कुमारखण्डः - अध्यायः ४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच ॥
देवदेव प्रजानाथ ततः किमभवद्विधे ॥
वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥१॥
 ॥ब्रह्मोवाच ॥
कृत्तिकाभिर्गृहीते वै तस्मिञ्शंभुसुते मुने ॥
कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥२॥
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा ॥
उवाच स्वामिनं शंभुं देवदेवेश्वरं प्रभुम् ॥३॥
पार्वत्युवाच ॥
देवदेव महादेव शृणु मे वचनं शुभम् ॥
पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर ॥४॥
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ॥
रतिभंगः कृतो देवैस्तत्र मे भवता भव ॥५॥
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ॥
कुत्र यातं च तद्देव केन दैवेन निह्णुतम् ॥६॥
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ॥
मोघं यातं च किं किंवा शिशुर्जातश्च कुत्रचित् ॥७॥
ब्रह्मोवाच ॥
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ॥
उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥८॥
 ॥महेश्वर उवाच ॥
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ॥
अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥९॥
सभयं नापतत्क्षिप्रं स चेद्दंडं न चार्हति ॥
शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥१०॥
शंभोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ॥
ऊचुस्सर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः ॥११॥
विष्णुरुवाच ॥
ते मिथ्यावादिनस्संतु भारते गुरुदारिकाः ॥
गुरुनिन्दारताश्शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥१२॥
ब्रह्मोवाच ॥
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ॥
स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥१३॥
लोकपाला ऊचुः ॥
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ॥
भाजनं तस्य सोत्यन्तं तत्तपं कर्म संततिम् ॥१४॥
देवा ऊचुः ॥
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ॥
भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥१५॥
देवपत्न्य ऊचुः ॥
या निदति स्वभर्तारं परं गच्छति पूरुषम् ॥
मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥१६॥
 ॥ब्रह्मोवाच ॥
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ॥
कर्म्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥१७॥
श्रीशिव उवाच ॥
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ॥
तदमोघं भगवतो महेशस्य मम प्रभोः ॥१८॥
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ॥
युष्माकं निह्नुतं किम्वा किं ज्ञातुं वक्तुमर्हथ ॥१९॥
 ॥ब्रह्मोवाच ॥
ईश्वरस्य वचः श्रुत्वा सभायां कंपिताश्च ते ॥
परस्परं समालोक्य क्रमेणोचुः पुराः प्रभोः ॥२०॥
ब्रह्मोवाच ॥
रते तु तिष्ठतो वीर्यं पपात वसुधातले ॥
मया ज्ञातममोघं तच्छंकरस्य प्रकोपतः ॥२१॥
 ॥क्षितिरुवाच ॥
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ॥
अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षंतुमर्हसि ॥२२॥
वह्निरुवाच ॥
वीर्यं सोढुमशक्तोहं तव शंकर पर्वते ॥
कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥२३॥
 ॥गिरिरुवाच ॥
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ॥
गंगायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥२४॥
 ॥गंगोवाच ॥
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ॥
व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥२५॥
 ॥वायुरुवाच ॥
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ॥
अतीव सुन्दरश्शम्भो स्वर्नद्याः पावने तटे ॥२६॥
सूर्य उवाच ॥
रुदंतं बालकं दृष्ट्वा गममस्ताचलं प्रभो ॥
प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥२७॥
चन्द्र उवाच ॥रुदंतं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ॥
जगाम स्वालयं शंभो गच्छन्बदरिकाश्रमम् ॥२८॥
जलमुवाच ॥
अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ॥
वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥२९॥
 ॥संध्योवाच ॥
अधुना कृत्तिकानां च वनं तम्पोष्य पुत्रकम् ॥
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥३०॥
रात्रिरुवाच ॥
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ॥
प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः ॥३१॥
दिनमुवाच ॥
यानि यानि च वस्त्राणि भूषणानि वराणि च ॥
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥३२॥
ब्रह्मोवाच ॥
तेषां तद्वचनं श्रुत्वा संतुष्टः पुरसूदनः ॥
मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥३३॥
पुत्रस्य वार्त्तां संप्राप्य पार्वती हृष्टमानसा ॥
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥३४॥
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ॥
विष्णुस्सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥३५॥
प्रेरितस्स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ॥
दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥३६॥
वीरभद्रं विशालाक्षं शंकुकर्णं कराक्रमम् ॥
नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम् ॥३७॥
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ॥
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥३८॥
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ॥
अन्यांश्च विकृताकारानसंख्यानपि नारद ॥३९॥
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ॥
कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥४०॥
दृष्ट्वा तान् कृत्तिकास्सर्वा भयविह्नलमानसाः ॥
कार्त्तिकं कथयामासुर्ज्वलंतं ब्रह्मतेजसा ॥४१॥
 ॥कृत्तिका ऊचुः ॥
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ॥
किं कर्तव्यं क्व गंतव्यं महाभयमुपस्थितम् ॥४२॥
कार्तिकेय उवाच ॥
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ॥
दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥४३॥
 ॥ब्रह्मोवाच ॥
एतस्मिन्नंतरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ॥
पुरतः कार्तिकेयस्योपविष्टस्समुवाच ह ॥४४॥
नन्दीश्वर उवाच ॥
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ॥
प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च ॥४५॥
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ॥
सभायां संस्थितास्तात महत्युत्सवमंगले ॥४६॥
तदा शिवा सभायां वै शंकरं सर्व शंकरम् ॥
सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥४७॥
पप्रच्छ ताञ्शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ॥
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥४८॥
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ॥
सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥४९॥
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ॥
दृष्टस्य च सुरैश्शंभोर्वीर्यं भूमौ पपात ह ॥५०॥
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ॥
गंगायां सोऽक्षिपद्वेगात् तरंगैश्शरकानने ॥५१॥
तत्र बालोऽभवस्त्वं हि देवकार्यकृति प्रभुः ॥
तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम् ॥५२॥
तवाभिषेकं शंभुस्तु करिष्यति सुरैस्सह ॥
लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥५३॥
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुञ्चाऽक्षमा इमाः ॥
नाग्निं गोप्तुं यथा शक्तश्शुष्कवृक्षस्स्व कोटरे ॥५४॥
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ॥
यथा पतन्महाकूपे द्विजराजो न राजत ॥५५॥
करोषि च यथाऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ॥
यथा सूर्यः कलाछन्नो न भवेन्मानवस्य च ॥५६॥
विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ॥
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥५७॥
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ॥
नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥५८॥
विश्वारंभस्त्वमीशश्च नासु ते संभवेत् स्थितिः ॥
गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥५९॥
भ्रातर्ये त्वां न जानंति ते नरा हतबुद्धयः ॥
नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पंकजान् ॥६०॥
कार्त्तिकेय उवाच ॥
भ्रातस्सर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ॥
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥६१॥
कर्मणां जन्म येषां वा यासु यासु योनिषु ॥
तासु ते निर्वृतिं भ्रातः प्राप्नुवंतीह सांप्रतम् ॥६२॥
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ॥
स्तन्येनासां वर्द्धितोऽहमुपकारेण संततम् ॥६३॥
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ॥
तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥६४॥
न मद्भंगो हे शैलेन्द्रकन्यया नन्दिकेश्वर ॥
सा च मे धर्मतो माता यथेमास्सर्वसंमताः ॥६५॥
शम्भुना प्रेषितस्त्वं च शंभोः पुत्रसमो महान् ॥
आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥६६॥
इत्येवमुक्त्वा तं शीघ्रं संबोध्य कृत्तिकागणम् ॥
कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः ॥६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP