कुमारखण्डः - अध्यायः १४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
गणास्ते क्रोधसंपन्नास्तत्र गत्वा शिवाज्ञया ॥
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥१॥
 ॥शिवगणा ऊचुः ॥
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ॥
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥२॥
ब्रह्मोवाच ॥
तदीयं तद्वचः श्रुत्वा गिरिजातनयस्स वै ॥
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥३॥
गणेश उवाच ॥
यूयं के कुत आयाता भवंतस्सुन्दरा इमे ॥
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥४॥
ब्रह्मोवाच ॥
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् ॥
ऊचुस्सर्वे शिवगणा महावीरा गतस्मयाः ॥५॥
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ॥
द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ॥६॥
शिवगणा ऊचुः ॥
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ॥
त्वां निवारयितुं प्राप्ताश्शंकरस्याज्ञया विभोः ॥७॥
त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ॥
तिष्ठ दूरे स्वतस्त्वं च किमर्थं मृत्युमीहसे ॥८॥
 ॥ब्रह्मोवाच ॥इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ॥
निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ॥९॥
ते सर्वेपि गणाश्शैवास्तत्रत्या वचनं तदा ॥
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तांतमथाब्रुवन् ॥१०॥
ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ॥
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥११॥
महेश्वर उवाच ॥
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ॥
किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वांछति ध्रुवम् ॥१२॥
दूरतः क्रियतां ह्येष द्रारपालो नवीनकः ॥
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥१३॥
स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शंभुना ॥
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥१४॥
 ॥शिवगणा ऊचुः ॥
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ॥
नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ॥१५॥
द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ॥
सिंहासनगृहीतश्च शृगालः शिवमीहते ॥१६॥
तावद्गर्जसि मूर्ख त्वं यावद्गण पराक्रमः ॥
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥१७॥
इत्युक्तस्तैस्सुसंकुद्धो हस्ताभ्यां यष्टिकां तदा ॥
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥१८॥
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ॥
शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥१९॥
शिवापुत्र उवाच ॥
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ॥
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥२०॥
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ॥
परस्परमथोचुस्ते शंकरस्य गणास्तदा ॥२१॥
शिवगणा ऊचुः ॥
किं कर्तव्यं क्व गंतव्यं माक्रियते स न किं पुनः ॥
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥२२॥
ब्रह्मोवाच ॥
ततश्शंभुगणास्सर्वे शिवं दूरे व्यवस्थितम् ॥
क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाब्रुवन् ॥२३॥
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ॥
उवाच परमेशो हि स्वगणान् वीरसंमतान् ॥२४॥
शिव उवाच ॥
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ॥
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥२५॥
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ॥
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥२६॥
 ॥ब्रह्मोवाच ॥
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ॥
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥२७॥
शिवगणा ऊचुः
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ॥
इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥२८॥
 ॥ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ॥
शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥२९॥
एतस्मिन्नंतरे देवी तेषां तस्य च वै पुनः ॥
श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥३०॥
समागत्य सखी तत्र वृत्तांतं समबुध्यत ॥
क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवांतिकम् ॥३१॥
तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ॥
अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥३२॥
सख्युवाच ॥
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ॥
निर्भर्त्सयति तं वीराश्शंकरस्य गणा ध्रुवम् ॥३३॥
शिवश्चैव गणास्सर्वे विना तेऽवसरं कथम् ॥
प्रविशंति हठाद्गेहे नैतच्छुभतरं तव ॥३४॥
सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ॥
दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥३५॥
अतः परन्तु वाग्वादः क्रियते च परस्परम् ॥
वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥३६॥
कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ॥
प्रविशंतु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥३७॥
अस्मिन्नेवास्मदीये वै सर्वे संभर्त्सिता वयम् ॥
तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥३८॥
शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ॥
किं करिष्यत्यहंकारमानुकूल्यं भविष्यति ॥३९॥
ब्रह्मोवाच ॥
अहो क्षणं स्थिता तत्र शिवेच्छावशतस्सती ॥४०॥
मनस्युवाच सा भूत्वा मानिनी पार्वती तदा ॥४१॥
शिवोवाच ॥
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ॥
कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥४२॥
भविष्यति भवत्येव कृतं नैवान्यथा पुनः ॥
इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥४३॥
समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् ॥
तमाचष्ट गणेशं तं गिरिजातनयं तदा ॥४४॥
सख्युवाच ॥
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशंतु न ॥
भवदग्रे गणा ह्येते किं जयंतु भवादृशम् ॥४५॥
कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया ॥
जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥४६॥
ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ॥
आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥४७॥
बद्धकक्षस्तथोष्णीषं बद्ध्वा जंघोरु संस्पृशन् ॥
उवाच तान्गणान् सर्वान्निर्भयं वचनं मुदा ॥४८॥
गणेश उवाच ॥
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ॥
उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥४९॥
भवंतो द्वारपालाश्च द्वारपोहं कथं न हि ॥
भवंतश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ॥५०॥
भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ॥
तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥५१॥
इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ॥
सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥५२॥
तस्माच्छिवगणास्सर्वे वचनं शृणुतादरात् ॥
हठाद्वा विनयाद्वा न गंतव्यं मन्दिरे पुनः ॥५३॥
 ॥ब्रह्मोवाच ॥
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः ॥
ययुश्शिवांतिकं तं वै नमस्कृत्य पुरः स्थिताः ॥५४॥
स्थित्वा न्यवेदयन्सर्वे वृत्तांतं च तदद्भुतम् ॥
करौ बद्ध्वा नतस्कंधाश्शिवं स्तुत्वा पुरः स्थिताः ॥५५॥
तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् ॥
लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ॥५६॥
शंकर उवाच ॥श्रूयतां च गणास्सर्वे युद्धं योग्यं भवेन्नहि ॥
यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥५७॥
विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ॥
इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ॥५८॥
कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ॥
एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥५९॥
भवंतश्च गणा लोके युद्धे चाति विशारदाः ॥
मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥६०॥
स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ॥
कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥६१॥
तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ॥
कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ॥६२॥
ब्रह्मोवाच ॥
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ॥
विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥१४ ॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP