द्वारकाखण्डः - अध्यायः ३

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
इत्थं मया ते कथितं द्वारकावासकारणम् ॥
विवाहादिकथाः सर्वा वदिष्यामि परेशयोः ॥१॥
पूर्वं श्रीबलदेवस्य विवाहं शृणु मैथिल ॥
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ॥२॥
आनर्त्तो नाम राजाभूत्सूर्यवंशे महामनाः॥
यन्नाम्नानर्तदेशः स्यात्समुद्रे भीमनादिनि ॥३॥
रैवतोनाम तत्पुत्रश्चक्रवर्ती गुणाकरः॥
राज्यं चकार स पुरीं विनिर्माय कुशस्थलीम् ॥४॥
तस्य पुत्रशतं चासीद्रेवती नाम कन्यका॥
सर्वोत्तमं चिरंजीवं सुन्दरं वरमिच्छती ॥५॥
एकदा रथमास्थाय हेमरत्नविभूषितम् ॥
आरोप्य स्वां दुहितरं रैवतः पर्यटन्भुवम् ॥६॥
प्राप्तो योगबलेनापि ब्रह्मलोकं शुभावहम् ॥
कन्यावरं परिप्रष्टुं ब्रह्माणं प्रणनाम ह ॥७॥
गायंत्यां पूर्वचित्त्यां च स्थितो लब्धक्षणः क्षणम् ॥
एकचित्तं विधिं ज्ञात्वा स्वाभिप्रायं न्यवेदयत् ॥८॥
रैवत उवाच ॥
परः पुराणो जगदंकुरोभूः पूर्णः परात्मा परमेश्वरोसि ।
स्थितः सदा धामनि पारमेष्ठ्ये सृजस्यलं पासि च हिंससीदम् ॥९॥
वेदा मुखं धर्म उरस्तथैव पृष्ठं ह्यधर्मश्च मनुर्मनीषा ॥
अंगानि देवा असुराश्च पादाः सर्वासृतिर्देवतनुस्तव स्यात् ॥१०॥
करोषि हस्तामलकं च विश्वं नेतुं प्रभुः सारथिवद्गुणेषु ॥
एकस्त्वमेकं च विधाय जालं ग्रसिष्यसे सर्वमिवोर्णनाभिः ॥११॥
महेंद्रधिष्ण्यं तव वश्यमस्ति किं सार्वभौमं किमु योगसिद्धिः ॥
यः पारमेष्ठ्यं च सदास्थितोसि तस्मै नमोनंतगुणाय भूम्ने ॥१२॥
भवान्स्वयं भूर्जगतां पितामहो विधे सुरज्येष्ठ इति प्रभावतः ॥
अस्या वरं सर्वगुणं चिरायुषं वदाशु मां दिव्यमशेषदर्शनः ॥१३॥
श्रीनारद उवाच ॥
एतच्छुत्वा ततो ब्रह्मा स्वयंभूः सर्वदर्शनः ॥
रैवतं प्राह राजानं प्रहसन्निव मैथिल ॥१४॥
श्रीब्रह्मोवाच ॥
अत्र क्षणेन हे राजन्भुवि कालो महाबली ॥
त्वरं व्यतीतस्त्रिनवचतुर्युगविकल्पितः ॥१५॥
न संति मर्त्यलोके त्वत्पुत्राः पौत्राः सबांधवाः ॥
तत्पुत्रपौत्रनप्तॄणां गोत्राणि च न शृण्महे ॥१६॥
तद्गच्छ सर्वमुख्याय नररत्नाय शाश्वते ॥
कन्यारत्नमिदं राजन्बलदेवाय देहि भोः ॥१७॥
परिपूर्णतमौ साक्षाद्गोलोकाधिपती प्रभू ॥
भुवो भारावतारायावतीर्णौ बलकेशवो ॥१८॥
असंख्यब्रह्मांडपती वसुदेवात्मजौ हरी ॥
द्वारकायां विराजेते यदुभिर्भक्तवत्सलौ ॥१९॥
श्रीनारद उवाच ॥
अथ श्रुत्वा विधिं नत्वा रैवतो नृपसत्तमः ॥
आययौ द्वारकां भूयः समृद्धातां समृद्धिभिः ॥२०॥
पारिबर्हे रथं दत्त्वा विश्वकर्मविनिर्मितम् ॥
सहस्रहयसंयुक्तं दिव्यं योजनविस्तृतम् ॥२१॥
दिव्यांबराणि रत्नानि ब्रह्मदत्तानि मैथिल ॥
दत्त्वा ययौ तपस्तप्तुं बदर्याख्यं शुभावहम् ॥२२॥
तदा महोत्सवश्चासीद्यदुपुर्यां गृहेगृहे ।
संकर्षणोथ भगवान्रेवत्या विरराज ह ॥२३॥
बलदेवविवाहस्य कथां यः शृणुयान्नरः ॥
सर्वपापविनिर्मुक्तः परां सिद्धिमवाप्नुयात् ॥२४॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे बलदेवविवाहोत्सवानाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP