संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
चतुस्त्रिंशोऽध्यायः

अनिरुद्धसंहिता - चतुस्त्रिंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
भक्तप्रतिष्ठां वक्ष्येऽहं विस्तरेण महामुने।
दारूलोहशिलादीनि निर्मितानि यथाक्रमम् ॥१॥
प्रतिष्ठायां विशेषेण भक्तानां च यथाक्रमम्।
मण्डपं कल्पयित्वा तु देवाग्रे तु विशेषतः ॥२॥
यथाभिमतदेशेषु मण्डपं कल्पयेत्पुरा।
अङ्कुरार्पणपूर्वं तु तृतीयेऽहनि वा भवेत् ॥३॥
जलवासं तु संकल्प्य प्रतिष्ठाशास्त्रचोरदितम्।
प्रदोषे अधिवास्यैव मलंकृत्य विशेषतः ॥४॥
लेपमृग्मयभित्तिस्तु....पटस्येवा च दर्पणे?।
स्नपनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥५॥
कुम्भपूजासमायुक्तं प्रतिष्ठाशास्त्रचोदितम्।
भक्तबिम्बस्य नामानि प्रणवादि नमोन्तकैः ॥६॥
मन्त्रमेतत्प्रकुर्वीत तत्तद्भावं च भावयेत्।
अर्चयित्वा यथान्यायं प्रतिष्ठआशास्त्रचोदितम् ॥७॥
हवि र्निवेदयेत् पश्चात् होमकर्म समाचरेत्।
चतुष्कुण्डेषु वै कुर्यात् एककुण्डे तु पूर्ववत् ॥८॥
समिदाज्यचरूणां तु प्रत्येकं शतसंख्यया।
भक्तनाम्ना च मन्त्रेण स्वाहान्तेन च होमयेत् ॥९॥
तत्वहोमं प्रकुर्वात तत्वन्यासं समाचरेत्।
शान्तिहोमं ततः कृत्वा मधुरादि यथाक्रमम् ॥१०॥
हवि र्निवेदयेत् पश्चात् कुम्भादीनि यथाक्रमम्।
बलिं च सर्वतो दद्यात् चरुशेषं तु भक्षयेत् ॥११॥
मण्डपे शाययित्वा तु जठरं तु विशेषतः।
प्रभाते विमले शुद्धे नित्यपूजां समाचरेत् ॥१२॥
हवि र्निवेदयेत् पश्चात् होमकर्म समाचरेत्।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ॥१३॥
पूर्णाहुतिं च जुहुयाच्छास्त्रदृष्टेन वर्त्मना।
मुहुर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥१४॥
स्थापितं कुम्भमादाय प्रोक्षयेत् स्वस्वविद्यया।
भक्तनामानि मन्त्राणि प्रणवादिनमोन्तकैः ॥१५॥
स्थापयित्वा यथान्यायं षडङ्गन्यसामाचरेत्।
शठकोपादिभक्तानां स्थापनं समुदाहृतम् ॥१६॥
आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः।
इति सम्यक् समाख्यातं भक्तमूर्तिप्रतिष्ठितम् ॥१७॥
इति श्री पाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
भक्तिप्रतिष्टानाम चतुस्त्रिंशोऽध्यायः

अनिरुद्धसंहिता समाप्ता

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP