द्वितीयकाण्डः - ६१ ते ६५

पैप्पलादसंहिता


६१
येभिः पाशैरभि दधासि द्रुह्वण: समामिनो अनृतं ये समामिरे।
तांस्ते वि ष्याम्यायुषे बलायानमीवं पितुमद्धि प्रसूत: ॥१॥
अनागा बभ्रो अयमस्तु वीरो द्रुहः पाशेभ्य: परि पाह्येनम् ।
राजन् प्रविद्वान् प्र मुमुग्धि पाशान् यस्मै चरामि हविषा घृतेन ॥२॥
कश्यप इन्द्राय हविषा चचार हरित्वतीषु मघवा मघोने ।
पस्पार विश्वा भुवनस्य गोपा अन्तरिक्षस्य महतो विमाने ॥३॥
अपूपं नाभिलं ते घृतश्चुतं नदीनां पदे सुश्रुतं जुहोमि ।
प्रविद्वान् राजन् प्र मुमुग्धि पाशानस्य पत्नी विधवा यथासत् ॥४॥
अनातुरेण वरुणः पथेमं स्वस्तिभिरति दुर्गाणि नेषत् ।
तमश्विना प्रतिगृह्या स्वस्तये दोषा एनमुषसे सं प्र यच्छात् ॥५॥

६२
ये पिशाचा इमां वित्तिमाकूतिं मोहयन्ति न: ।
तेषां त्वमग्ने नाशय वर्चश्चित्तमथो प्रजाम् ॥१॥
नाशयाग्ने पिशाचानां वर्चश्चित्तमथो प्रजाम् ।
अथाशां मह्य राधय यथाह कामये तथा ॥२॥
आशां मह्यं राधयत्वेन्द्रियेण यथा मृताम् । ..
त्वमग्ने क्रव्याद: सर्वान् पिशाचां अर्चिषादह ॥३॥·
प्रति दह यातुधानान् मूरदेवान् विचर्षणे ।
ये नो दुरस्याद्वेषेणाथाशां मोहयन्ति नः ॥४॥
ये न: पशुषु दिप्सन्त्याशायां पुरुषेषु च ।
तास्त्वं सहस्राक्षेशान: पिशाचाङ् अर्चिषादह ॥५॥

६३
सहस्वेदं सहमाने अथो देवि सरस्वति ।
अथेदमश्विना लक्ष्म रोहितं कृणुतं युवम् ॥१॥
आसुरस्य मुखस्याग्ने लक्ष्म मुखं नामासि ।
मेतो ज्यायो भूरित इत् कनीयोसो नश्येतः
पुरो मा त्वा हिंसिषम् ॥२॥
यासां पिता पर्जन्यो भूमिर्माता बभूव ।
हृयामि सर्वा ओषधीर्गोजाता: सोम जिन्व ता: ॥३॥
इदं सप्तप्रखे त्वं किलासं नाशया त्वच:॥
निष्कृतिर्नाम वा असि सेदं निष्कृधि भद्रया ॥४॥
निष्कृतिर्नाम ते माता निष्कृतिर्नाम ते पिता ।
उतो त्वमसि निष्कृति: सेदं निष्कृधि भद्रया ॥५॥

६४
और्ध्वनभसः प्रथम: सूर्यचेता उशद्भ्य: ।
चकार कृत्यामासुर: सा नो भवतु भद्रया ॥१॥
य इमां कृत्यामुपजह्रुर्ये वा चकमिरे ऽक्षितम् ।
देवानां सर्वेषां स्वसा तान् देवी. निर्ऋतिर्हनत् ॥२॥
कश्यपस्य प्रतिसरो द्यौष्पिता पृथिवी माता ।
यथाभिचक्र देवास्तथापि कृणुता पुन: ॥३॥
या: कृत्या नीलवतीर्या: कृत्या: पाश्यावती: ।
कृत्या याश्चक्रुर्लोहिनीस्ता इतो नाशयामसि ॥४॥
यदि वा इदमाजह्रुरिमे भद्रा असन्निति ।
कृत्यासि कल्याण्यसि सामुं कर्तारमन्विहि ॥५॥

६५
बृहत्ते वर्चः प्रथतामुपद्यां मित्रेभ्य एधि सुरभि: सुवर्चाः । वृहत्ते
अधि ते राजा वरुणो ब्रवीतु तस्मा उ त्वं हविषा भागधा असः।
शतं हेमन्तान् दमया सपत्नान् विशस्त्वा सर्वा अनु गुङ्गवो भवन्तु ॥१॥
यस्त्वोत्पिपानं प्रत्युत्पिपाति यस्त्वा सजातो विरिफात्यन्तितः।
इन्द्रस्तं योक्त्रे अधि मे युनक्तु तस्मा उ त्वं हविषा भागधा अस:।
शतं हेमन्तान् दमया सपत्नान् विशस्त्वा सर्वा अनु गुङ्गवो भवन्तु ॥२॥
यस्त्वा यच्छन्तं प्रतियंयमीति यस्त्वा जिगीषात् पृतनाः समर्ये ।
बृहस्पतिस्तमव जङ्घनीतु तस्मा उ त्वं हविषा भागधा अस: ।
शतं हेमन्तान् दमया सपत्नान् विशस्त्वा सर्वा अनु गुङ्गवो भवन्तु ॥३॥
ये ते शुल्कमाहरां य उ ते बलिं सोम: सजाताङ् उत संनयाति ते ।
अग्नि: सयुग्धानधि ते ब्रवीतु तस्मा उ त्वं हविषा भागधा असः ।
शतं हेमन्तान् दमया सपत्नान् विशस्त्वा सर्वा अनु गुङ्गवो भवन्तु ॥४॥
वरिष्यै अधि पुरु: प्रजया सुवीरो अभि प्र युंक्ष्व दमया सपत्नान् ।
इन्द्रो मरुत्वानधि ते ब्रवीतु तस्मा उ त्वं हविषा भागधा अस: ।
शतं हेमन्तान् दमया सपत्नान् विशस्त्वा सर्वा अनु गुङ्गवो भवन्तु ॥५॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे त्रयोदशो अनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP