संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - सप्तमोध्यायः

पुरुषोत्तमसंहिता

श्रीभगवानुवाच
मृण्मयप्रतिमायांपक्वापक्वविभेदः
मृण्मयप्रतिमां वक्ष्ये यथाव त्कमलानन
पक्वापक्वेद्विधाप्रोक्तामृण्मयीप्रतिमा क्रमात् ॥१॥
अपक्वा प्रतिमा शस्तासर्वकामफलप्रदा
मृत्संग्रहण योग्यप्रदेशानि
पुण्यछक्षेत्रे नदीतीरे कांतारे पर्वते पिवा ॥२॥
मृदं समग्रां गृह्णीया त्सर्वदोष विवर्जिताम्
नीचै रध्यासितां चैत्य श्मशानादि विवर्जिताम् ॥३॥
ब्राह्मणादिजातयः
ब्राह्मणस्यसितामृद्वैक्षत्रियस्यारुणा स्मृता
वैश्यस्य पीतो विज्ञेया कृष्णा शूद्रस्य पद्मज ॥४॥
मृत्संग्रहणानंतरवीधिः
खदिरौदुंबराश्वद्धन्यग्रोधार्जुन भूरुहम्
समुधृत्य त्वचस्सर्वांमासं वारिषु निक्षपेत् ॥५॥
तोयै र्मासोषि तैर्मृत्स्नां मिश्रयेत्पीडयेत्ततः
युवानं कुशलं शांतं कुलालं व्याधिवर्जितम् ॥६॥
रथकारं नियुंजीत शास्त्रोक्ते सर्वकर्मणि
रथकारोक्त विधिना कुलालं सर्व माचरेत् ॥७॥
तां नूतनेषु भांडेषु निक्षि प्याच्छाद्ययत्नतः
च्छायायांनिक्षिपेद्भांडंयथावातादिनस्पृनेत् ॥८॥
धात्रीफलं त्रिभागं च षद्गुणा च हरीतकी
धातरीय स्त्रयोभागाःचूर्णमेतत्प्रकल्सयेत् ॥९॥
पुण्यक्षेत्रे नदीतीरे पर्वते पुलिने ह्रदे
निर्घरे संगमे सोष्ये वेदिकोर्वरयोस्थथा ॥१०॥
शालिक्षे त्रेदेवखाते शृंतै च वृषहस्तिनोः
वराहकृष्णवल्मीक कुळीरवसतौ तथा ॥११॥
नळिन्यां दीर्घिकायों च मृद श्चॆको नविंशतिः
मृदाममीषांमात्राभिःमिश्रयेत्पीडयेत्तरः ॥१२॥
पूर्वोक्तमानै स्त्रिफला चूर्नैस्तांमिश्रयेत्बुनः
नादेयै श्लष्णसाषाणैः मृत्तुर्यांशेसचूर्णितैः ॥१३॥
चंदनं कुंकुमं कृष्णं श्रीवेष्टं हरिचंदनम्
गुग्गुलं च निशां चैव हरिताळं मनश्शिला ॥१४॥
तमालपत्रौण्येतानि चंदनादीनि चूर्णयेत्
मृद्विंशत्येकभागैस्तु चूर्णैस्ततुल्यसैकतैः ॥१५॥
चूर्णैस्तैर्लोहरत्नै श्च मीश्रयित्वा विमर्दयेत्
कपिद्धस्य रसं तत्र भाग मेकं विमिश्रयेत् ॥१६॥
मधुतैलघृतक्षीर दधिभि स्सुक्तिसम्मितैः
अधिवासः
इमां मृदं समालोढ्य नवभांडेषु निक्षिपेत् ॥१७॥
आच्छाद्य नववस्त्रेण धान्यमध्ये विनिक्षिपेत्
अर्चये न्मूलमंत्रेण मृद्भांडा न्देशिकोत्तमः ॥१८॥
होमविधिः
कुंडे वास्तंडिले वापि होमंकुर्यात्ततो गुरुः
सर्पिषां जुहुया दग्नौ मूलेनाष्टोत्तरंशतं ॥१९॥
चरुं पुरुषसूक्तेन प्रत्येकं जुहुयात्ततः
संपाताख्येन तां सिंचेन्मृदं भांडेषु संस्थितां ॥२०॥
पूर्णाहुत्यंत मखिलं कुर्यात्तंत्रविचणः
मासंपर्युषितांकृत्वा प्रतिमांकारयेत्ततः ॥२१॥
मृत्संग्रहोयं संप्रोक्तःप्रतिमालक्षणं शृणु
रत्नलोहशिलादारुमृण्मयादिविभेदतः ॥२२॥
इति श्रीपांचरात्रेमहोपनिषदि पुरुषोत्तमसंहितायां
प्रतिमामृत्सं ग्रहणं नामसप्तमोध्यायः

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP