संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - त्रयोदशोध्यायः

पुरुषोत्तम

श्लो ॥ग्रामपद्रक्षिणेनैव अंकुरार्पण मंटपम्
प्रविश्य चंदनार्द्राणि (सूत्राण्यास्फालयेद्गुरुः) सूत्राणि स्फालये द्गुरुः ॥१॥
मंडल रचना
प्रागायतानि प्रथमं ऋजूनिद्वादशस्फुटम्
उदगायतसूत्राणि दशपंचच कल्पयेत् ॥२॥
वीध्यर्थं मार्जये त्तत्र षट्त्रिंशत्कोष्टकानि च
मध्यद्वादशके तत्र घटिकास्थावये त्क्रमात् ॥३॥
पूर्ववद्घटिका श्चैंद्रे वारुण्यांतु घटान्यसेत्
आग्नेये नैरुते याम्ये पालिकाः पूर्ववन्यसेत् ॥४॥
वायुव्यैशान्यसोमेषु शरावा न्पूर्वव न्यशेत्
धान्यपीठ प्रकल्पनं
पात्राणा मधिवासार्धं व्रीहिभिः स्तंडुलैस्तिलैः ॥५॥
पीठीनि कल्पनीयानि प्रत्येकं मूलविद्यया
पानिकाघटिका चैवा शरावं च त्रिधा मतम् ॥६॥
पालिक घटिक शराव लक्षणानि
सौवर्णं राजितं चैव ताम्रजं मृण्मयं तुवा
पालिकामुखविस्तारं षोडशांगुळ मुच्यते ॥७॥
शरावाणां मुखं कुर्याद्द्वादशांगुळविस्तृतम्
चतुर्दिक्थ्सितवक्त्राणां विस्तृतं चतुरंगुलम् ॥८॥
घटानां मथ्यमं वक्त्रं विस्तारेण षडंगुळम्
सर्वेषां पादपीठस्य विस्तृतिस्तु दशांगुळम् ॥९॥
चतुरंगुळ मोन्नत्यं अंगुळं कंठ मिष्यते
दुत्तूरपुष्पसदृशं वक्त्र मंभोजसन्निभम् ॥१०॥
उत्चेधः पालिकानां तु पंचविंशागुळं स्मृतम्
द्वाविंशतिर्घटानां तु शरावाणां तु विंशतिः ॥११॥
एतल्लक्षणयुक्तानि पात्राण्यानीय देशिकः
पालिकादिस्थापनविधिः
मूलमंत्रेण संप्रोक्ष्य दूर्वा मश्वद्धपत्रकम् ॥१२॥
शिरीषं सहदेवीं च तत्कंठेषु च बंधयेत्
तंतुं त न्वेति मंत्रेण सूत्रेण परिवेष्टितम् ॥१३॥
भूमिर्भूम्नेति मंत्रेण त्रिभासं निक्षिपेन्मृदम्
यधोक्ततत्तस्थानेषु घटिकाः परमेष्ठिना ॥१४॥
ब्रह्मजिज्ञानमंत्रेण घटी न्मध्ये विनिक्षिपेत्
यत इंद्रेति मंत्रेण घटद्वादशकं न्यसेत् ॥१५॥
ऐंद्रे पदे तथाग्नेये त्वमग्नेरिति मंत्रतः
पालिका स्थास्ययाम्येतु यमायसोममंत्रतः ॥१६॥
मूषणुःपरमंत्रेण नैरुत्यां पालिका न्यसेत्
तत्वायौमीति वारुण्यां पूर्व वद्घटिका न्यसेत् ॥१७॥
शरावान्निक्षिपे द्वाया वायुमंत्रेण देशिकः
उत्तरे सोममंत्रेण शरावान्पूर्वं न्यसेत् ॥१८॥
(ईशान्यांशैव मंत्रेण शरावान्विन्यसेत्क्रमात्) ईशान मनुवारौद्रेशरावान्निक्षिपे त्क्रमात्
पालिकासु यजे द्विष्णुं घटिकासु चतुर्मुखम् ॥१९॥
शरावेषु शिवं ध्यात्वा समावाह्य प्रपूजयेत्
पालिकाना मष्टदिक्षु कलशा न्विन्यसेत्क्रमात् ॥२०॥
थान्यराशिषु संस्थाप्यं (लोकपालान्प्रपूजयेत्)दिक्पालान्प्रूजयेत्ततः
तोरणध्वजदेवादीन्‌ समावाह्य ततो गुरुः ॥२१॥
सोमकुंभस्थापनं
पात्राणां पश्चिमस्थाने दशद्रोणप्रमाणतः
थान्यराशौ विनिक्षिप्य धृवंत इतिमंत्रतः ॥२२॥
सोमकुंभं न्यसेत्तस्मीन्वाससा शेष्ट्यपूरयेत्
गंधोदकेन पंचत्व क्पंचरत्नानि विन्यनेत् ॥२३॥
नुवर्णनिर्मितं सोमं तस्मि न्नावाह्य पूजयेत्
निवेद्य पायासान्नंच सोमकुंभस्य चोत्तरे ॥२४॥
करकं विन्यसे त्तस्मिन्‌ हेतिराजं समर्चयेत्.
करककुंभस्थापनं
मुद्गादिवेणुबीजांतं त्रयोदश मनुत्तमम् ॥२५॥
धान्यप्रक्षाळनं
मुद्गनर्षपनीवार शिंबमाषयव स्तधा
प्रियंगु श्चणकस्याम गुळुद्धांश्च तद्धा तिलान् ॥२६॥
व्रीहिवेणुश्च थान्यानि पयोभिः क्षाळयेत्सुधीः
नवधान्यानि
तिलमुद्गयवव्रीहि माषगोधूमनर्षपाः ॥२७॥
चणको राजमाषश्च नवधान्याः प्रकीर्तिताः
बीजपात्रास्थानं
नवधान्यानि वा यद्वा त्रयोदश मधापिवा ॥२८॥
अंकुरारोपणार्धं तु संग्रहॆल्लोहभाजने
तत्पात्रं तंडुलेपीठे नवद्रोण मिते न्यसेत् ॥२९॥
बीयाधिदेवातावाहनं
आचार्यो विष्णुगायत्य्रा बीजाधीशा नधार्चयेत्
मुद्गाणा मधिपं विष्णुं सर्षपाणाणामूमापतिम् ॥३०॥
नीवाराणां जगत्प्राणं शिंबानां हरि रिष्यते
माषाणां यक्षराजंच यवानांब्रह्मदैवतम् ॥३१॥
प्रियंगूणां महासेनं चणकानां बृहस्पतिम्
श्यामाकानां श्रियं देवींकुळुद्थानांतुकच्छपम् ॥३२॥
एतद्धान्याधिपा न्पूज्य पयोभिः क्षाळये त्सुधीः
बीजाभिमंत्रणं
याजाता इति मंत्रेण बीजाना मभिमंत्रणम् ॥३३॥
तत्पात्रं मूर्थ्नि शिष्यस्य न्यस्यवादित्रनिस्वनैः
देवागारं परिक्रम प्रादक्षिण्येन वैपुनः ॥३४॥
तद्भाजनं विनिक्षिप्य (नववस्त्रेणवेष्टयेत्)नववस्त्रेण छादयेत्
अंकुरार्चण होमविधिः
पुण्याहं तत्र कुर्वीत कुंडे वा स्थंडिलेपि वा ॥३५॥
अग्निं संस्थाप्य विधिवन्मूलमंत्रेण देशिकः
समिधाज्यचरू न्हुत्वानृसूक्तेन चरुं हुनेत् ॥३६॥
सोममंत्रेण जुहुया दाज्ये नाष्टोत्तरं शतम्
संपाताज्येन संस्पृस्य स्पर्शमंत्रेणपालिकाः ॥३७॥
आज्यशेषं बीजपात्रे निक्षिप्य जप माचरेत्
शतवारं विधोर्मंत्रं ततो विप्राभ्यनुज्ञया ॥३८॥
बीजावापनं
मुहूर्ते शोभने बीजा न्वापये त्पालिकादिषु
ब्रह्मेंद्राग्नि क्रमेणैव द्वादशाक्षरविद्यया ॥३९॥
ऊधृतासीति मंत्रेण मृद्भिराच्छादयेत्क्रमात्
सोमकुंभस्ततो येव सिंचे दब्लिंगमंत्रकैः ॥४०॥
पावमानादिसूक्तैश्च दिक्षुदद्या द्बलिंततः
यागांतं सोमकुंभस्य पूजनं च निवेदनम् ॥४१॥
कुमुदादिगणेभ्यश्च बलिं दद्याद्दिवानिशम्
दीपान् रक्षे दनिर्वाणा न्यावत्कर्मावसानकम् ॥४२॥
अंकुरार्पण मारभ्य दीक्षितो गुरुरीरितः
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
अंकुरार्पणविधिर्ना मत्रयोदशोध्यायः
श्री श्री श्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP