संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
सप्तविंशोऽध्यायः

अनिरुद्धसंहिता - सप्तविंशोऽध्यायः

अनिरुद्धसंहिता


भगवान्--
आग्रयणविधिं वक्ष्ये अवधारय सांप्रतम्।
पुष्यमासे सिते पक्षे पुण्यवारदिने मुने ॥१॥
पुण्य नक्षत्रेके वापि पूर्वं चैवाङ्कुरार्पणम्।
तृतीये पञ्चमे वापि दिने लवन माचरेत् ॥२॥
सर्वैः परिकरै स्सार्धं क्षेत्रदेशं समाचरेत्।
मारुतिं वा वैनतेयं विष्वक्‌सेन मथापि वा ॥३॥
आरोप्य शिबिकां ब्रह्मन् यजमानेन देशिकः।
क्षेत्रदेशं समासाद्य पुण्याहं वाचयेत्सुधीः ॥४॥
क्षेत्रं धरणिमन्त्रेण गन्धाद्यैः परिपूजयेत्।
शङ्कुलां प्रोक्षयित्वा तु बलिं दद्यात्समन्ततः ॥५॥
पायासान्नेन विप्रेन्द्र लवनं सम्यगाचरेत्।
खलं पुरातनं कृत्वा प्रहरेत्तु कृषीवलैः ॥६॥
कौतुकं बन्धयेत् धीमान् कर्षकैस्सह देशिकः।
कर्षिणीं शिरसि स्थाप्य गच्छेयुर्देवतालयम् ॥७॥
फलै र्नानाविधै र्युक्तं शङ्खवाद्यादिसंयुतम्।
देवस्य सन्निधौ स्थाप्य पुनः पूजां समाचरेत् ॥८॥
देवस्य दक्षिणे हस्ते धान्यं किञ्चित् प्रदर्शयेत्।
वृक्षपादेन विप्रेन्द्र मानयित्वा विचक्षणः ॥९॥
दापयेत् सर्ववर्णानां देवदेवस्य सन्निधौ।
शोधयेत्तु विशेषेण धान्यराशिं विनिक्षिपेत् ॥१०॥
आतपे शोषयेत् सर्वानवघातं समाचरेत्।
तत्स्थानं लेपनं कृत्वा सुधाचूर्णैश्च मण्डयेत् ॥११॥
उलूखलं मुसलञ्चैव क्षालयित्वा तु देशिकः।
अभ्यर्च्य गन्धपुष्पैरुलूखले धान्यकं क्षिपेत् ॥१२॥
अवघातंद्विजवरै स्तथा मङ्गलगायकैः।
देवदासीगणैर्वापि विविधै र्ब्राह्मणै स्तु वा ॥१३॥
तुषानपोह्य शूर्पेण क्षालयेत् शुद्धवारिणा।
शोधयित्वा पुनः सर्वान् गुलपाकेन मिश्रितान् ॥१४॥
मरीचिजीरकै र्युक्तान् पूरयेत् देवसन्निधौ।
मण्डपे देवमारोप्य श्रीभूमिसहितं द्विज ॥१५॥
चतुस्स्थानयुतं वापि केवलं बिम्बमेव वा।
निवेदयित्वा देवेशं मूलबिम्बे तु पूजयेत् ॥१६॥
बलिहोमं ततः कृत्वा विष्वक्‌सेनं निवेदयेत्।
दापयेत् सर्ववर्णानां विप्रादीनां विशेषतः ॥१७॥
मुहूर्ते शोभने प्राप्ते परमान्नं निवेदयेत्।
आग्रयणविशेषेण अश्वमेधफलं भवेत् ॥१८॥
तस्मात् सर्वप्रयत्नेन तस्मिन्कर्मणि योजयेत्।
लोपयेद्यदि सम्मोहात् धान्यनाशो भवेद्‌ध्रुवम् ॥१९॥
विषुवद्वितये विप्र तथा चैवायनद्वये।
स्नपनं कारयेद्धीमान् अङ्कुरार्पणपूर्वकम् ॥२०॥
पूर्वेद्युः कौतुकं कुर्यात् चतुस्स्थानार्चनं तथा।
शयनाधिवासनं कृत्वा प्रातः काले समुद्धरेत् ॥२१॥
नित्यकर्म ततः कृत्वा द्वारादियजनं चरेत्।
कुम्भमण्डले संपूज्य बिम्बे स्नपनमाचरेत् ॥२२॥
एकबेरशिलाचेत्तु तत्रैव स्नपनं चरेत्।
बहुबेरे विशेषेण स्नपनं कौतुकं चरेत् ॥२३॥
तदभावे तु विप्रेन्द्र उत्सवे स्नपनं चरेत्।
अष्टोत्तरशतै र्वापि एकाशीतिघटैस्तु वा ॥२४॥
एकोनार्धशतै र्वापि षट्‌त्रिंशत्कलशैस्तु वा।
प़ञ्चविंशघटै र्वापि यद्वा सप्तदशैर्घटैः ॥२५॥
एकद्रव्ययुतं वापि बहुद्रव्ययुतं तु वा।
कलशाधिवासनं चैव पूर्वरात्रे तु वा भवेत् ॥२६॥
रात्रौ चेत्स्नपनं विप्र तत्काले वाऽधिवासयेत्।
पूर्वोक्तेन बहुद्रव्य मेकद्रव्यं घृतं भवेत् ॥२७॥
क्षीरं वा केवलं विप्र नालिकेरजलं तु वा।
पञ्चद्रव्ययुतं वापि पञ्चगव्ययुतं तु वा ॥२८॥
पत्रं पुष्पं फलञ्चैव द्रव्यत्रयमुदाहृतम्।
पञ्चद्रव्यैर्विशेषेण प़ञ्चगव्यं प्रशस्यते ॥२९॥
चूर्णस्नानं ततः कृत्वा शुद्धवारिष्वनन्तरम्।
नीराजनं ततः कृर्यात् मण्डनासनमानयेत् ॥३०॥
अलंकृत्य यथान्यायं निवेद्यान्तं समर्चयेत्।
पूर्णाहुतिं ततः कृत्वा गर्भगेहे निवेशयेत् ॥३१॥
उत्सवंबिम्बमादाय यात्रां सम्यक् समाचरेत्।
गजे वा स्यन्दने वापि शिबिकायां समाचरेत् ॥३२॥
यात्रान्ते देवमादाय मण्डपे सन्निवेशयेत्।
दर्शयित्वा च नृत्तादीन् हविरन्तं प्रपूजयेत्। ३३॥
गर्भगेहे निवेश्याथ दक्षिणां दापयेद्बुधः।
वर्णानां ब्राह्मणादीनां कलशं प्रतिदापयेत् ॥३४॥
ये पिबन्ति हरेस्तीर्थं गङ्गातोयसमं पिबेत्।
ये वहन्ति शिरोभिस्स्वैर्गङ्गास्नानसमं भवेत् ॥३५॥
इति संक्षेपतः प्रोक्तो वत्सरोत्सवविधिः परम्॥
इति श्री पाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
संवत्सरोत्सवविधिर्नाम सप्तविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP