४६॥निवारितस्तदैवाशु तं मुमोच यदूत्तमः ॥तपसे कृतसंकल्पो व्रीडितोपि जरासुतः ॥४७॥निवारितो मंत्रिमुख्यैर्मागधान्मागधो ययौ ॥इत्थं जित्वा जरासंधं माधवो मधुसूदनः ॥४८॥आयोधनगतं वित्तं सर्वं नीत्वा सुखावहम् ॥यादवानग्रतः कृत्वा बलदेवसमन्वितः ॥४९॥उपगीयमानविजयः सूतमागधबंदिभिः॥शंखदुंदुभिनादेन ब्रह्मघोषेण भूयसा ॥५०॥विवेश मथुरां साक्षात्परिपूर्णतमः स्वयम् ॥५१॥समर्चितो मंगललाजपुष्पैः पश्यन्पुरीं मंगलकुंभ युक्ताम् ॥पीतांबरः श्यामतनुः शुभांगः स्फुरत्किरीटांगदकुण्डलप्रभः ॥५२॥ शार्ङ्गादि शस्त्रास्त्रधरो हसन्मुखस्तालांकयुक्तो गरुडध्वजस्स्वयम्॥ उद्यद्विलोलाश्वरथः सुरार्चितः समेत्य राजानमसौ बलिं ददौ ॥५३॥इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे जरासन्धपराजयो नाम प्रथमोध्यायः ॥१॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP