कुमारखण्डः - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
एतस्मिन्नंतरे तत्र विश्वरूपः प्रजापतिः ॥
तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ॥१॥
विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे ॥
सिद्धिबुद्धिरिति ख्याते शुभे सर्वांगशोभने ॥२॥
ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ॥
महोत्सवं विवाहं च कारयामासतुर्मुदा ॥३॥
संतुष्टा देवतास्सर्वास्तद्विवाहे समागमन् ॥
यथा चैव शिवस्यैव गिरिजाया मनोरथः ॥४॥
तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ॥
तथा च ऋषयो देवा लेभिरे परमां मुदम् ॥५॥
गणेशोपि तदा ताभ्यां सुखं चैवाप्तिचिंतकम् ॥
प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ॥६॥
कियता चैव कालेन गणेशस्य महात्मनः ॥
द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥७॥
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ॥
बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः ॥८॥
एवं सुखमचिंत्यं व भुंजाने हि गणेश्वरे ॥
आजगाम द्वितीयश्च क्रांत्वा पृथ्वीं सुतस्तदा ॥९॥
तावश्च नारदेनैव प्राप्तो गेहे महात्मना ॥
यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ॥१०॥
पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ॥
तन्न कुर्य्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ॥११॥
निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ॥
गणेशस्य वरोकारि विवाहः परशोभनः ॥१२॥
गणेशस्य कृतोद्वाहो लब्धवांस्स्त्रीद्वयं मुदा ॥
विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ॥१३॥
पुत्रद्वयं ललाभासौ द्वयोः पत्न्योश्शुभांगयोः ॥
सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वं सुखप्रदम् ॥१४॥
पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ॥
मातापित्रोर्मतेनैव सुखं भुंक्ते निरंतरम् ॥१५॥
भवता पृथिवी क्रांता ससमुद्रा सकानना ॥
तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम् ॥१६॥
पितृभ्यां क्रियतास्मैवच्छलं तात विचार्यताम् ॥
स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ॥१७॥
असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ॥
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ॥१८॥
दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ॥
राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ॥१९॥
येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ॥
शांतिकामस्सुधीस्तात तन्मुखं न विलोकयेत् ॥२०॥
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ॥
निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ॥२१॥
ब्रह्मोवाच ॥
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ॥
तस्मै तथा कुमाराय वाक्यं मौनमुपागतः ॥२२॥
स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ॥
जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि सन् ॥२३॥
वारणे च कृते त्वद्य गम्यते च कथं त्वया ॥
इत्येवं च निषिद्धोपि प्रोच्य नेति जगाम सः ॥२४॥
न स्थातव्यं मया तातौ क्षणमप्यत्र किंचन ॥
यद्येवं कपटं प्रीतिमपहाय कृतं मयि ॥२५॥
एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ॥
दर्शनेनैव सर्वेषां लोकानां पापहारकः ॥२६॥
तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ॥
शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ॥२७॥
तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ॥
सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम् ॥२८॥
कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः ॥
दर्शनार्थं कुमारस्य गच्छंति च मुनीश्वराः ॥२९॥
कार्तिक्यां कृत्तिकासंगे कुर्याद्यः स्वामिदर्शनम् ॥
तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत् ॥३०॥
उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ॥
उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ॥३१॥
तत्सुखार्थं स्वयं शंभुर्गतस्स्वांशेन पर्वते ॥
मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम् ॥३२॥
अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ॥
सर्वेषां निजभक्तानां कामपूरस्सतां गतिः ॥३३॥
तमागतं स विज्ञाय कुमारस्सशिवं शिवम् ॥
स विरज्य ततोऽन्यत्र गंतुमासीत्समुत्सुकः ॥३४॥
देवैश्च मुनिभिश्चैव प्रार्थितस्सोपि दूरतः ॥
योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ॥३५॥
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ॥
दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ॥३६॥
अमावास्यादिने शंभुः स्वयं गच्छति तत्र ह ॥
पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम् ॥३७॥
यद्यत्तस्य च वृत्तांतं भवत्पृष्टं मुनीश्वर ॥
कार्तिकस्य गणेशस्य परमं कथितं मया ॥३८॥
एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ॥
शोभनां लभते कामानीप्सितान्सकलान्सदा ॥३९॥
यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥४०॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥
वैश्यो धन समृद्धस्स्याच्छूद्रस्सत्समतामियात् ॥४१॥
रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ॥
भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ॥४२॥
एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ॥
आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ॥४३॥
अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ॥
शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ॥४४॥
श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ॥
शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ॥४५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥२०॥
समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः ॥४॥
ॐ नमः शिवाय

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP