संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - एकत्रिंशोथ्यायः

पुरुषोत्तमसंहिता


श्रीभगवान्
अग्निकार्यावसरकाल निरूपणं
अथातस्सं प्रवक्ष्यामि वह्निकार्य मनुत्तमम्
प्रायश्चित्तेषु सर्वेषु दीक्षायां प्रोक्षणेपिच ॥१॥
उत्सवेषु प्रतिष्ठायां यधातदवधारय
अग्निकार्यक्रमः
पचनालय मासाद्य द्वारस्थानर्चये त्क्रमात् ॥२॥
कुंडस्य पश्चिमेभागे प्राङ्मुखो वाप्युदङ्मुखः
कूर्मासनेचो पविश्य प्राणायामत्रयं चरेत् ॥३॥
आत्मनो दक्षिणे पार्श्वेक्षिपेत्पुष्पाक्षतादिकम्
वामेतं होमद्रव्याणि निक्षिप्य न्यासमाचरेत् ॥४॥
कुंडसंस्कारादि
ऋचा एषहि देवेति साक्षतोदकपाणिना
अग्नेःपुरस्तान्निक्षिप्य चात्मनोभिमुखं स्मरेत् ॥५॥
सुमुखः स्सुप्रसन्नश्च वरदो भवसर्वदा
इति संप्रार्थ्यमतिमान्‌ अग्निकुंडं चप्रोक्षयेत् ॥६॥
[अधिकपाठानि
कुंडमध्ये श्रियं ध्यात्वा ऋतुस्नातां विधानतः
अग्नि मध्यॆ मङाविष्णुं थ्यायेद्देशिकसत्तमः]
अक्षतैरर्चयेद्दिक्षु विदिक्षु च यधाक्रमम्
(अदौचाह वनीयं च)आहवनीय्येति पदं गोर्हपत्यमनंतरम् ॥७॥
दक्षिणाग्निं च सभ्यं च अवनध्याग्नि मेवच
रत्नाग्निं चैवदावाग्निं द्विशीर्षकमिति बृवन् ॥८॥
प्रणवादिनमों तैश्च परिषेचनमाचरेत्
दर्भैरग्निं परस्तीर्य अग्नेरुत्तरपार्श्वतः ॥९॥
द्विधादर्भा स्समास्तीर्य (पात्रानासाद येत्क्रमात्)पात्रासादनमाचरेत्
पात्रापादनं
द्वादशं वाष्टपात्रं वाषट् पात्रं वाचतुष्टयं ॥१०॥
एतेष्वेकं प्रकुर्वीत यधाकर्मानु सारतः
पात्रसंस्कारः
कृत्वापवित्रं दर्भाभ्यां प्रोक्षण्यांजलमावपेत् ॥११॥
त्रिरुत्पूर्य पवित्रेण पात्राणां प्रोक्षणंचरेत्
प्रणीतासंस्कारः
उत्तानानि ततःकृत्वा प्रणीतायां जलंक्षिपेत् ॥१२॥
उत्पूर्य पूर्ववन्नी रं उद्धरेन्मुखसम्मितम्
अग्नेरुत्तरदर्भेषु प्रणीतां विन्यसेत्ततः ॥१३॥
दर्भैःप्रच्छाद्य तत्पात्रं ब्रह्माणं दक्षिणेर्चयेत्
आज्यसंस्कारः
आज्यपात्रं विलाप्याग्नौ स्थाल्यामाज्यं निरूप्यच ॥१४॥
आंगारानुत्तरस्धान्वै निरूह्यो परिविन्यसेत्
आज्यस्थालीं ततोत्पूर्य पवित्रेण यधाविथि ॥१५॥
अंगुष्ठोपक निष्टाभ्यां ग्रंथिं विस्रस्य क्षाळयेत्
सृक्सृव संस्कारः
प्रागग्रमग्नौ प्रहरेत् सृक्सृवौक्षाळयेत्ततः ॥१६॥
(उष्णोदकेनतदनु मार्जयेत्पंचभिः कुशैः) सुक्सृवौ मार्जये द्दर्भैः चतुर्भिर्गर्भवर्जितैः
क्षाळयित्वाततो दर्भानग्नौ विन्यन्य देशिकः ॥१७॥
अंगुष्टाग्रसमस्थौल्यंप्रादेशत्रयसम्मितम्
परिधयः
परिधिं प्रक्षिपेत्पश्चा दुदगग्रं यथाभवेत् ॥१८॥
तर्जन्यग्र समस्थौल्यं न्यूनप्रादेशदीर्घिकम्
परिथिं विन्यसेद्याम्ये प्रागग्रंतु यधाभवेत् ॥१९॥
मध्यांगुळि समंस्थौल्यं न्यूनप्रादेशकत्रयम्
परिधिं विन्यसेत्सौम्ये चाग्रं पूर्ववदिष्यते ॥२०॥
कनिष्टाग्रसमस्थौल्य्वौ द्वादशांगुळ सम्मितौ
आमारौ निक्षिपेद्घूर्थ्व मुखावग्नी शकोणयोः ॥२१॥
इद्महोमं
इध्मप्रक्षेपणं चाग्नौ कृत्वातूर्यपुरस्सरं
नृवेणाज्यं समादाय सृचं संपूर्यदेशिकः ॥२२॥
आघारहोमः
वायुव्य कोणमारभ्य वैश्वानरदि गंतकम्
हुनेत्प्रचावतिं थ्यायन् प्रधमाघारहोमके ॥२३॥
नैरुतेर्दिशमारभ्य रौद्रकोणां तमेवहि
इंद्रंध्यायन् ततःपश्चात् द्वितीयाघारहोमके ॥२४॥
चक्षुर्होमः
चतुर्गृहीतं कृत्वाज्यं चक्षुर्होमं नमाचरेत्
मध्येव्याहृतिभिर्हु त्वा थ्यायेदग्नि मनुत्तमं ॥२५॥
सप्तजिह्वहोमः
मध्यमे विश्वरूपाच काळीतत्पूर्वतो हुनेत्
कराळीयाम्यतश्चैव पश्चिमेतु मनोजवा ॥२६॥
सुलोहिता चोत्तरेतु दूम्राक्षाचाग्निकोणके
नैरुत्यां विस्पुलिंगाचजिह्वान्वेतासुहोमयेत् ॥२७॥
[अधिकपाठानि
वैष्णवाग्निं प्रकर्तव्यं संस्कारै श्चतुषोडशैः
तद्धोमं च प्रकुर्वीत समिधाज्यचरुक्रमात्.]
गायत्य्रा प्रधमंहुत्वा द्वितीयं विष्णुमंत्रकं
तृतीयं मूलमंत्रॆण समिथाज्यचरूनो हुनेत् ॥२८॥
ततोन पायिनॊमत्वा हुत्वाभागवतान्‌प्रति
दिगीशान्चक्रमं प्रोक्तं नित्यहोमे विधीयते ॥२९॥
परिवारादिदेवता होमः
उत्सवे परिवारांश्च सप्तावरण देवताः
तिथ्यादि ऋक्षदेवां श्च तथा वैकुंठपार्षदाः ॥३०॥
चतुर्विंशति मूर्तीश्च मंडलस्थान्यथाविधि
उद्दिश्य तत्तद्देवां श्च समिथाज्य चरून्‌ हुनेत् ॥३१॥
चरुं पुरुषसूक्तेन षोडशाचहुति भिर्हुनेत्
प्रायश्चित्तहोमः पूर्णाहुति-प्रणीतिमार्जनं
प्रायश्चित्ताहुतीर्हुत्वा पूर्णाहुति मथाचरेत् ॥३२॥
प्रणीतिमार्जनं कृत्वा सृचं संपूर्यवारिणा
ईशानकोण मारभ्य बहिःकुंडा त्प्रदक्षिणम् ॥३३॥
अग्नि प्रदक्षिणं धाराहुतिः
थाराभिस्सेच यित्वातु स्वशिरः प्रोक्षयेद्द्विजः
फलं समर्प्य देवाय प्रार्थयेद्भक्ति संयुतः
भगवत्समर्पणं
इतिसंक्षेपतः प्रोक्तो अग्नि कार्यविधिः परः
इति श्रीपांचरात्रे महोवनिषदि श्रीपुरुषोत्तमसंहिताया
अग्नि कार्यविधिर्नाम एकत्रिंशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP