संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
एकत्रिंशोऽध्यायाः

अनिरुद्धसंहिता - एकत्रिंशोऽध्यायाः

अनिरुद्धसंहिता


श्रीभगवान्--
गर्भन्यासविधिं वक्ष्ये समासादवधारय
देवानां ब्राह्मणादीनां गर्भन्यसो विधीयते ॥१॥
ग्राममध्ये विशेषेण देवानामालये तथा
पाञ्चरात्रपरेणैव गर्भन्यासं समाचरेत् ॥२॥
अन्यथा दोषमाप्नोति शिल्पिना सह देशिकः।
तालमानप्रमाणेन गर्भभाजन माचरेत् ॥३॥
तन्मानेन च लोकेन विधानं परिकल्पयेत्।
शिलयेष्टकया वापि नवगर्तं प्रकल्पयेत् ॥४॥
मुहूर्ते शोभने प्राप्ते रात्रौ गर्भं विधीयते।
अधिवासं ततः कुर्यात् तत्क्रमस्ते प्रवक्ष्यते ॥५॥
स्नानकार्यं ततः कृत्वा अलंकृत्य यथाविधि।
अङ्कुरानर्पयित्वा तु कौतुकं बन्धयेत् पृथक् ॥६॥
स्नपनं कारयेद्धीमान् घटैस्सप्तदशैः क्रमात्।
पुण्याहं कारयेद्धीमान् वाससा परिवेष्टयेत् ॥७॥
धान्यराशिं विनिक्षिप्य तदर्धं तण्डुलं न्यसेत्।
तिलं तदर्धं निक्षिप्य नववस्त्रैः परिस्तरेत् ॥८॥
अभ्यर्च्य गन्धपुष्पाद्यै र्मन्त्रेणैव तु देशिकः।
गर्भपात्रं समादाय शाययेच्छयनोपरि ॥९॥
तस्य दक्षिणापार्श्वे तु कुम्भं संस्थापयेद्बुधः।
देवं देवीं समावाह्य पूजयेत् शास्त्रवर्त्मना ॥१०॥
गर्भद्रव्यं समादाय विन्यसे द्भक्तमध्यतः।
रत्नंलोहन्तथाधातु? बीजमूलगणांस्तथा ॥११॥
अष्टमृद्भि र्विशेषेण ब्रह्मादीशानके न्यसेत्।
सपाताज्यं समासिच्य पूजयेत् पूर्ववर्त्मना ॥१२॥
संभवेत्तु विधानेन तत्रैव परिवेष्टयेत्।
होमं कुर्याद्यथान्यायं बलिं दद्यात् समन्ततः ॥१३॥
मुहूर्ते शोभने प्राप्ते विन्यसे द्गर्भभाजनम्।
समुद्रपरिधानीये पर्वतस्तनमण्डिते ॥१४॥
समस्तभुवनाधारे देवीगर्भसमाश्रयः।
सचिह्नैर्लोहजैश्चैव माल्यादिगणसंयुतम् ॥१५॥
तद्गर्तं पूरयेत्पश्चान्नृत्तवाद्यसमन्वितम्।
सिकतैस्तोयपूरैश्च तथागुणिशिलागणैः ॥१६॥
गर्भविन्यासाकाले तु स्वस्तिकै स्संप्रपूजयेत्।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥१७॥
शिल्पिनं पूजयेत् पश्चात् धनधान्यगवादिभिः।
गर्भविन्यासहीने तु तद्गामो निधनो भवेत् ॥१८॥
तस्मात् सर्वप्रयत्नेन गर्भन्यासं समाचरेत्।
सर्वमष्टाक्षरेणैव द्वादशाक्षरेणैव वा ॥१९॥
पुंसूक्तेनैव मन्त्रेण स्नपनं कारयेद्बुधः।
श्रीसूक्तेनैव मन्त्रेण गर्भभाजनमाचरेत् ॥२०॥
ष़डक्षरेण मन्त्रेण होमं कुर्याद्विचक्षणः।
मन्त्रतन्त्रविहीने तु सर्वं कर्मासुरं भवेत् ॥२१॥
सुदर्शनेन मन्त्रेण रक्षां कुर्यात् समन्ततः।
हेतीशं स्वर्णमन्त्रेण गर्भस्थाने विनिक्षिपेत् ॥२२॥
इन्द्रादीशानदेवांश्च स्वस्थाने संप्रपूजयेत्।
इति सम्यक् समाख्यातो गर्भन्यासविधिः परम् ॥२३॥
इति श्रिपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
गर्भन्यासविधिर्नाम एकत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP