संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
त्रयोदशोऽध्यायः

अनिरुद्धसंहिता - त्रयोदशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
स्थापनं संप्रवक्ष्यामि बिम्बानां मुनिसत्तम।
स्थावरं जङ्गमञ्चैव द्विविधं बेरमुच्यते ॥१॥
अयने चोत्तरं मुख्यं जघन्यं दक्षिणायनम्।
जङ्गमन्तु जघन्ये वा मुख्ये वापि समाचरेत् ॥२॥
माघे भाद्रपदे मासि प्रतिष्ठां परिवर्जयेत्।
गुरुशुक्रास्तमे चैव ग्रहणस्यान्तिके तथा ॥३॥
दुष्टवारे विलग्ने च अशुभर्क्षे तथा तिथौ।
वर्जयेद्देवदेवेशस्थापनं देशिकोत्तमः ॥४॥
दैवज्ञेनसमायुक्तं स्थापनं सम्यगाचरेत्।
शिल्पशास्त्रानुसारेण शिल्पिना देशिकोत्तमः ॥५॥
यजमानेन सहितः सर्वैः परिकरैः सह।
सर्वद्रब्यं समासाद्य पश्चात्कर्म समाचरेत् ॥६॥
कर्मारंभदिनात्पूर्वं सप्तमे पञ्चमेऽहनि।
तृतीयेऽहनि वा कुर्यात् अङ्कुरानर्पयेद्बुधः ॥७॥
ततः प्रदोषे संप्राप्ते मृत्संग्रहणमाचरेत्।
दिशं प्राचीमुदीचीं वा व्रजेत् परिकरैस्सह ॥८॥
उद्यानं वा नदीतीरं प्राकारं तन्मयन्तु वा?
तद्देशं प्रोक्षयेद्विप्र मन्त्रपूतेन वारिणा ॥९॥
आसने तु समाविश्य प्राणायामं समाचरेत्।
न्यासं कृत्वा विशेषेण पुण्याहं वाचयेद्बुधः ॥१०॥
महीमभ्यर्च्य मन्त्रेण बलिं दद्यात्समन्ततः।
खनित्रं क्षालयेत्तत्र अस्त्रमन्त्रेण देशिकः ॥११॥
वस्त्रदर्भै स्समाच्छाद्य भूसूक्तेन महीं स्पृशेत्।
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडविद्यया ॥१२॥
वेदैर्विहितमन्त्रेण वास्तुपूर्षं विलिख्य च।
पुनरभ्यर्चयेद्धीमान् प्रात्राण्यादय देशिकः ॥१३॥
गच्छेत्परिकरैस्सार्धं शङ्खकाहलनिस्वनैः।
मण्डपं कारयेद्धीमान् प्रपामात्रमथापि वा ॥१४॥
वितानाद्यैरलंकृत्य ध्वजतोरणकुम्भकैः।
पूर्वपश्चिमदीर्घञ्च दक्षिणोत्तरदीर्घकम् ॥१५॥
चतुरश्रं समं वापि तन्मध्ये मण्डलं लिखेत्।
इष्टसिद्धिप्रदं वापि चक्राब्जं वापि कारयेत् ॥१६॥
पूर्ववत्स्थापयेत्कुभ्भं मण्डलस्य तु पश्चिमे।
मण्डलेशस्य पूर्वे तु पालिकाक्षेत्रमुच्यते ॥१७॥
पश्चिमेचोत्तरे वापि अग्न्यागारं प्रकल्पयेत्।
दक्षिणोत्तरे तथा कुर्यात् पालिकां ग्राह्य देशिकः ॥१८॥
पालिकां घटिकां चैव शरावान्द्वादशान्प्रति?।
बिलान् संपूरयेत्पश्चात् पालाशैः कुशदर्भकैः ॥१९॥
चतुर्विंशाङ्गुलोत्सेधं क्षालयेद्देशिकोत्तमः।
बन्धयेत्कण्ठदेशे तु दूर्वां बिल्वं च देशिकः ॥२०॥
मृदा संपूरयेत्पश्चात् सूत्रपातं समाचरेत्।
पालिकास्यानुरूपेण कोष्ठे व्रीहीन्प्रपूरयेत् ॥२१॥
तस्योपरि न्यसेत्पत्रं तत्पूर्वे बीजभाजनम्।
सोमकुम्भन्तु वा पश्चात् न्यसेत्तन्त्रविचक्षणः ॥२२॥
द्वारं कृत्वा विधानेन द्वारपूजं समाचरेत्।
कुंभे च मण्डले चैव अग्नौ संपूजयेत्क्रमात् ॥२३॥
पालिकादक्षिणे पार्श्वे उत्तराभिमुखः स्थितः।
पुण्याहं वाचयेत्पश्चात् ब्राह्मणैः सह देशिकः ॥२४॥
पालिका स्वर्चयेद्देवान् ब्रह्माविष्णुशिवात्मकान्।
सोमकुम्भं समभ्यर्च्य सोममन्त्रेण होमयेत् ॥२५॥
तिलमुद्गयवान्‌चैव व्रीहिमाषप्रियङ्गुकान्।
शिम्बसर्षपगोधूम कुलत्थन् कङ्गुश्यामकान् ॥२६॥
बीजानामप्यभावे तु मुद्गमेकं प्रशस्यते।
एतत्सङ्गृह्य निक्षिप्य पात्रे क्षीरं विनिक्षिपेत् ॥२७॥
स्थापयेदम्बरेणैव पालिकाः परिवेष्टयेत्।
सोमकुम्भगतां शाक्तिं बीजपात्रे विनिक्षिपेत् ॥२८॥
पश्चादोषधिमन्त्रेण अभिमन्त्रणमाचरेत्।
पुनस्संपूरयेत्पश्चात् घृतारोपणमाचरेत् ॥२९॥
पुनस्संपूजयेत् बीजं बीजावापनमाचरेत्।
शङ्खदुन्दुभिनादैश्च गीतमङ्गलवाद्यकैः ॥३०॥
पुनः पूजां प्रकुर्वीत पूर्णाहुत्यवसानकम्।
बलिन्दद्याद्विशेषेण मण्डपस्य समन्ततः ॥३१॥
सदस्सम्भावयेद्विद्वान् दक्षिणां दापयेद्बुधः।
कुम्भमण्डलमभ्यर्च्य पूर्णाहुतिमथाचरेत् ॥३२॥
रक्षां कृत्वा विशेषेण सुगुप्ते स्थापयेद्बुधः।
दिने दिने मुनिश्रेष्ठ बलिपूजां समाचरेत् ॥३३॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
अङ्कुरार्पणं नाम त्रयोदशोऽध्यायः।

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP