अथ भूतयज्ञ:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥
अथ भूतयज्ञ:
भूमिं प्रोक्ष्य मध्यमाभागादन्नमादाय प्राचीमारभ्य ईशानीपर्यंतं चक्राकारं नैरंतर्येण सूर्याय स्वाहेति पूर्वोक्तैर्दशभि: अभ्द्य: स्वाहा ओषधिवनस्पतिभ्य:० गृहाय० ॥ गृहदेवताभ्य: वास्तुदेवताभ्य: स्वाहेति पंचभिश्व दत्त्वा चक्राब्दहि: प्राच्यां प्राक्‍संस्थं ॥ इंद्राय० इंद्रपुरुषेभ्य: ॥ दक्षिणत उदक्‍संस्थं ॥ यमाय० यमपुरुषेभ्य: ॥ पश्चिमत: प्राक्‍संस्थं ॥ वरूणाय० वरुणपुरुषेभ्य: ॥ उत्तरस्यामुदक्‍ संस्थं ॥ सोमाय० सोमपुरुषेभ्य:० ॥ चक्रामध्ये ब्रह्मणे स्वाहा ॥ तत्प्राच्यां ब्रह्मपुरुषेभ्य:० ब्रह्मणो दक्षिणतो विश्वेभ्यो देवेभ्य:० ब्रह्मण: पश्चिमत: सर्वेभ्यो भूतेभ्य:० ब्रह्मण उत्तरतो दिवाचारिभ्य:० चक्रादुत्तरतो रक्षोभ्य: स्वाहेति दत्त्वाऽप उपस्पृश्य तदुत्तरतो भूमिं प्रोक्ष्य द्वितीयं भूतयज्ञं कुर्यात्‍ ॥ तत्र सूर्यपदस्थानेऽग्निपदं दिवापदस्थाने नक्तमिति विशेष: ॥ शेषं पूर्ववत्‍ ॥ इति भूतयज्ञ: ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP