संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

प्रथमपरिच्छेदः - द्वादशोध्यायः

पुरुषोत्तम

आचार्यावरणं
श्लो ॥प्रतिष्ठादिवसे प्राप्ते यजमानो हरिंस्मरन्
ब्राह्मे मुहुर्ते चोद्धाय (कृतनित्याह्नि कश्शुचिः)कृतनित्यक्रियस्तधा ॥१॥
पत्नीपुत्रादिनंयुक्तो ब्राह्मणै र्बांधवै स्सह
नृत्तगीताधिभि शैव छत्रध्वजवितानकैः ॥२॥
देवस्य स्थापना यादौ आचार्यस्य निवेशनम्
प्रविश्य फलपुष्पादी न्दत्वा भक्त्याच भूतले ॥३॥
साष्ठांगं प्रणिवत्येदं विज्ञापन मधा चरे
मया निर्मितबिंबेषु भक्तानां मोक्षसिद्धयॆ ॥४॥
भवन्मंत्र प्रभावेन भगवं तं प्रवेशय
इति संप्रार्थ्य संपूज्य पुष्पस्रक्चंदनादिभिः ॥५॥
आर्चकस्स हरि स्साक्षाच्चररूपी न संशयः
इति मत्वा महाप्राज्ञं (यानमारोपयेत्तुतः)नमारोप्यतु यानके ॥६॥
वेदविद्भि द्ब्राह्मणै श्च तूर्यघोषपुरस्सरं
ग्रामप्रदक्षिणं नीत्वा यागशालां प्रवेशयेत् ॥७॥
विष्वक्सेन पूज पुण्याह वाचनं संकल्पं
सुमुहुर्तेतु संप्राप्ते विष्वक्सेनं प्रवूजयेत्
संप्रोक्ष्य सर्वसंभारान् पुण्याहस्य जलेन च ॥८॥
देशकालविभागेन कर्तु स्संकल्प माचरेत्
धृत्वा कंकणवस्त्रादी न्यजमानान्वितो गुरुः ॥९॥
ऋत्विक्पूजा परिषद्दक्षिणा देवतावाहनं
पूजये न्मधुपर्केण नर्वान प्यर्त्विजस्ततः
धारयित्वा कौतुकानि कुर्या त्परिषदर्चनम् ॥१०॥
तदनुज्ञा मवाप्यैव देवा नावाह्य शास्त्रतः
वैष्णवा न्भोजयेत्पश्चात् मध्याह्नॆ बंधुभिस्सह ॥११॥
सायंकालेमृत्संग्रहणं तद्विधिः
सायंकालेतु संप्राप्ते मृत्संग्रहणमारभेत्
आचार्यो यजमानश्च गीतवादित्रनिस्वनैः ॥१२॥
महता जनसंघेन (वेदघोष पुरस्सरं)वेदघोष समन्वितम्
दिशं प्राची मुदीचींवा गत्वातत्र शुचिस्थले ॥१३॥
मंत्रे शास्त्रेण संप्रोक्ष्य गोमयेन (विलिप्यद)विलेपयेत्
भूमिर्भूम्ने ति मंत्रेणवृत्त मंडलमालिखेत् ॥१४॥
तन्मध्ये मेदिनीं देवीं नवताहसमायुताम्
ईशाननैरुतिन्यस्त शिरःपादांबुजद्वयीम् ॥१५॥
ऊर्थ्ववक्त्रां विलिख्येवं अर्चये न्न्यासपूर्वकम्
कूर्चेन पश्चिमे चक्रं विष्वक्सेन मधोत्तरे ॥१६॥
प्राग्भागे गरुडं याम्येखनित्रे शेष मर्चयेत्
[अधिकपाठानि
भूवराहं समालिख्य पूजये द्गंधपुष्पकैः]
न्यासं कृत्वावराहस्य वाराहारुष्टुभंजपेत् ॥१७॥
भूवराहं ततो ध्यात्वा खनित्रंधारयन्गुरुः
त्वां खनामीति तत्कुक्षौ निखने (त्प्राज्मुखस्थित)त्प्रांज्ञ्मुखस्ततः ॥१८॥
मृदं संगृह्य लोहादि भाजने वेत्रजे पिवा
नवेन वाससा च्छाद्य भूगर्भे बलि माचरेत् ॥१९॥
मृद्भाजनं समारोप्य गजेयानादिकेपिवा
[अधिकपाठानि
नदीतरे वालुकांच करीषस्यच चूर्णकं
भूनूक्त मेदिनीनूक्त शाकुनानूक्तपाठकै]
श्रीसूक्त पावमानादि पाठकै र्ब्राहणै न्सहा ॥२०॥
ग्रामप्रदक्षिणं नीत्वामंटपं संप्रवेशयेत्
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
मृत्संग्रहणविधि र्नाम द्वादशोध्यायः
श्री श्री श्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP