द्वितीयकाण्डः - ५६ ते ६०

पैप्पलादसंहिता


५६
उग्रा नाम स्थ तेषां वः पुरो गृहा: प्राची दिक् तेषां वो अग्निरिषवः ।
ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्यायुधानि या इषवस्तेभ्यो नमस्तेभ्य: स्वाहा ॥१॥
क्रव्या नाम स्थ तेषां वो दक्षिणा गृहा दक्षिणा दिक् तेषां व आप इषवः ।
ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्यायुधानि या इषवस्तेभ्यो नमस्तेभ्य: स्वाहा ॥२॥
विराजो नाम स्थ तेषां वः पश्चाद् गृहा: प्रतीची दिक् तेषां वः काम इषवः ।
ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्यायुधानि या इषवस्तेभ्यो नमस्तेभ्य: स्वाहा ॥३॥
अवस्था नाम स्थ तेषां व उत्तरा गृहा उदीची दिक् तेषां वो वात इषवः ।
ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्यायुधानि या इषवस्तेभ्यो नमस्तेभ्य: स्वाहा ॥४॥
उत्तरे नाम स्थ तेषां व उपरि गृहा ऊर्ध्वा दिक् तेषां वो वर्षमिषवः ।
ते नो मृडत द्विपदे चतुष्पदे तेषां वो यान्यायुधानि या इषवस्तेभ्यो नमस्तेभ्य: स्वाहा ॥५॥

५७
यदीदं देवो दिव आजगाम यद्यन्तरिक्षाद् यदि पार्थिवो यः ।
यदि यज्ञो यज्ञपते: स्वर्गस्तेभ्य: सर्वेभ्यो नमसा विधेम ॥१॥
यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सोममाहुः॥
यमग्निमाहुर्यमु सूर्यमाहुस्तेभ्यः सर्वेभ्यो नमसा विधेम ॥२॥
ये श्मशानानि मनसा नयन्ति सूर्यस्य रश्मीननु संचरन्ति ।
ये देवानामृत्विजो यज्ञियानां तेभ्यः सर्वेभ्यो नमसा विधेम ॥३॥
ये तन्त्रिया जल्प्या- प्रोर्णुवन्ति स्वप्नं दुर्भुतमभि ये किरन्ति ।
ये देवानां धर्मधृतो बभूवुस्तेभ्य: सर्वेभ्यो नमसा विधेम ॥४॥
स्वभ्यसैरभि ये भा यन्ति ये भा: कृण्वन्ति य उ रोदयन्ति ।
ये वा स्त्रीणां प्रतिरूपा बभूवुस्तेभ्यः सर्वेभ्यो नमसा विधेम ॥५॥

५८
व्यावृत्तौ पथो गावौ व्यस्यौ युग्या उत ।
विद्वेषणं किलासिथ यथैनौ व्यदिद्विष: ॥१॥
वि किलैनावदिद्विष: शश्वतीभ्य: समाभ्य:
अथोल्मुकमिव खादिरमग्निर्वामस्त्वन्तरा ॥२॥
सिंहस्ते अस्तु चक्षुषे व्याघ्र: परिष्वज्जने ।
अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥३॥
व्यद्यौर्व्यद्य ततनद् व्यास्तत् कपट्विव ।
या ओषधे प्रसर्पसि व्यग्निरिव तौ दह ॥४॥
वि वां यन्तु हृदयानि वि चित्तानि नमांसि च ।
अथो यत् तन्वोः सङ्गतं तद्वामस्तु विदूरकम् ॥५॥
अस्ति वै वां विद्विकमुभौ शयने अन्तरा ।
विषञ्चौ पर्यावर्तेथां यथा वां न सहासति ॥६॥

५९
त्रय: पोषास्त्रिवृतः श्रयन्तामनक्तु पूषा पयसा घृतेन ।
अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥१॥
इममादित्या वसुना समुक्षतेममाग्ने वर्धय वावृधानः ।
अस्मिंस्त्रिवृच्छ्रयतां पोषयिष्णुरिममिन्द्र सं सृज वीर्येण ॥२॥
भूमिष्ट्वा पातु हरितेन विश्वभृदग्नि: पिपर्त्वयसा सजोषाः ।
वीरुद्भिस्ते अर्जुनं संविदानं वर्चो दधातु सुमनस्यमानम् ॥३॥
त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव।
सोमस्यैकं हिंसितस्य परापतदपामेकं वेधसो
रेत आहुस्तत्ते हिरण्यं त्रिवृतस्त्वायुषे ॥४॥
त्र्यायुषं जमदग्ने: कश्यपस्य त्र्यायुषम् ।
त्रेधामृतस्य चक्षणं त्रीण्यायूंषि निस्कृधि ॥५॥
त्रयः सुपर्णास्त्रिवृता यदायन्नेकाक्षरमभिसम्भूयः शक्रा: ।
प्रत्युह्य मृत्युममृतेन साकमन्तर्दधाना भुवनानि विश्वा ॥६॥
दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।
भूम्या अयस्मयं पातु प्रागाद् देवपुरा अयम् ॥७॥
इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वत: !
तास्त्वं बिभ्रदायुष्मान् वर्चस्वानुत्तरो द्विषतो भव ॥८॥
पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।
तस्मै नमो दश प्राची: कृणोम्यनु मन्यतां त्रिवृता वधेन ॥९॥
नव प्राणान्नवभि: सं मिमीते दीर्घायुत्वाय शतशारदाय ।
हरिते त्रीणि रजते त्रीपययसि त्रीणि तपसाविष्ठितानि ॥१०॥
आ ते चृतत्वर्यमा पूषा बृहस्पति: ।
अहर्यातस्य यन्नाम तेन ते ऽति चृतामसि ॥११॥
ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१२॥

६०
यज्ञं यन्तं तपसा बृहन्तमन्वारोहामि मनसा सयोनि: ।
उपहूताग्ने जरस: परस्तात् तृतीये नाके सधमादं मदेम ॥१॥
तं प्रजानन् प्रति गृह्णातु विद्वान् प्रजापति: प्रथमजा ऋतस्य ।
अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं चरेम ॥२॥
श्येनः सुपर्णो दिव्यो नृचक्षा: सहस्रपाच्छतयोनिर्वयोधाः ।
स नो नि यंसद्वसु यत् पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥३॥
एतं सधस्था: परि णो ददामि यमावहाच्छेवधिं जातवेदा: ।
अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥४॥
जानीत स्मैनं परमे व्योमन् देवा: सधस्था विद लोकमेतम्।
इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५॥
(ड्रति पञ्चर्चोनाम द्वितीयकाण्डे द्वादशोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP