कुमारखण्डः - अध्यायः ५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
एतस्मिन्नंतरे तत्र ददर्श रथमुत्तमम् ॥
अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥१॥
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ॥
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥२॥
समारोहत्ततोऽनंतो हृदयेन विदूयता ॥
कार्त्तिकः परम ज्ञानी परमेशानवीर्यजः ॥३॥
तदैव कृत्तिकाः प्राप्य मुक्तकेश्यश्शुचाऽऽतुराः ॥
उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥४॥
कृत्तिका ऊचुः ॥
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ॥
नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥५॥
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ॥
किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥६॥
इत्युक्त्वा कृत्तिकास्सर्वाः कृत्वा वक्षसि कार्त्तिकम् ॥
द्रुतं मूर्च्छामवापुस्तास्सुतविच्छेदकारणात् ॥७॥
ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ॥
ताभिश्च पार्षदैस्सार्द्धमारुरोह रथं मुने ॥८॥
दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै ॥
कुमारः पार्षदैस्सार्द्धं जगाम पितृमन्दिरम् ॥९॥
दक्षेण नंदियुक्तश्च मनोयायिरथेन च ॥
कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥१०॥
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ॥
कुमारश्शांकरिः प्रीतो नानालीलाविशारदः ॥११॥
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ॥
विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥१२॥
तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः
अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः ॥१३॥
शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ॥
उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ॥१४॥
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ॥
कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥१५॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ॥
जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः ॥१६॥
द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् ॥१७॥
पार्वती मंगलं चक्रे राजमार्गं मनोहरम् ॥
पद्मरागादिमणिभिस्संस्कृतं परितः पुरम् ॥१८॥
पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विता ॥
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥१९॥
रम्भाद्यप्सरसो दिव्यास्स स्मिता वेषसंयुताः ॥
संगीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥२०॥
ये तं समीक्षयामासुर्गागेयं शंकरोपमम् ॥
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥२१॥
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ॥
ववंदिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥२२॥
जहुर्षुर्विनतस्कंधा नमश्शब्दरतास्तदा ॥
परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥२३॥
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ॥
दण्डवत्पतिता भूमौ परिवार्य्य कुमारकम् ॥२४॥
एतस्मिन्नन्तरे शंभुर्गिरिजा च मुदान्विता ॥
महोत्सवं समागम्य ददर्श तनयं मुदा ॥२५॥
पुत्रं निरीक्ष्य च तदा जगदेकबंधुः प्रीत्यान्वितः परमया परया भवान्या ॥
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥२६॥
अथ शक्तिधरः स्कन्दौ दृष्ट्वा तौ पार्वतीशिवौ ॥
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥२७॥
उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः ॥
जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ॥२८॥
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ॥
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥२९॥
तदा नीराजितो देवैस्सकलत्रैर्मुदान्वितैः ॥
जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥३०॥
ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ॥
वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥३१॥
स्वमंकमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् ॥
बभौ भवानीपतिरेव साक्षाच्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥३२॥
कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ॥
शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ॥३३॥
दंपती तौ तदा तत्रैकपद्येन विरेजतुः ॥
विवंद्यमानावृषिभिरावृतौ सुरसत्तमैः ॥३४॥
कुमारः क्रीडयामास शिवोत्संगे मुदान्वितः ॥
वासुकिं शिवकंठस्थं पाणिभ्यां समपीडयत् ॥३५॥
प्रहस्य भगवाञ् शंभुश्शशंस गिरिजां तदा ॥
निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥३६॥
मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः ॥
प्रेम्णा स गद्गदगिरो जगदेकबंधुर्नोवाच किंचन विभुर्भुवनैकभर्त्ता ॥३७॥
अथ शंभुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ॥
रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥३८॥
वेदमंत्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ॥
सद्रत्नकुंभशतकैः स्नापया मास तं मुदा ॥३९॥
सद्रत्नसाररचितकिरीटमुकुटांगदम् ॥
वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ॥४०॥
शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ॥
संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥४१॥
अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ॥
कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥४२॥
गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ॥
श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ॥४३॥
मनोयायिरथं सूर्यस्सन्नाहं च महाचयम् ॥
यमदंडं यमश्चैव सुधाकुंभं सुधानिधिः ॥४४॥
हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ॥
ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ॥४५॥
गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ॥
नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥४६॥
कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ॥
गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥४७॥
क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् ॥
हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥४८॥
चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ॥
अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥४९॥
पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ॥
ददौ तस्मै महाप्रीत्या चिरंजीवित्वमेव च ॥५०॥
लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् ॥
सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥५१॥
अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ॥
स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥५२॥
महामहोत्सवस्तत्र बभूव मुनिसत्तम ॥
सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥५३॥
एतस्मिन्नंतरे काले प्रोवाच प्रहसन् मुदा ॥
मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥५४॥
शिव उवाच ॥
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ॥
सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ॥५५॥
 ॥ब्रह्मोवाच ॥
तच्छ्रुत्वा वचनं शंभोर्मुनेविष्ण्वादयस्सुराः ॥
सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥५६॥
कुमारेण हतो ह्येष तारको भविता प्रभो ॥
तदर्थमेव संजातमिदं चरितमुत्तमम् ॥५७॥
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ॥
आज्ञां देहि कुमाराय स तं हंतुं सुखाय नः ॥५८॥
 ॥ब्रह्मोवाच ॥
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ॥
देवेभ्यस्तारकं हंतुं कृपया परिभावितः ॥५९॥
शिवाज्ञया सुरास्सर्वे ब्रह्मविष्णुमुखास्तदा ॥
पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥६०॥
बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ॥
विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥६१॥
तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् ॥
गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥६२॥
तदा हरिस्सुधीर्भक्त्या कारयामास मंगलम् ॥
कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैस्सुरैः ॥६३॥
सर्वथा समलंकृत्य वासयामास संग्रहम् ॥
कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥६४॥
ब्राह्मांडाधिपतित्वं हि ददौ तस्मै मुदा हरिः ॥
चकार तिलकं तस्य समानर्च सुरैस्सह ॥६५॥
प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिस्सह ॥
तुष्टाव विविधस्स्तोत्रैः शिवरूपं सनातनम् ॥६६॥
वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ॥
स्वामिभावं समापन्नो ब्रह्मांडस्यासि पालकः ॥६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP