संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
पञ्चविंशोऽध्यायः

अनिरुद्धसंहिता - पञ्चविंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
संवत्सरोत्सवं वक्ष्ये श्रोतुमिच्छसि चेच्छृणु।
विषुवद्वितयञ्चैव तथा चैवायनद्वयम् ॥१॥
जयन्तीकृत्तिका चैव आग्रायणविधिस्तथा।
अध्ययनोत्सवञ्चैव पवित्रारोहणं तथा ॥२॥
अब्दपूजाविनाशे तु मासपूजा विनश्यति।
मासपूजाविनाशे तु नित्यपूजा विनश्यति ॥३॥
नित्यपूजाविनाशे तु राजा राष्ट्रं विनश्यति।
तस्मात्सर्वप्रयत्नेन उक्तं कर्म समाचरेत् ॥४॥
श्रावण्यां कृष्णपक्षे तु अष्टम्यां रोहिणीयुते।
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ॥५॥
बुधवारसमायुक्तं सर्वदोषविवर्जितम्।
तिथिनक्षत्रयोगे वा केवलं ऋक्षकेऽपि वा ॥६॥
पूर्वेद्युरङ्कुरं कृत्वा कौतुकं बन्धयेद्बुधः।
तद्रात्रौ स्नपनं कुर्यात् कलशैः पञ्चविंशकैः ॥७॥
उक्तद्रव्ययुतं वापि केवलं क्षीरमेव वा।
घृतं वा केवलं विप्र नालिकेरजलं तु वा ॥८॥
द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत्।
केवलं कृष्णमन्त्रेण जयाख्यं मण्डलं भवेत् ॥९॥
परमान्नं तथावापि भूतावास मथापि वा।
होमकार्यं ततः कृत्वा शयने सन्निवेशयेत् ॥१०॥
शयनं बालवत्कृत्वा मृद्वास्तरणभूषितम्।
यद्वा पूर्वं प्रपूज्याथ चूर्णस्नानं तथैव च ॥११॥
पायसं चैव मुद्गान्नं फलं नानाविधं तथा।
जम्बुकाख्य फलञ्चैव विशेषेण निवेदयेत् ॥१२॥
कृष्णबिम्बस्याभावे तु लब्धबिम्बे समाचरेत्।
तदभावे तु मूले स्याच्चतुः स्थानसमन्वितम् ॥१३॥
तद्दिने समुपोष्याथ तत्पूजान्ते तु पारणम्।
निवेदनस्य पूर्वे तु चन्द्रपूजां समाचरेत् ॥१४॥
चन्द्रभूमौ विशेषेण गौमयालेपनं भवेत्।
सुधाचूर्णै रलंकृत्य चन्द्रमण्डल मालिखेत् ॥१५॥
पाद्मतन्त्रोक्तमार्गेण पौष्करोक्त मथापि वा।
अर्धचन्द्र मथोवापि मा लिखेत्साधकोत्तमः ॥१६॥
संकल्पं पूर्ववत्कृत्वा प्राणायाम मथाचरेत्।
न्यासं कृत्वा विधानेन पात्रार्चनमथाचरेत् ॥१७॥
आसनावाहनञ्चैव अर्घ्यं पाद्य मनन्तरम्।
आचामं गन्धपुष्पं च धूपं दीपं तथैव च ॥१८॥
स्तोत्रं नीराजनञ्चैव पायसान्नं निवेदयेत्।
फलं नानाविधं चैव सोममन्त्रेण देशिकः ॥१९॥
रात्रौ जागरणं कृत्वा प्रातः काले महोत्सवम्।
वीथीञ्च समलंकुर्या त्तोरणानां बहु न्यसेत् ॥२०॥
शिक्ये शिक्ये विशेषेण दधिक्षीरघटान् न्यसेत्।
तोरणे तोरणे बध्वा प्रहरेद्देवसन्निधौ ॥२१॥
कृष्णबिम्बं समारोप्य शिबिके पुष्पनिर्मिते।
प्रथमावरणमारभ्य वीथ्यावरणपश्चिमम् ॥२२॥
आनयेत्सर्ववाद्यैश्च वेदघोषैश्च देशिकः।
नैकैः परिकरैश्चैव छत्रचामरसंकुलैः ॥२३॥
क्रीडायन्त्रगणै श्चैव तैलचूर्णप्रदायकैः।
एवं नीत्वा बिधानेन मण्डपे सन्निवेशयेत् ॥२४॥
शुद्धस्नानं ततः कृत्वा स्वस्थाने सन्निवेशयेत्।
एकाहं च त्र्यहं चैव पञ्चसप्तनवाहकम् ॥२५॥
उत्सवं कारयेन्नित्यं मध्याह्ने वापराह्णके।
एवं यः कारयेद्भक्त्या भुक्तिमुक्ती भजेन्नरः ॥२६॥
बहुकन्याफलञ्चैव बहुगोदानजं फलम्।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥२७॥
कृत्तिकादीपोत्सवः--
कृत्तिकोत्सवविधिं वक्ष्ये समासा न्मुनिपुङ्गव।
कृत्तिकापर्वयुग्मेन दीपारोपणमाचरेत् ॥२८॥
ऋक्षयुक्तमयुक्तं वा केवलं पर्वमेव वा।
मध्याह्ने समनुप्राप्ते स्नपनं सम्यगाचरेत् ॥२९॥
अङ्कुरं पूर्ववत् कृत्वा कर्मारम्भे तु कौतुकम्।
षट्‌त्रिंशत्कलशैर्वापि पञ्चविंशतिभि स्तु वा ॥३०॥
यद्वा सप्तदशै र्वापि युक्तद्रव्ययुतैस्तु वा।
क्षीरं वा गोघृतं वापि गन्धतोयमथापि वा ॥३१॥
चूर्णस्नानं ततः कृत्वा अलंकारासने नयेत्।
कञ्चुकाद्यै रलंकृत्य लिप्तं मृगमदेन च ॥३२॥
मूलमूर्तिं विशेषेण अलंकारै रलंकृतम्।
मण्डपे सन्निवेश्याथ चतुः स्थानार्चनं चरेत् ॥३३॥
महाहवि र्निवेद्याथ अपराह्णे विशेषतः।
दीपाधिवासनं कृत्वा देवमण्डपमध्यमे ॥३४॥
मार्गत्रयं ततः कृत्वा धान्यराशिं विनिक्षिपेत्।
नवानिपात्राण्यादाय गोघृतेनैव पूरयेत् ॥३५॥
सूत्रवर्तिं विनिक्षिप्य मध्ये संस्थाप्य देशिकः।
तद्बाह्ये परितश्चाष्टौ शरावान् विन्यसेत् क्रमात् ॥३६॥
इन्द्रादीशानपर्यन्त माज्यवर्तिसुसंयुतम्।
दीपपात्रञ्ज्वलित्वाथ पात्रवर्तिषु योजयेत् ॥३७॥
अर्घ्यगन्धादिभिश्चैव अर्चयेदग्निमन्त्रतः।
पूर्वाद्यष्टशरावेषु इन्द्रमन्त्रादिकैर्यजेत् ॥३८॥
सर्ववाद्यादिसंयुक्तं क्ष्वेलनाभिरलंकृतम्।
देशिकः पात्रमादाय विष्णुहस्ते प्रदर्शयेत् ॥३९॥
सायाह्मे समनुप्राप्ते दीपारोपण माचरेत्।
द्वारे द्वारे प्रतिष्ठाय दीपदण्डान् विशेषतः ॥४०॥
क्रमुकं नालिकेरञ्च तालं वेणुं तथैव च
चम्पकन्देववृक्षञ्च वक्रकोटरवर्जितम् ॥४१॥
तक्षियित्वा ऋजुं विप्र स्तूपिमानप्रमाणतः।
तदर्धं द्वारमानं वा शततालायतन्तु वा ॥४२॥
अशीति तालमिच्छन्ति केचित्तस्यार्धमेव वा।
प्राकारस्य बहिर्विप्र अष्टदिक्षु समन्ततः ॥४३॥
दीपदण्डान् प्रतिष्ठाप्य तत्तद्दीपं प्ररोपयेत्।
पात्रस्थं पूर्वदिग्दण्डे योजये द्वाद्यसंयुतम् ॥४४॥
पुण्याहं वाचयेत्पूर्वे तांस्तान्दण्डान् प्रपूजयेत्।
प्रासादे गोपुरे चैव प्राकारे मण्डपे तथा ॥४५॥
तीर्थदेशे नवोद्याने कूपदेशे विशेषतः।
श्रियादिमन्दिराद्येषु परिवारालयेषु च ॥४६॥
दीपारोपं ततः कुर्याद्देवदेवस्य सन्निधौ।
गृहे गृहे तथा कुर्यात् गमयेत्सर्ववीथिकाः ॥४७॥
मण्डपं संप्रविश्याथ समारोप्य च विष्टरे।
नृत्तगीतादिकं सर्वं दर्शयित्वा विशेषतः ॥४८॥
पुनः पूजां तथा कृत्वा पृथुकादि निवेदयेत्।
अपूपादि विशेषेण दापयेत्सर्वजन्तुषु ॥४९॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
जयन्तीकृत्तिकोत्सवविधानन्नाम पञ्चविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP