द्वितीयकाण्डः - २६ ते ३०

पैप्पलादसंहिता


२६
यत् स्वप्ने निजगन्थ यद्वा शेपिषे ऽनृतम् ।
अग्निष्ट्वा तस्मादेनसो ब्रह्मा मुञ्चत्वंहसः ॥१॥
यदक्षेषु दुद्रोहिथ यद्वा मित्रेभ्यस्त्वम् ।
सोमस्त्वा तस्मादेनसो ब्रह्मा मुञ्चत्वंहसः ॥२॥
यत् कुमारः कुमारेषु यद्वा ज्यायस्तरेषु च ।
नीविं यत् कृत्वा शेपिषे तत् कृण्मो अगदं शिवम् ॥३॥
प्रतीचीनफलो हि त्वमपामार्ग बभूविथ ।
सर्वान् मच्छपथाँ अधि वरीयो यावया त्वम् ॥४॥
अपामार्ग ओषधीनां विश्वासामेक इत्पति: ।
तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥५॥

२७
शतवारो अनीनशद् यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
ये यक्ष्मासी अर्भका महान्तो ये च शब्दिन: ।
सर्वान् दुर्णामहा मणिः शतवारो अनीनशत् ॥३॥
शतं वीरानजनयच्छतं यक्ष्मानपावपत् ।
दुर्णाम्न: सर्वान् हत्वा अप रक्षांसि धूनुते ॥४॥
हिरण्यशृङ्ग ऋषभः शतवारो अयं मणि: ।
दुर्णाम्न: सर्वांस्तृड्ढ्वा अपि रक्षांस्यक्रमीत् ॥५॥
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
शतं श्वन्वतीनां शतवारेण वारये ॥६॥

२८
विश्धं विव्यमि पृथिवीव पुष्टमादायत् प्रति गृह्णाम्यन्नम् ।
वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥१॥
यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।
वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥२॥
यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत वाकरिष्यन् ।
वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥३॥
यन्मा हुतं यदहुतमाजगाम यस्मादन्नान्मनसोद्रारजीमि ।
वैश्वानरस्थ महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥४॥
जमदग्निः कश्यपः स्वाद्वेतद्भरद्वाजो मध्वन्नं कृणोतु !
प्रतिग्रहीत्रे गोतम वसिष्ठो विश्वामित्रो नः प्र तिरात्यायुः ॥५॥

२९
अग्ने यज्ञस्य चक्षो ।
इदं वेदाम यथेदं भविष्यति स्वाहा ॥१॥
अग्ने यज्ञस्य श्रोत्र ।
इदं वेदाम यथेदं भविष्यति स्वाहा ॥२॥
अग्ने यज्ञस्य प्राण ।
इदं वेदाम यथेदं भविष्यति स्वाहा ॥३॥
अग्ने यज्ञस्यापान
इदं वेदाम यथेदं भविष्यति स्वाहा ॥४॥
अग्ने यज्ञस्यात्मन्।
इदं वेदाम यथेदं भविष्यति स्वाहा ॥५॥
अग्ने यज्ञस्य सर्व ।
इदं वेदाम यथेदं भविष्यति स्वाहा ॥६॥

३०
देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् ।
देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥१॥
तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥२॥
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये परास: परेयुः ।
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु दिक्षु ॥३॥
प्रत्यञ्चो अग्ने शरवः पतन्तु कृत्याकृते रिपवे मर्त्याय ।
क्रव्यादे अत्रिणे मा मीमृणः क्रविष्णुमा धेहि निर्ऋतेरुपस्थे ॥४॥
ज्यायसः शंसादुत वा कनीयसः सजातिशंसादुत जामिशंसात् ।
अनादिष्टमन्यकृतं यदेनस्त्वं नस्तस्माज्जातवेदो मुमुग्धि ॥५॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे षष्ठो ऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP