द्वितीयकाण्डः - ३१ ते ३५

पैप्पलादसंहिता


३१
इमौ पादौ प्र हराम्या गृहेभ्य: स्वस्तये ।
इन्द्रः पश्चादिन्द्रः पुरस्तादिन्द्रो नः पातु मध्यतः ॥१॥
इन्द्रो भयं व्यस्यतु शूद्राच्च न आर्याच्च ।
इन्द्रः पथिभिरद्रवदसमृद्धा अघायवः ॥२॥
इन्द्रो हनिष्यतां वधं वि नः पाशाङ् इवाचृतत् ॥३॥
एम पन्थामरक्षाम सुगं स्वस्तिवाहनम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते विश्वास्तमेत्यनाहतः ॥४॥
परा व्रजतु कृन्तत्यवकां विक्षणन्निव ।
विष्वञ्चो यन्त्वस्य पाला विष्वञ्चः परिपन्थिनः
विष्वक् पुनर्भुवा मनो असमृद्धा अघायवः ॥५॥
स्वस्त्यन्वचाकशं स्वस्ति प्रत्यचाकशम् ।
स्वस्ति पथिषु धन्वसु स्वस्त्यप्स्वन्तः।
परि व्रजं स्वस्ति स्वस्त्ययनमसि
भारद्वाजं स्वस्ति पुनरायनम् ॥६॥

३२
य उत्तरादाजायते मधुघो मधुघादधि ।
वेदाहं तस्मिन् भेषजं जिह्वा मधुमती मम ॥१॥
मधुमत्ते पर्णमासा मधु शृङ्गोत पुष्पकम् ।
मधुमान् पर्वतासिथ यतो जायस ओषधे ॥२॥
गर्भो अस्योषधीनामपां गर्भ उतासिथ ।
अथो सोमस्य भ्रातासि मधुघ प्राव मे वचः ॥३॥
शुनमहं मधुघस्य पितुर्नामेव जग्रभ ।
यो मा हिरण्यवर्चसं कृणवत् पूरुषप्रियम् ॥४॥
प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।
प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥५॥

३३
ऊघ्ना वन हृदा वन मुखेन जिह्वया वन !
प्रपीना पयसा वन ॥१॥
वाञ्छ पदो वाञ्छ त्वचं वाञ्छाक्षौ वाञ्छ सक्थ्यौ ।
वत्समनु प्र ते मनो निम्नं वारिव धावतु ॥२॥
ऊर्ध्वानि ते लोमानि तिष्ठन्तक्ष्यौ कामेन शुष्यताम् ।
समिद्वत्सेन गौरिव मुद्रा सुरेव पृच्यताम् ॥३॥
इमा गावः सबन्धवः समानं वत्समक्रत।
हिङ्ङिति करिक्रतीराद्धारानिरमवश्वसा ॥४॥
शृङ्गौपशा गलभूषा अघ्न्याश्चर्मवासिनी: ।
गावो घृतस्य मातरस्ता वत्से वानयामसि ॥५॥

३४
यच्च वर्चः कन्यासु यच्च हस्तिष्वाहितम् ।
हिरण्ये गोषु यद्वर्चस्तस्य भक्षीय वर्चसः ॥१॥
यच्च वर्चो राजरथे यच्च राजस्वाहितम्।
निष्के रुक्मे च यद्वर्चस्तस्य भक्षीय वर्चसः ॥२॥
यदप्सु यद्वनस्पतौ यदग्नौ यच्च सूर्ये ।
यज्ञे यद् दक्षिणायां वर्चस्तस्य भक्षीय वर्चसः ॥३॥
वर्चस्वन्मे मुखमस्तु वर्चस्वदुत मे शिर: ।
वर्चस्वान् विश्वतः प्रत्यङ् वर्चस्वान् वर्णो अस्तु मे ॥४॥
सुभागं मे मुखमस्तु सुभागमुत मे शिरः ।
सुभागो विश्वतः प्रत्यङ् सुभागो वर्णो अस्तु मे ॥५॥

३५
उदसौ सूर्यो अगात् सहावतुना मम ।
अहं ते मधुमती मधुघान् मधुमत्तरा ॥१॥
यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।
सुरायां सिच्यमानायां कीलाले अधि यन् मधु
तेन मधु तन् मयि ॥२॥
यथा सुरा यथा मधु यथाक्षा अधि देवने ।
यथाह गव्यतो मन एवा मामभि ते मन: ॥३॥
आ ते पदं पदेनादिष्या ते मनसा मन:॥
प्रत्यञ्चमग्रभं त्वाश्वमिवाश्वाभिधान्या ॥४॥
मह्यं त्वा द्यावापृथिवी मह्यं देवी सरस्वती ।
मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥५॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे सप्तमोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP