द्वारकाखण्डः - अध्यायः २

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
पुनस्तत्र जरासंधस्तावत्यक्षौहिणीबलः ॥
युयुधे यदुभिः शीघ्रं पुनः कृष्णपराजितः ॥१॥
श्रीकृष्णतेजसा सर्वे यादवा वृद्धिमागताः ॥
धनुर्गजादिभिः शश्वत्प्राप्तलुंठनसाहसाः ॥२॥
प्राप्ते च साहसे राजन्विना युद्धं पुरैव हि ॥
अर्भका जलहारिण्यश्चक्रुः शत्र्वपहारणम् ॥३॥
शत्रुद्रव्यं च संहर्तुं वीक्षंतः क्रीतवाससः ॥
नागरा माथुराः सर्वे परं हर्षमुपागताः ॥४ ॥
एवं सप्तदशकृत्वा क्षीणसैन्यो जरासुतः ॥
अष्टादशमे संग्राम आगंतुं च मनोऽकरोत् ॥५॥
मया प्रणोदितः कालयवनो वै महाबलः ॥
रुरोध मथुरां क्रुद्धो म्लेच्छकोटिसमावृतः ॥६॥
म्लेच्छानां च बलं वीक्ष्य स्वपुरं भयविह्वलम् ॥
भयं चोभयतः प्राप्तं रामेणाचिंतयद्धरिः ॥७॥
स्वज्ञातिबंधुरक्षार्थं समुद्रे भीमनादिनि ॥
चकार द्वारकादुर्गमेकरात्रेण माधवः ॥८॥
यत्राष्टद्दिक्पालसिद्धिर्विश्वकर्मविनिर्मिता ॥
सर्वा वैकुण्ठसंपत्तिर्दृश्यते मोक्षकांक्षिभिः ॥९॥
हरिः सर्वजनं तत्र नीत्वा योगेन मैथिल ॥
पुराद्राममनुज्ञाप्य निर्गतोभून्निरायुधः ॥१०॥
निरायुधं हरिं ज्ञात्वा मयोक्तैर्लक्षणैः खलः ॥
निरायुधः सतं योद्धुं पदातिः स्वयमागतः ॥११॥
पराङ्मुखं प्राद्रवंतं दुरापं योगिनामपि ॥
जिघृक्षुस्तं चान्वधावत्सैनिकानां प्रपश्यताम् ॥१२॥
हस्तप्राप्तं वपुस्तस्मै दर्शयन्निव माधवः ॥
दूरंगतः श्यामलाद्रेः प्राविशत्कंदरं त्वरम् ॥१३॥
मुचुकुंदो यत्र चास्ते मांधातृतनयो महान् ॥
असुरेभ्यः पुरा रक्षां देवानां यश्चकार ह ॥१४॥
अहर्निशं न सुष्वाप देवसेनापरो नृप ॥
तमूचुर्देवताः सर्वे प्रसन्ना राजसत्तमम् ॥१५॥
वरं वरय भो राजन्यत्ते मनसि वर्त्तते॥
नत्वा तान्प्राह राजेंद्रः करोमि शयनं परम् ॥१६॥
शयनांते हरेः साक्षाद्दर्शनं मे भवत्वलम् ॥
यो मध्ये बोधयेन्मां वै शयनस्याप्यचेतनः ॥१७॥
स मया दृष्टमात्रस्तु भस्मीभवतु तत्क्षणात् ॥
तथा स चोक्तः सुष्वाप राजा कृतयुगे पुरा ॥१८॥
तत्र प्रविष्टो यवनो मत्त्वा पीतांबरं च्युतम् ॥
तताड यवनः क्रुद्धः पादेनाशु महाखलः ॥१९॥
मुचुकुंदः समुत्थाय शनैरुन्मील्य सोक्षिणी ॥
आशाः प्रपश्यंस्तं पार्श्वे स्थितं कालं ददर्श ॥२०॥
स तावत्तस्य रुष्टस्य दृष्टिपातेन मैथिल ॥
देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥२१॥
भस्मीभूते च यवने परिपूर्णतमः स्वयम् ॥
स्वरूपं दर्शयामास मुचुकुंदाय धीमते ॥२२॥
कोटिसूर्यप्रतीकाशे ज्योतिषां मण्डले प्रभुम् ॥
स्थितं स्फुरत्किरीटार्ककुंडलांगदनूपुरम् ॥२३॥
श्रीवत्सांकं चतु्र्बाहुं पद्माक्षं वनमालिनम् ॥
कोटिकंदर्पलावण्यं कालमेघसमप्रभम् ॥२४॥
दृष्ट्वा राजा हर्षितोपि समुत्थाय कृतांजलिः ॥
परिपूर्णतमं ज्ञात्वा भक्त्या तं प्रणनाम ह ॥२५॥
मुचुकुन्द उवाच ॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥
नंदगोपकुमाराय गोविंदाय नमोनमः ॥२६॥
नमः पंकजनाभाय नमःपंकजमालिने ॥
नमः पंकजनेत्राय नमस्ते पंकजांघ्रये ॥२७॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ॥
प्रणतक्लेशनाशाय गोविंदाय नमोनमः ॥२८॥
नमोस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ॥
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥२९॥
हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समोनास्ति पापापहारी ॥
इति त्वं च मत्त्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥३०॥
श्रीनारदउवाच ॥
एवं स्तुतो हरिः साक्षात्परमानन्दविग्रहः ॥
ज्ञात्वा तं निर्गुणं भक्तं प्राह गंभीरया गिरा ॥३१॥
श्रीभगवानुवाच ॥
धन्यस्त्वं राजशार्दूल धन्या ते विमला मतिः ॥
नैरपेक्षेण दिव्येन भक्तिभावेन पूरिता ॥३२॥
अद्यैव गच्छ मद्धाम बदर्याख्यं मदाश्रमम् ॥
तत्रैव तु तपस्तप्त्वा भूत्वा ब्राह्मणपुंगवः ॥३३॥
प्रेमलक्षणया भक्त्या मद्धामप्रकृतेः परम् ॥
प्राप्स्यसि त्वं महाराज यतो नावर्तते गतः ॥३४॥
नारद उवाच ॥
इत्थं स्तुत्वा हरिं नत्वा परिक्रम्य नताननः ॥
निश्चक्राम गुहादुर्गाच्छ्रीकृष्णप्रेमविह्वलः ॥३५॥
द्वापरे क्षुल्लका मर्त्या तालवृक्षशतोच्छ्रितम् ॥
दृष्ट्वा तं दुद्रुवुर्मार्गे भयभीता इतस्ततः ॥३६॥
मा भैष्टेत्यभयं यच्छञ्जगाम दिशमुत्तराम् ॥
एवं दत्त्वा वरं तस्मै मुचुकुंदाय धीमते ॥३७॥
भगवान्पुनराव्रज्य मथुरां म्लेच्छवेष्टिताम् ॥
हत्वा म्लेच्छबलं सर्वं तद्धनान्यच्छिनद्बलात् ॥३८॥
अथ राजा जरासंधो योद्धुमभ्युदितः पुनः ॥
आहूयमागधान्विप्रान्मुहूर्तादेशकारिणः ॥३९॥
प्राहेदं वासुदेवाख्यं जित्वा यद्यागतो ह्यहम् ॥
सर्वान्संपूजयिष्यामि सदा युष्मत्पदाश्रये ॥४०॥
कारागारेषु यावद्वै स्थिता भवत भो द्विजाः ॥
पराजितोहं वा युष्मान्हनिष्यामि न संशयः ॥४१॥
एवमुक्त्वा द्विजान्राजा जरासंधो महाबलः ॥
आजगामाशु मथुरां त्रयोविंशत्यनीकपः ॥४२॥
ब्रह्मवाक्यमृतकर्तुं स्वप्रतिज्ञां विहाय च ॥
मनुष्यचेष्टामापन्नौ स्वपुराद्भीतभीतवत् ॥४३॥
रामकृष्णौ परौ देवौ पद्भ्यां दुद्रुवतुर्द्रुतम् ॥
पलायमानौ तौ वीक्ष्य मागधः प्रहसन्भृशम् ॥४४॥
अन्वधावद्रथानीकैर्ब्रह्मवाक्यमनुस्मरन् ॥
दक्षिणाशां गतावित्थं प्रवर्षणगिरौ हरी ॥४५॥
तस्मिन्निलीनो ज्ञात्वा ता वेधोभिस्तं ददाह ह ॥
भस्मीभूते वने जाते दह्यमानतटाद्गिरेः ॥४६॥
दशैकयोजनो तुंगात्समुत्पत्य सुरेश्वरौ ॥
अलक्ष्यमाणावरिभिर्द्वारकायां निपेततुः ॥४७॥
सोपि दग्धौ च तौ मत्वा मागधेंद्रो महाबलः ॥
मागधान्प्रययौ वीरो वादयञ्जयदुंदुभीन् ॥४८॥
ब्राह्मणान्पूजयामास भक्त्या परमया नृप ॥
यस्य विप्रः सहायोस्ति कुतस्तस्य पराजयः ॥४९॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वारकावासकथनंनाम द्वितीयोध्यायः ॥२॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP