संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
त्रयोविंशोऽध्यायः

अनिरुद्धसंहिता - त्रयोविंशोऽध्यायः

अनिरुद्धसंहिता


भगवान्---
तुलस्यारोपणे चैव दमनारोपणं भवेत्।
चम्पकाराधने विप्र तथा कर्म समाचरेत् ॥१॥
चङ्कुरार्पणं ततः कुर्यात् तथा वै कौतुकत्रयम्।
निशि पूजाविधानञ्च अधिवासञ्च भूषणम् ॥२॥
त्रिस्थानयजनं चैव होमकर्मविधि स्तथा।
स्नपनं तु विशेषेण नालिकेरजलैर्भवेत् ॥३॥
केवलं गन्धतोये वा तदभावे विशेषतः।
अधिवासविधौ ब्रह्मन् सद्यो द्रव्याधिवासनम् ॥४॥
यात्राकाले तु विप्रेन्द्र पुष्पदाम प्रशस्यते।
विकिरेत् सर्वतो विप्र पुष्पैर्ग.....नैर्यथा ॥५॥
अन्यानि सर्वकर्माणि पूर्ववत्कारयेद्‌द्विज।
चम्पकानामभावे तु पाटलं परिकीर्तितम् ॥६॥
वैशाखे तु विशेषेण सन्न्यासं सम्यगाचरेत्।
ब्राह्मणादीनां वर्णानां तत्प्रसादं प्रदापयेत् ॥७॥
स्नपने तु विशेषेण केवलं पुष्पतोयकम्।
गन्धोदकमथो वापि नालिकेररसन्तु वा ॥८॥
पत्रपुष्पोत्सवे विप्रे भूषणैः परिभूषयेत्।
फलोत्सवेषु सर्वेषु पूरणं संप्रकीर्तितम् ॥९॥
गन्धोत्सवेषु सर्वेषु लेपनं सम्यगाचरेत्।
अनूराधे विशेषेण फलोत्सवमथाचरेत् ॥१०॥
फलोत्सवविधिं वक्ष्ये समासादवधारय
कदलीपनसञ्चाम्रं फलानां संम्प्रकीर्तितम् ॥११॥
त्वजार्क्षसंयुतं न्यूनं बीजपूरन्तु चाक्षतम्।
पनसं विविधं प्रोक्तं पनसं क्षुद्रसंज्ञकम् ॥१२॥
क्षुद्रंन्तु वर्जयेद्विप्र सर्वदा पूरकर्मणि।
कदली त्रिविधं प्रोक्तं त्रिविधं योग्यमेव च ॥१३॥
सहकारे तथाप्रोक्तं हारीतं रक्तपीतकम्।
त्रिविधं पूरणे योग्यं क्रमुके चद्रपूरकम् ॥१४॥
हारीतं पीतकं रक्तं पूरणे सर्वकं? भवेत्।
अङ्कुरावाहनञ्चैव चतुः स्थानार्चनं तथा ॥१५॥
कौतुकन्तु यथा चैव प्रातः स्नपनमेव च।
द्वारपूजाविधिश्चैव चतुः स्थानार्चनक्रिया ॥१६॥
मूलबिम्बार्चनं चैव नैवेद्यं बलिरेव च।
अधिवासदिने विप्र शिवमानेन पूरयेत् ॥१७॥
तद्‌द्रव्येणबलिं कुर्याद्धोमकर्म तथाभबेत्।
द्विगुणं त्रिगुणं चैव चातुर्गुण्यन्तदन्तिके ॥१८॥
वासुदेवादिभिर्मन्त्रै श्चतुर्वेदाद्यकैस्तु वा।
शाखाद्यत्रितयं वापि विष्णुसूक्ततृतीयकम् ॥१९॥
अङ्गादीनां विशेषेण मुष्टिमानेन पूरयेत्।
श्रियादीनां विशेषेण जानुमानेन पूरयेत् ॥२०॥
कर्मार्चादिबिम्बानां पादमानेन पूरयेत्।
एकैकं होमकार्ये तु बलिकर्मणि मुष्टिकम् ॥२१॥
उत्सवं कारयेदन्ते विकिरेत्फलपूरकैः.
मण्डपे सन्निवेश्याथ ततस्सन्न्यासमाचरेत् ॥२२॥
पूजापूर्वं ततः कुर्यात् पूर्ववत्परिवापयेत्।
शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत् ॥२३॥
पनसानामभावे तु सहकारैः प्रपूरयेत्।
सहकारफलाभावे मोचकैः परिपूरयेत् ॥२४॥
त्रयं त्रिमाने वा विप्र मासमृक्षे समर्चयेत्।
श्रावणे मासि विप्रेन्द्र बीजपूराष्टकैर्यजेत् ॥२५॥
तदभावे तु विप्रेन्द्र आर्द्रपूगीफलै र्यजेत्।
मासेचाश्वयुजे विप्र जलजैः परितो यजेत् ॥२६॥
पङ्कजोत्सवं तु कुर्यात् जलजै श्चैव देशिकः।
जलजं त्रिबिधं प्रोक्तं उत्पलं त्रिविधं भवेत् ॥२७॥
पङ्कजानामभावे तु जातिपुष्पैः प्रपूजयेत्।
पूर्ववत्सकलं कर्म कार्यं विप्रवरेण तु ॥२८॥
रक्तपङ्मै स्तथा श्वेतैः कल्हारै स्तदभावतः।
तद्दलै र्मण्डलं कुर्यात् यानालंकृतमेव च ॥२९॥
विमानं पुष्करैः कुर्यात् पुष्पवृष्टि स्तथा भवेत्।
पङ्कजोत्सवके विप्र मण्डलं बहुपङ्कजम् ॥३०॥
कल्हारोत्सवके विप्र मार्जनाभुवनं भवेत्।
उत्सवं पूर्ववत्कुर्यात् उत्सवान्ते विसर्जयेत् ॥३१॥
शुद्धस्नानं ततः कृत्वा ततः प्रोक्षणपूर्वकम्।
उत्सवान्ते विशेषेण गर्भगेहं प्रवेशयेत् ॥३२॥
महाकुम्भं समादाय मूलबेरे समर्चयेत्।
शुद्धस्नानं ततः पश्चात् पुनः सर्वाणि कारयेत् ॥३३॥
गजोत्सवे तु विप्रेन्द्र विशेषस्त्वधुनोच्यते।
अङ्कुरं निशिकार्यं च प्रातः कार्यञ्च पूर्ववत् ॥३४॥
गन्धाधिवासनं काले मिश्रगन्धैः प्रलेपयेत्।
अधिवासन्तु तत्काले स्नपनं गन्धतोयकैः ॥३५॥
अष्टोत्तरशतैः कुम्भै रेकाशीतिघटैस्तु वा।
पट्‌त्रिंशैः कलशै र्वापि यथावित्तानुसारतः ॥३६॥
कर्पूरं पूर्वंवत्प्रोक्तं कुङ्कुमं तदनन्तरम्।
चन्दनन्तु ततः पश्चात् वल्मीकं तदनन्तरम् ॥३७॥
अथवा मिश्रितं वापि तथारं प्रथमं भवेत्।
नाभ्या तन्तु द्वितीयं स्यात्तृतीयं जानुमानकम् ॥३८॥
चतुर्थं पादमानं स्थाद्देवीभ्यां कटिमानकम्।
मूलबेरे तथा प्रोक्तं मानं वै द्विज सप्तकम् ॥३९॥
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत्।
कलशस्नपने विप्र केवलं गन्धतोयकम् ॥४०॥
घृतं च क्षीरमेकं वा नलिकेरजलं तु वा।
गन्धाभावे विशेषेण हीबेरं संप्रशस्यते ॥४१॥
कार्तिके मासि द्वादश्यां गन्धालेपनमाचरेत्।
उषः काले विशेषेण कैशिकीं गीतिमाचरेत् ॥४२॥
प्रत्युषः पूजनं कुर्यात् स्नानकर्मविवर्जितम्।
मार्गशीर्षाख्यमासे तु ह्रीबेरैर्बा समाचरेत् ॥४३॥
क्रमुकादिफलैर्वापि मासऋक्षे समाचरेत्।
पौष्येमासि च मासर्क्षे राजनीसारलेपनम् ॥४४॥
स्नपने तु विशेषेण रजनीनीरमुत्तमम्।
चूर्णस्नानयुतं वापि उक्तद्रव्यघटैस्तु वा ॥४५॥
लेपनं पूर्ववत्कुर्यात् अङ्कुरादिक्रियां तथा।
इति संक्षेपतः प्रोक्तो मासोत्सवविशेषकः ॥४६॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
मासोत्सवविधिर्नाम त्रयोविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP