संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - एकानत्रिंशोध्यायः

पुरुषोत्तमसंहिता

श्री भगवान्-
स्नपनकालनिर्णयः
म्नपनानां विधिंपक्ष्ये शृणुष्व कमलासन
विष्णुदे चायनेचैव ग्रहणेचंद्र सूर्ययोः ॥१॥
राङ्ञश्च जन्मनक्षत्रे फल्गुण्यां श्रवणेपि च
उत्सवानां समारंभे चांते चैवविशेषतः ॥२॥
देशक्षोभेध चोत्पाते नित्यपूजाविलोपने
छंडालद्यैश्च संस्पृष्ठॆ देवबिंबादिकं तथा ॥३॥
उत्पातादिषु (सर्वेषु) संप्राप्ते बिंबनंचलनादिषु
इत्यादिषु निमित्तेषु स्नपनं कारयेद्गुरु ॥४॥
स्नपनमंटप निर्माणविधि-
कल्पयेत्स्नवनार्थंतु मंटपं लक्षणान्वितम्
षोडशस्तंभसंयुक्तं द्वादशाष्टचतुस्तथा ॥५॥
स्तंभैर्युतं यथाशक्ति रलंकारै रलंकृतम्
मंटपं कल्पयित्वा दौतस्य चोत्तरपार्श्वतः ॥६॥
कुंड निर्माण, जल भानजनस्थापनादि कलशावाहनविधि-
होमार्थं कारयेत्कुंड मीशान्यां जलभाजनं
कलशान्लोह जान्वापि मृणयान्वा यथावसु ॥७॥
संगृह्यक्षाघयेत्तॊयैर्न्यसेत्तांदर्भ संस्तरे
अधोमुखान्‌ तदूर्थ्वेतु पुनर्दर्भान् परिस्तरेत् ॥८॥
संप्रोक्ष्यबार्घ्यतोयेन विकिरेत्तेषु चाक्षतान्
उत्तानानिततः कृत्वातो यैरापूरयेत्ततः ॥९॥
कलशानुगुणेनैव सूत्राण्यास्फाल्यदेशिकः
कोष्ठानिविभजेत्तेषु पीठानि परिकल्पयेत् ॥१०॥
शालितंडुलपीठोर्थ्वं तिलैः पीठं प्रकल्पयेत्
तदर्थार्थप्रमाणेन तत्पीठेकलशान्न्यसेत् ॥११॥
एकाशीतिस्तधैकोन पंचाशदश सप्तच
जघन्यम्नपने चोक्तमुत्तमादिविभेदतः ॥१२॥
शतद्वय समायुक्त स्सप्ततिस्सप्त रेपिच
पंचासीतितथाचैक विंशतिर्मध्यमे त्रिथा ॥१३॥
त्रिनप्त त्युत्तरेयुक्त च्चतुश्शतमतः परम्
एकाशीत्युत्तरेयुक्त द्विशतं पंचविंशतिः ॥१४॥
उत्तमस्नपने चोक्त मुत्तमादि विभेदतः
(एवं ज्ञात्वातुभेदानि) एवं विज्ञाय तद्भेदान् यत्कर्मणि यदुच्यते ॥१५॥
तदेवस्नपनं कार्यं जघन्येतु कनिष्ठिकम्
कलशेषुद्रव्य निर्णयः
उच्यते स्नपनं ब्रह्मन् मध्यमे कलशे घृतम् ॥१६॥
उष्णोदकं तु पूर्वस्यां अग्नेये रत्नमुच्यते
फलंयाम्ये च नैरुत्यां लोहं भद्रंचवारुणे ॥१७॥
कृष्णागरुं च वायव्ये चोत्तरे तंडुलं स्मृतम्
धान्यमीशान कुंभे च बहिः प्राचीनकुंभके ॥१८॥
तुलसीं च विनिक्षिप्य चाग्नेये दधिविन्यसेत्
याम्ये सिद्धार्थकं चैव नैरुत्यां क्षिरमुच्यते ॥१९॥
पश्चिमेघनसारं च वायव्ये मधुनिक्षिपेत्
उत्तरे पंचगव्यं स्या दीशान्येखादि रत्वचम् ॥२०॥
एवं निक्षिप्य कुंभेषु कूर्चानपि विनिक्षिपेत्
[अधिकपाठीणि
चूतपल्लवरत्नादि धातुबीजान्यधक्रमम्
फलानि प्रतिमान्यस्य नववस्त्रैश्च वेष्ठयेत्.]
(एवं ज्ञात्वातु भेदानि)नवेन वाससाच्छाद्य तत्रहोमं समारभेत् ॥२१॥
कलशावाहनहोमः
अष्टाक्षरेण मंत्रेण समिधाज्य चरून् हुनेत्
अष्टोत्तरसहस्रं वाशतमष्टोत्तरं तुवा ॥२२॥
ततःपूर्णाहुतीं हुत्वा संपाताज्येन सेचयेत्
कलशाधि देवतावाहनविधिः
कलशेषु यजेद्देवान् वासुदेवं घृतेतथा ॥२३॥
प्राच्यादिषु क्रमेणैव पुरुषं सत्यमच्युतम्
अनंतं च विधिक्थ्सेषु केशवादीन् यजेत्ततः २४॥
बाह्येंद्रादिचतुर्धिक्षु विष्ण्वादीन्पूजयेत्क्रमात्
विधिक्ध्सेषुच कुंभेषु श्रीधरादीन्स्रपूजयेत् ॥२५॥
स्नपनविधिः
देवमर्घ्यैस्समभ्यर्च्य रक्षासूत्रं तु बंधयेत्
दंतकाष्ठं सुगंधं च तैलमामलकं ततः ॥२६॥
पुष्पं धूपं तथादीपं समर्ब्यकलशैः पृथक्
देवस्य स्नपनं कुर्यात्प्रतिष्ठायां यधोदितम् ॥२७॥
हरिद्राचूर्णपूर्णंतु कुंभमादाय देशिकः
श्रीसूक्तेनैव देवंतु स्नापयित्वा (यथाविथि)ततःपनम् ॥२८॥
सहस्रधारास्नपनं नृसूक्तेव तु कारयेत्
भगवदाराधनं
प्लोतशाट्या तु संमृज्य वस्रैराभरणै(र्विभुं)स्सह ॥२९॥
गंधमाल्यै रलंकृत्य पायसादीन्नि वेदयेत्
तांबूलं च ततो दत्वा दंडवत्प्रणमेत्क्षितौ ॥३०॥
भगवत्स्रार्थवं
यत्फलं समनुद्दिश्य स्नपनं तु कृतं मया
तत्फलं संप्रयच्च स्व नारायण नमोस्तुते ॥३१॥
इति संप्रार्थ्य देवेशं यथापूर्वं निवेश्यच
आराधनादिकं सर्वं यथाविधि समाचरेत् ॥३२॥
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तम संहितायां
स्नपन विधानं नाम एकोनत्रिंशोध्यायः
श्री श्री श्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP