कुमारखण्डः - अध्यायः ७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ॥
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥१॥
वल्गंतः कुर्वतो नादं भाविताश्शिवतेजसा ॥
कुमारन्ते पुरस्कृत्य तारकं हंतुमाययुः ॥२॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ॥
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥३॥
देवा दृष्ट्वा समायांतं तारकस्य महाबलम् ॥
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥४॥
तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् ॥
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥५॥
 ॥व्योमवाण्युवाच ॥
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ॥
दैत्यान्विजित्य संग्रामे जयिनोऽथ भविष्यथ ॥६॥
ब्रह्मोवाच ॥
वाचं तु खेचरीं श्रुत्वा देवास्सर्वे समुत्सुकाः ॥
वीरशब्दान् प्रकुर्वंतो निर्भया ह्यभवंस्तदा ॥७॥
कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ॥
योद्धुकामास्सुरा जग्मुर्महीसागरसंगमम् ॥८॥
आजगाम द्रुतं तत्र यत्र देवास्स तारकः ॥
सैन्येन महता सार्द्धं सुरै र्बहुभिरावृत् ॥९॥
रणदुंदुभयो नेदुः प्रलयांबुद्निस्स्वनाः ॥
कर्कशानि च वाद्यानि पराणि च तदागमे ॥१०॥
गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ॥
कंपयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥११॥
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ॥
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥१२॥
गजमारोप्य देवेन्द्रः कुमारं त्यग्रतोऽभवत् ॥
सुरसैन्येन महता लोकपालैस्समावृतः ॥१३॥
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥
वीणावेणुमृदंगानि तथा गंधर्वनिस्स्वनाः ॥१४॥
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ॥
अनेकाश्चर्यसंभूतं नानारत्नसमन्वितम् ॥१५॥
विमानमारुह्य तदा महायशास्स शांकरिस्सर्वगुणैरुपेतः ॥
श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः ॥१६॥
प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् ॥
धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥१७॥
मिलितास्ते तदा सर्वे देवाश्शक्रपुरोगमा ॥
स्वैःस्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥१८॥
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ॥
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥१९॥
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ॥
हंतुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥२०॥
उभे सेनं तदा तेषामगर्जेतां वनोपमे ॥
भयंकरेऽत्यवीराणामितरेषां सुखावहे ॥२१॥
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् ॥
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥२२॥
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ॥
रुण्डमुंडांकितं सर्वं क्षणेन समपद्यत ॥२३॥
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ॥
निकृत्तांगा महाशस्त्रैर्निहता वीरसंमताः ॥२४॥
केषांचिद्बाहवश्छिन्ना खड्पातैस्सुदारुणैः ॥
केषांचिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥२५॥
केचिन्मथितसर्वांगा गदाभिर्मुद्गरैस्तथा ॥
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥२६॥
केचिद्विदारिताः पृष्ठे कुंतैर्ऋष्टिभिरंकुशैः ॥
छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥२७॥
बहूनि च कबंधानि नृत्यमानानि तत्र वै ॥
वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥२८॥
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ॥
भूतप्रेतादयस्तत्र शतशश्च समागताः ॥२९॥
गोमायवश्शिवा तत्र भक्षयन्तः पलं बहु ॥
तथा गृध्रवटाश्येना वायसा मांसभक्षकाः ॥
बुभुजुः पतितानां च पलानि सुबहूनि वै ॥३०॥
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ॥
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥३१॥
देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ॥
योद्धुकामं तदा सद्यो ययुश्शक्रादयस्तदा ॥
बभूवाथ महोन्नादस्सेनयोरुभयोरपि ॥३२॥
अथाभूद्द्वंद्वयुद्धं हि सुरासुरविमर्दनम् ॥
यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता ॥३३॥
तारको युयुधे युद्धे शक्रेण दितिजो बली ॥
अग्निना सह संह्रादो जंभेनैव यमः स्वयम् ॥३४॥
महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ॥
सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥३५॥
ईशानेन समं शंभुर्युयुधे रणवित्तमः ॥
शुंभश्शेषेण युयुधे कुंभश्चन्द्रेण दानवः ॥३६॥
कुंबरो मिहिरेणाजौ महाबल पराक्रमः ॥
युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥३७॥
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ॥
संगरे युयुधुस्सर्वे बलेन कृतनिश्च याः ॥३८॥
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ॥
तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥३९॥
तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् ॥
सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥४०॥
मही महारौद्रतरा विनष्टकैस्सुरासुरैर्वै पतितैरनेकशः ॥
तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥४१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP