कुमारखण्डः - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ॥
त्वद्वाचा युदकामोभूत्तेन बालेन नारद ॥१॥
विष्णुमाहूय संमंत्र्य बलेन महता युतः ॥
सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥२॥
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ॥
महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः ॥३॥
युयुधेऽथ हरिस्तेन महाबलपराक्रमः ॥
महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥४॥
यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान् ॥
हरिं च सहसा वीरश्शक्तिदत्तमहाबलः ॥५॥
सर्वेऽमरगणास्तत्र विकुंठितबला मुने ॥
अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥६॥
शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ॥
विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥७॥
छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ॥
इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः ॥८॥
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि ॥
विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः ॥९॥
गणाश्चैव महेशस्य महाहर्षं तदा ययुः ॥
सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम् ॥१०॥
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ॥
प्रथम पूजयामास विष्णुं सर्वसुखावहम् ॥११॥
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ॥
छलं विना न वध्योऽयं तामसोयं दुरासदः ॥१२॥
इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ॥
आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः ॥१३॥
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ॥
दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने ॥१४॥
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ॥
परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः ॥१५॥
कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम् ॥
शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥१६॥
एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ॥
स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥१७॥
स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ॥
हंतुकामं निजं वीरश्शिवापुत्रो महाबलः ॥१८॥
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ॥
स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः ॥१९॥
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ॥
दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥२०॥
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ॥
हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे ॥२१॥
अहो दुःखतरं नूनं संजातमधुना मम ॥
भवेत्पुनर्गणानां किं भवाचारी जगाविति ॥२२॥
एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ॥
जघान सगणान् देवान्शक्तिदत्तबलान्वितः ॥२३॥
गता दशदिशो देवास्सगणा. परिघार्द्दिताः ॥
न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा ॥२४॥
विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत् ॥
महाबलो महावीरो महाशूरो रणप्रियः ॥२५॥
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ॥
दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः ॥२६॥
नैतेन गणनाथेन समतां यांति केपि च ॥
त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः ॥२७॥
एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ॥
चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः ॥२८॥
चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ॥
तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा ॥२९॥
खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः ॥
गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥३०॥
एवं विचरितं कालं महावीरावुभावपि ॥
विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥३१॥
पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ॥
गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥३२॥
अविषह्य प्रहारं तं स भूमौ निपपात ह ॥
द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥३३॥
एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ॥
आगत्य च त्रिशूलेन तच्छिरो निरकृंतत ॥३४॥
छिन्ने शिरसि तस्यैव गणनाथस्य नारद ॥
गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम् ॥३५॥
नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ॥
मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥३६॥
इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ॥
अविकारी सदा शंभुर्मनोगतिकरो मुनिः ॥३७॥
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP