संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - त्रिंशोथ्यायः

पुरुषोत्तमसंहिता

ब्रह्मौवाच-
श्रवणार्धं ब्रह्म प्रश्नः
श्रोतुमिच्छामि भगवन् प्रायश्चित्तान्यशेषतः
तत्सर्वं विस्तरेणैव ब्रूहिदेवदयानिधे ॥१॥
भगवत्प्रतिवचनं
श्रीभगवानुवाच-
प्रायश्चित्तावसर निरूपणं
प्रायश्चित्तविधिं वक्ष्ये श्रुणुष्व कमलासन
देवयक्षमुनींद्राद्य्रैरन्यैः पौराणिकैस्तथा ॥२॥
देवमुन्यादि प्रतिष्टि तबिंबेषु अंगभंगेजीर्णे
प्रतिष्ठितेतु बिंबेतु यदंगंभंगमेष्यति
तदंगंसंधयेद्यत्नात् सुवर्णेनैव नान्यथा ॥३॥
भग्नेशिलामये बिंबे देवमुन्यादि कल्पिते
तदंगं रुक्मजं कृत्वा तत्संधेयं यधापुरम् ॥४॥
देवादिस्थापिते बिंबे हीनांगे मृण्मयेसति.
नकदाचित्परित्याज्यं तत्संधेयं यधाविधि ॥५॥
एवं भंगेच जीर्णेच अंगं नंधेय मादरात्
महांगादि भंगे बिंबं जीर्णेच
महांगोपांगप्रत्यंग भंगश्चेद्वै प्रमादतः ॥६॥
तत्तद्रूपानुसारेण संधेयं पूर्ववद्बुधः
उत्तमांग विहीनेतु तद्बिंबं परिवर्जयेत् ॥७॥
[अथिकपाठानि
यःपूजयति तद्बिंबं लोभमोहदि हेतुभिः
तद्ग्रामनाशनं सिद्धं राजाराष्ट्रं च नश्यति.]
हीनांगानि तु बिंबानि तानिहित्वा पुनसृजेत्
अंगमात्र समाधाने सृष्ठो नर्वात्मनापिच ॥८॥
कुंभावाहनविथिः
सौवर्णं राजितं ताम्रं पंचलोहमयंतुवा
तत्तद्रूपानुसारेण सुपत्राणि च कारयेत् ॥९॥
क्षाळयेच्छुद्धतोयेन धूपयेद्गंधचूर्णकैः
संप्रोक्ष्य पुण्यतोयेन पंचगव्येन सेचयेत् ॥१०॥
धान्यादित्रितयेनैव पीठं कुर्या त्तदग्रतः
तन्मध्ये विलिखेत्पद्म मष्टपत्रं सकर्णिकम् ॥११॥
आच्छाद्य नववस्त्रेण प्रोक्षये न्मूलविद्यया
गंधपुष्पाक्षतकुशैः पल्लवैः पूरयेत्क्रमात् ॥१२॥
तत्तद्बिंबसमीपेतु स्थापयेत्कुंभ मुत्तमम्
ततश्शक्तीस्समाकृष्य स्वस्वमंत्रैस्तु देशिकः ॥१३॥
देवं संपूज्यविधिवत्कालं विज्ञापयेत्सुधीः
दर्शयित्वा महामुद्रां चक्रमुद्रां प्रदर्श्यच ॥१४॥
स्थानेविविक्तेभिमते स्थावयेत्कुंभमुत्तमम्
मूलबेरेतु संप्राप्तेस्थावये त्पूर्वपत्क्रमात् ॥१५॥
अन्यधाकौतुके वापि विद्यमानेक्व चिद्भवेत्
पूजालोपोन कर्तव्यः कदाचिच्छ नसंशयः ॥१६॥
गोवालरज्जुभिर्यद्वा जीर्णबिंबं समुद्धरेत्
व्याहृत्यावाधसलिले निक्षिपे द्देशिकोत्तमः ॥१७॥
दूर्वाभिर्मधुयुक्ताभि स्स्वस्वमंत्रेणहोमयेत्
निर्मायपूर्ववद्बिंबं प्रतिष्ठाप्य यथाविधि ॥१८॥
कुंभमध्यगतांशक्तिं ब्रह्मरंध्रेणमार्गंतः
यधोक्तविधिनाचैव बिंबस्यां तः प्रवेशयेत् ॥१९॥
प्रणवेन ब्रह्मरंध्रं पिधाय परमेष्ठिना
तत्तस्थानेषु संस्थाप्य पूजां कुर्या (विशेषतः)द्गरीयसीम् ॥२०॥
अंगजीर्णेतु कर्तव्य
ब्रह्म-
विधौब्रह्मप्रश्नः
नमस्ते देवदेवेश सर्वभूतांतरात्मने ॥२१॥
जीर्णबिंबस्य चोद्धारं श्रुतं पूर्वं मयानघ
अंगमात्रंतु जीर्णेतु विथानं किं प्रचक्ष्यते ॥२२॥
भगवत्प्रतिवचनं
श्रीभगवान्-
अंगजिर्णॆकर्तव्यविधिः
श्रुणुवत्सप्रवक्ष्यामि गुह्याद्गुह्यतरंपुरा
देवादिस्थापिते बिंबे जीर्णांगे समुवस्थिते ॥२३॥
तत्तद्बिंबगताशक्ति ग्रहणंतु समाचरेत्
लोहजे मृण्मयेवापि कलशेवस्त्रसंयुते ॥२४॥
रत्नपल्लव कूर्चैश्च द्रोणग्रंधांबुपूरिते
जीर्णांग बिंबात्तच्छक्तिं समाकृष्य निवेशयेत् ॥२५॥
जीर्णांगं तीष्णशस्त्रेण छेव यित्वातु शिल्पिना
लोहं चेद्द्रावयित्वातु शैलं चेदप्सु निक्षिपेत् ॥२६॥
पुनस्संथानिते बिंबे प्रोक्षयेद्गंथवारिणा
पुरायद्यत्प्रतिष्ठायां (विशेषतः) कर्मसर्वं समाचरेत् ॥२७॥
जलाधिवासरहितं नेत्रोन्मीलनवर्जितम्
तत्वसंहारन्यासादीन् हित्वा सर्वं समाचरेत् ॥२८॥
कुंभमध्यगतां शक्तिं प्रतिमायां चपूर्ववत्
निवेश्यदेवदेवेशं पूर्ववत्पूजयेद्गुरुः ॥२९॥
अंग भेद निरूपणं
अंगंचतुर्विधं ज्ञेयं महांगादिविभेदतः
महांगानि
शिरःकंठमुरःकुक्षिर्ललाटं बाहुकूर्पकम् ॥३०॥
कटीचोरूजानु पादौ महांगानि प्रकीर्तिताः
अंगानि
चक्षुश्चनाशि काकर्णौ ओष्ठमंगुलयस्मृताः ॥३१॥
इमान्यंगानि प्रोक्तानि सर्वशास्त्रेषु निश्चिताः
उपांगानि
दंताश्च सखरोमाणि केशहारादिकं चयत् ॥३२॥
उपांगानीति देवस्य प्रोक्तं तंत्रेषु निश्चितम्
प्रत्यंगानि
शिरश्चक्रं शंखचक्राद्यायुथानिच भूषणाः ॥३३॥
च्छत्रचामरपीठानि पादपीठं प्रभातथा
एते प्रत्यंग संज्ञास्युर्देवदेवस्य शार्ग्ञिणः ॥३४॥
[अथिकपाठानि
एतान्यं गानिविज्ञाय पूर्वोक्तेनैव वर्त्मना]
संप्रोक्षणविथान
ब्रह्म-
श्रवणेब्रह्म प्रश्न
संप्रोक्षणविधानं तु कध्यतां भगवन्मम
केषुकार्येषु तत्कुर्याद्विधिस्तन्य तु कीदृशः ॥३५॥
भगवत्प्रतिवचनं
श्रीभगवान्-
संप्रोक्षणावसर समय निरूपणं
शृणुब्रह्मन्‌ प्रवक्ष्यामि प्रासादे चांगभंगके
ध्वजेप्रभायां पीठेच गोपुरे चायुधेपिच ॥३६॥
बिंबेचैवांग भंगादि संथानेतु नवीकृते
नित्यपूजा विहीनेच नित्यदीपादि नाशने ॥३७॥
मार्जालमूषिकागौरी मरणे मंदिरांगणे
चंडाल शाबराद्यैश्च स्पृष्टॆबिंबे तदैवच ॥३८॥
स्वेनकुक्कुटकाकादि जननेमरणेपिच
मंदिरे मलमूत्रादि स्पर्शादोषस्तु संभवे ॥३९॥
क्रिमिकीटादि दुष्टस्य हविषोविनि वेदने
देवस्य हसनेचैव चलने रोदने तथा ॥४०॥
वल्मीकादि समुत्सन्ने मंदिरेमंटपेपिवा
अज्ञातचोर संस्पृष्ठॆ खद्योतस्पर्शने तथा ॥४१॥
छत्रचामरवस्त्राणां दहने ज्वलिताग्निना
देवस्य चान्य देवस्य अन्योन्याभिमुखेपिवा ॥४२॥
वर्षोदकैस्तु संस्सृष्ठॆ बिंबे पादुक योस्तथा
आलये मधुसंप्राप्ते वज्रपातेपि वा गुरुः ॥४३॥
बिंबस्य चलनेचैव पतने दहनेपिच.
एवमादिनिमित्तेषु संप्रोक्षणमधाचरेत् ॥४४॥
संप्रोक्षण मकृते प्रत्यवायः
संप्रोक्षणमकृत्वातु अर्चनं कुरुतेयदि
कर्ताच मंदिरं ग्रामं राजाराष्ठ्रं चनश्यति ॥४५॥
तस्मात्सर्वप्रयत्नेन संप्रोक्षण मथाचरेत्
संप्रोक्षणविधिः
विष्वक्चेनं प्रपूज्यादौ पुण्याहं ना चयेत्ततः ॥४६॥
[अथिकपाठानि
अंकुरानर्पयित्वातु यथाशास्त्रविथानतः]
देवस्य तु पुरोभागे धान्यपीठं प्रकल्प्यच
महाकुंभंतु संस्थाप्य सर्वलक्षणसंयुतम् ॥४७॥
कुंभार्चनं प्रकुर्वीत होमांतं चयथाविथि
मूलमंत्रेण जुहुयाच्छांतिहोमपुरस्सरम्, ॥४८॥
उत्तमत्रितयानापि मध्यम त्रितयेनवा
ततोदेवस्य हस्तेतु कंकणं बंधयेद्द्विजः ॥४९॥
दोषप्राबल्यकं दृष्ट्वान्नपनं कारयेद्गुरुः
महाकुंभं समादाय ``वेदवादित्र निस्वनैः ॥५०॥
मंदिरं त्रिः परिक्रम्य देवस्य पुरतोभुवि.
धान्यपीठेतु संस्थाप्य विष्णुसूक्तैश्च वारुणैः ॥५१॥
अघमर्षणसूकैन शांतिसूक्तैश्च प्रोक्षयेत्
भोजये द्ब्राह्मणां चापि दक्षिणां च यथावसु ॥५२॥
आचार्य दक्षिणादेया यथाविभव विस्तरम्
यःकरोति विधानोयं सोश्वमेधफलं व्रजेत् ॥५३॥
शांतिहोम
ब्रह्म-
विधानश्रवणार्धं ब्रह्मप्रश्नः
भगवन् देवदेवेश शंखचक्रगदाधरः
शांतिहोमविथानं च ब्रूहिमे पुरुषोत्तम ॥५४॥
किमर्थं विहितं शांति स्तत्सर्वं वदविस्तरात्
भगवत्बतिवचनम्
श्रीभगवान्-
प्रतिष्ठाचोत्सवेचैव महोत्सवविथानके ॥५५॥
संवत्सरोत्सवेचापि नित्योत्सवविधौचवा
दुस्स्वप्न संभवेचैव अभावे शकुनस्य च ॥५६॥
मंत्रलोपे क्रियालोपे द्रव्यलोपे तु संभवे
कालातीते भक्तिलोपे श्रद्धालोपेतु शीघ्रतः ॥५७॥
अन्योन्य द्रव्यसंस्पर्शे कुर्याच्छांतिं विधानतः
शांतिहोमविधिः
कुंडे वास्थंडिलेवापि अग्निमासाद्यदेशिकः ॥५८॥
मूर्तिमंत्रेण देवस्य मूलमंत्रेण तत्पुनः
शांतिमंत्रैश्च सूक्तैश्च अष्टोत्तरसहस्रकम् ॥५९॥
अष्टोत्तरशतं वापि समिधाज्य चरून्‌ क्रमात्
जुहुयाच्छांति सिद्ध्यर्थं प्रत्येकं च पृधक् पृधक् ॥६०॥
तिलैश्च सर्षपैश्चैव शमीपत्रैश्च होमयेत्
पूर्णाहुतिं ततो हुत्वा देवं विज्ञावयेदिदम् ॥६१॥
अनेन विथिनाविप्राशांतिं यःकुरुते सदा
कर्मपूर्तिर्भ वेत्येव फलसिद्धिर्भविष्यति
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
प्रायश्चित्त संप्रोक्षण शांतिहोम विधिर्नाम त्रिंशोध्यायः
श्री श्री श्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP