कुमारखण्डः - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ॥
नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ॥१॥
 ॥नारद उवाच ॥
देवदेव प्रजानाथ शिवज्ञाननिधे मया ॥
श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥२॥
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ॥
तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ॥३॥
सूत उवाच ॥
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ॥
प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥४॥
ब्रह्मोवाच ॥
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् ॥
शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम् ॥५॥
इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ॥
यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥६॥
संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ॥
स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि ॥७॥
तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ॥
विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ॥८॥
उद्वाहिते शिवे चात्र कैलासं च गते सति ॥
कियता चैव कालेन जातो गणपतेर्भवः ॥९॥
एकस्मिन्नेव काले च जया च विजया सखी ॥
पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥१०॥
रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ॥
ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः ॥११॥
प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ॥
द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ॥१२॥
ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ॥
एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥१३॥
ब्रह्मोवाच ॥
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ॥
हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति ॥१४॥
ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ॥
नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम् ॥१५॥
आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ॥
उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥१६॥
तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ॥
तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥१७॥
एवं जाते सदा काले कदाचित्पार्वती शिवा ॥
विचिंत्य मनसा चेति परमाया परेश्वरी ॥१८॥
मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ॥
मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥१९॥
विचार्येति च सा देवी वपुषो मलसंभवम् ॥
पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥२०॥
सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ॥
विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥२१॥
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ॥
नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ॥२२॥
मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ॥
एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ॥२३॥
 ॥गणेश उवाच ॥
किं कार्यं विद्यते तेद्य करवाणि तवोदितम् ॥
इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥२४॥
शिवोवाच ॥
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ॥
मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥२५॥
विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ॥
कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥२६॥
ब्रह्मोवाच ॥
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ॥
तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥२७॥
मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ॥
स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥२८॥
अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ॥
यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥२९॥
स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ॥
स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥३०॥
एतस्मिन्नेव काले तु शिवो द्वारि समागतः ॥
कौतुकी मुनिर्शादूल नानालीलाविशारदः
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे  त्रयोदशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP