कुमारखण्डः - अध्यायः १०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
निवार्य वीरभद्रं तं कुमारः परवीरहा ॥
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥१॥
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ॥
सन्नद्धः सोऽभवत्क्रुद्ध सैन्येन महता वृतः ॥२॥
तदा जयजयेत्युक्तं सर्वैर्देर्वेर्गणै स्तथा ॥
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥३॥
तारकस्य कुमारस्य संग्रामोऽतीव दुस्सहः ॥
जातस्तदा महाघोरस्सर्वभूत भयंकरः ॥४॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ॥
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥५॥
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ ॥
परस्परं वंचयंतौ सिंहाविव महाबलौ ॥६॥
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ॥
पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥७॥
एभिर्मंत्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ॥
अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥८॥
महाबलं प्रकुर्वतौ परस्परवधैषिणौ ॥
जघ्नतुश्शक्तिधाराभी रणे रणविशारदौ ॥९॥
मूर्ध्नि कंठे तथा चोर्वोर्जान्वोश्चैव कटीतटे ॥
वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥१०॥
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ॥
वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥११॥
अभवन्प्रेक्षकास्सर्वे देवा गंधर्वकिन्नराः ॥
ऊचुः परस्परं तत्र कोस्मिन्युद्धे विजेष्यते ॥१२॥
तदा नभोगता वाणी जगौ देवांश्च सांत्वयन् ॥
असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥१३॥
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति ॥
युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ॥१४॥
श्रुत्वा तदा तां गगने समीरितां वाचं शुभां सप्रमथेस्समावृतः ॥
निहंतुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ॥१५॥
शक्त्या तया महाबाहुराजघानस्तनांतरे ॥
कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥१६॥
तं प्रहारमनादृत्य तारको दैत्यपुंगवः ॥
कुमारं चापि संक्रुद्धस्स्वशक्त्या संजघान सः ॥१७॥
तेन शक्तिप्रहारेण शांकरिर्मूच्छि तोऽभवत् ॥
मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥१८॥
यथा सिंहो मदोन्मत्तो हंतुकामस्तथासुरम् ॥
कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥१९॥
एवं परस्परं तौ हि कुमारश्चापि तारकः ॥
युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥२०॥
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ॥
पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ॥२१॥
विविधैर्घातपुंजैस्तावन्योन्यं विनि जघ्नतुः ॥
नानामार्गान्प्रकुर्वन्तौ गर्जंतौ सुपराक्रमौ ॥२२॥
अवलोकपरास्सर्वे देवगंधर्वकिन्नराः ॥
विस्मयं परमं जग्मुर्नोचुः किंचन तत्र ते ॥२३॥
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ॥
चचाल वसुधा सर्वा सशैलवनकानना ॥२४॥
एतस्मिन्नंतरे तत्र हिमालयमुखा धराः ॥
स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥२५॥
ततस्स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः ॥
पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥२६॥
कुमार उवाच ॥
मा खिद्यतां महाभागा मा चिंतां कुर्वतां नगाः ॥
घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्य ताम् ॥२७॥
एवं समाश्वास्य तदा पर्वतान्निर्जरान्गणान् ॥
प्रणम्य गिरिजां शंभुमाददे शक्तिमुत्प्रभाम् ॥२८॥
तं तारकं हंतुमनाः करशक्तिर्महाप्रभुः ॥
विरराज महावीरः कुमारश्शंभुबालकः ॥२९॥
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ॥
तेजसाढ्यश्शंकरस्य लोकक्लेशकरं च तम् ॥३०॥
पपात सद्यस्सहसा विशीर्णांगोऽसुरः क्षितौ ॥
तारकाख्यो महावीरस्सर्वासुरगणाधिपः ॥३१॥
कुमारेण हतस्सोतिवीरस्स खलु तारकः ॥
लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥३२॥
तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ॥
न जघान पुनर्वीरस्स गत्वा व्यसुमाहवे ॥३३॥
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ॥
क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥३४॥
केचिद्भीताः प्रांजलयो बभूवुस्तत्र चाहवे ॥
छिन्नभिन्नांगकाः केचिन्मृता दैत्यास्सहस्रशः ॥३५॥
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ॥
वदन्तः पाहि पाहीति दैत्याः सांजलयस्तदा ॥३६॥
कियंतश्च हतास्तत्र कियंतश्च पलायिताः ॥
पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ॥३७॥
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः ॥
पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥३८॥
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ॥
न केचित्तत्र संतस्थुर्गणदेवभयात्तदा ॥३९॥
आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि ॥
ते देवाः सुखमापन्नास्सर्वे शक्रादयस्तदा ॥४०॥
एवं विजयमापन्नं कुमारं निखिलास्सुराः ॥
बभूवुर्युगपद्धृष्टास्त्रिलोकाश्च महासुखा ॥४१॥
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ॥
तत्राजगाम स मुदा सगणः प्रियया सह ॥४२॥
स्वात्मजं स्वांकमारोप्य कुमारं सूर्यवर्चसम् ॥
लालयामास सुप्रीत्या शिवा च स्नेहसंकुला ॥४३॥
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ॥
सबंधुस्सानुगश्शंभुं तुष्टाव च शिवां गुहम् ॥४४॥
ततो देवगणास्सर्वे मुनयस्सिद्धचारणाः ॥
तुष्टुवुश्शांकरिं शंभुं गिरिजां तुषितां भृशम् ॥४५॥
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥४६॥
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ॥
जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥४७॥
ततो मयाच्युतश्चापि संतुष्टोभूद्विशेषतः ॥
शिवं शिवां कुमारं च संतुष्टाव समादरात् ॥४८॥
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखास्सुराः ॥
चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥४९॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥
तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥५०॥
गीतवाद्यैस्सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ॥
स्तूयमानो जगन्नाथस्सर्वैर्दैवैर्गणैरभूत ॥५१॥
ततस्स भगवान्रुद्रो भवान्या जगदंबया ॥
सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥५२॥
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP