द्वितीयकाण्डः - ६ ते १०

पैप्पलादसंहिता



वेनस्तत् पश्यत् परमं पदं यत्र विश्वं भवत्येकनीडम् ।
इदं धेनुरदुहज्जायमाना: स्वर्विदो अभ्यनूषत व्रा ॥१॥
प्र तद् वोचेदमृतं न विद्वान् गन्धर्वो धाम परमं गुहा यत् ।
त्रीणि पदा निहिता गुहास्य यस्तानि वेद स पितुष्पितासत् ॥२॥
स नो बन्धुर्जनिता स विधर्ता धामानि वेद भुवनानि विश्वा ।
यत्र देवा अमृतमानशानाः समाने धामन्नध्यैरयन्त ॥३॥
परि विश्वा भुवनान्यायमुपातिष्ठे प्रथमजा ऋतस्य ।
वाचमिव वक्तरि भुवनेष्ठा धास्युर्न्वेष नन्वेषो अग्निः ॥४॥
परि द्यावापृथिवी सद्य आयमृतस्य तन्तुं विततं दृशे कम् ।
देवो देवत्वमभिरक्षमाणः समानं बन्धुं व्यपृच्छदेकः ॥५॥


इन्द्र जुषस्वा याहि शूर पिबा सुतस्य मधोश्चकानः ।
चारुर्मदाय ॥१॥
आा त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र ।
धियेह्या न: ॥२॥
इन्द्र जठरं पृणस्व मधोरस्य सुतस्य ।
उप त्वा मदेषु वाजी अस्तु ॥३॥
इन्द्रस्तुराषाड् जघान वृत्रं सासाह शत्रून् समत्सु वज्री ।
मदे सोमस्य ॥४॥
श्रुधी हवं मे गिरो जुषस्वेन्द्र स्वयुग्भिर्मत्स्व मदाय ।
महे रणाय ॥५॥


उदित्ये अक्रमन् त्रयो व्याघ्र: पुरुषो वृकः ।
हिरुग् ज्योतिः सूर्यो हिरुग् देवो वनस्पतिर्हिरुङ् नवन्तु शत्रवः ॥१॥
परमेण पथा वृक: परेण स्तेनो अर्षतु ।
ततो व्याघ्र: परम: ॥२॥
अक्षौ च ते हनू च ते व्याघ्रं जम्भयामसि ।
आत् सर्वान् विंशतिं नखान् ॥३॥
यत् संनशो वीन्नशो यद्विनशो न सं नश: ।
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ॥४॥
व्याघ्र: दत्वतां वयं प्रथमं जम्भयामसि ।
आदित स्तेनमहिं यातुधानमथो वृकम् ॥५॥
नेव रप्ससै न गृहः परश्चर ।
द्विपाच्चतुष्पान्नो मा हिंसीरिन्द्रजा: सोमजा असि ॥६॥


इयं वीरुन्मधुजाता मधुने त्वा खनामसि ।
मघोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
जिह्वाया अग्रे मे मधु जिह्वामूले मधूलकम् ।
यथा मा कामिन्यसो यथा मामन्वायसि ॥२॥
परि त्चा परितत्नुनेक्ष्णाकामविद्विषे ।
यथा न विद्विषावहै न विभवाव कदाचन ॥३॥
राज्ञे ब्रूहि वरुणायाश्वाय पुरुषाय च ।
यथा मे पथ्ये रेवति जायामा वह साधुना ॥४॥
जायां मे मित्रावरुणा जायां देवी सरस्वती ।
जायां मे अश्विनोभा धत्तां पुष्करस्रजा ॥५॥

१०
दशवृक्ष मुञ्चेममंहसो ग्राह्याश्च ।
अथो एनं वनस्पते जीवानां लोकमुन्नय ॥१॥
यश्चकार स निष्करत् स एव सुभिषक्तम: ।
स एव तुभ्यं भेषजं चकार भिषजाति च ॥२॥
चीतिं ते देवा अविदन् ब्रह्माण उत वीरुधः ।
चीतिं तेऽद्योत्तमामविदन् भूम्यामधि ॥३॥
आगादुदगादयं जीवानां व्रातमप्यगात् ।
अभूदु पुत्राणां पिता नृणां च भगवत्तम: ॥४॥
अधीतिमध्यगादयमधि जीवपुरा अगात् ।
शतं च यस्य वीरुधः सहस्रमुत भेषजा ॥५॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे द्वितीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP