अथ रुद्र:

ऋग्वेदीयनित्यविधि:


हरि: ॐ॥
इडादेवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानिशसिषद्विष्वेदेवा:सूक्तवाच: पृथिविमातर्मामाहि सीर्मधुमनिष्येमधुवक्ष्यामिमधुवदिष्यामि मधुमतीदेवेभ्योवाचमुद्यास शुश्रूषेण्यांमनुष्येभ्यस्तंमादेवाअवंतुशोभायैपितरोनुमदंतु ॥ ॐ शांति: शांति: शांति: ॥ ॐ नमस्तेरुद्रमन्यवउतोतइषवेनम: । नमस्तेअस्तुधन्वनेबाहुभ्यामुततेनम: । यातइषु:शिवतमाशिवंबभूवतेधनु: । शिवाशरव्यायातवतयानोरुद्रमृडय । यातेरुद्रशिवातनूरघोरापापकाशिनी । तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि । यामिषुंगिरिशंतहस्तेबिभर्ष्यस्तवे । शिवांगिरित्रतांकुरुमाहि सी: पुरुषंजगत्‍ । शिवनेवचसत्वगिरिशाच्छावदामसि । यथान:सर्वमिञ्जगदयक्ष्म सुमनाअसत्‍ । अध्यवोच दधिवक्ताप्रथमोदैव्योभिषक्‍ । अहीश्चसर्वान्जंभयन्त्स्वर्वाश्चयातुधान्य: । असौयस्ताम्रोअरुणउतबभ्रु:सुमंगल: । येचेमा रुद्राअभितोदिक्षुश्रिता: सहस्त्रशोवैषा हेडईमहे । असौयोवसर्पतिनीलग्रीवोविलोहित: । उतैनंगोपाअदृशन्नदृशन्नुदहार्य: । उतैनंविश्वाभूतानिसदृष्टोसृडयातिन: । नमोअस्तुनीलग्रीवायशस्त्राक्षायमीढुषे । अथोयेअस्यस त्वानोहंतेभ्योकरंनम: । प्रमुंचधन्वनस्त्वमुभयोरार्त्रियोर्ज्या । याश्वते हस्तइषव: पराताभगवोवप । अवतत्यधनुस्त्वसहस्त्राक्षशतेषुधे । निशीर्यशल्यानांमुखाशिवोन:सुमनाभव । विज्यंधनु:कपर्दिनोविशल्यो वाणवाउत । अनेशन्नस्येषवआभुरस्यनिषंगथि: । यार्तेहेतिर्मीढुष्टम हस्तेबभूवतेधनु: । तयास्मान्विश्वतस्त्वमयक्ष्मयापरिब्भुज । नमस्तेअस्त्वायुधायानाततायधृष्णवे । उभाभ्यामुततेनमोबाहुभ्यांतवधन्वने । परितेधन्वनोहेतिरस्मान्वृणक्तुविश्वत: । अथोयइषुधिस्तवारेअस्मन्निधेहितं ॥१॥
नमोहिरण्यबाहवेसेनान्येदिशांचपतयेनमोनमोवृक्षेभ्योहरि केशेभ्य: पशूनांपतयेनमोनम: सस्पिंजरायत्विषीमतेपथीनांपतयेनमोनमोबभ्लुशायविव्याधिनेन्नानांपतयेनमो नमोहरिंकेशायोपवीतिनेपुष्टानांपतयेनमोनमोनमोभवस्यहेत्यैजगतांपतयेनमोनमोरुद्रायातताविनेक्षेत्रत्राणां पतयेनमो नम: सूतायाहंत्यायवनानांपतयेनमोनमोरोहितायस्थपतयेवृक्षाणांपतयेनमोनमोमंत्रिणेवाणिजायक्षाणांपतयेनमो नमोभुवंतेवारिवस्कृतायौषधीनांपतयेनमोनमउच्चैर्घोषायाक्रंदयतेपत्तीनांपतयेनमो नम:कृत्स्त्रवीतायधावतेसत्वनांपतयेनम: ॥२॥
नम:सहमानायनि व्याधिनऽआव्याधिनीनांपतयेनमो नम:ककुभायनिषंगिणेस्तेनानांपतयेनमो नमोनिषंगिणऽइषुधिमतेतस्कराणांपतयेनमो नमोवंचतेपरिवंचतेस्तायूनांपतयेनमोनमोनिचेरवेपरिचरायारण्यानांपतयेनमो नम:सृका विभ्योजिघा सभ्द्योमुष्णतांपतयेनमो नमोसिमभ्द्योनक्तंचरभ्द्य:प्रकृंता नांपतयेनमो नमउष्षीषिणेगिरिचरायकुलुंचानांपतयेनमोनमइषुमभ्द्योधन्वाविभ्यश्चवोनमो नमाआतन्वानेभ्य: प्रतिदधानेभ्यश्चवोनमो नम आयच्छभ्द्योविसृजभ्द्यश्चवोनमो नमोस्यभ्द्योविध्यभ्द्यश्चवोनमो नमआसीनेभ्य:शयानेभ्यश्चवोनमो नम:स्वपभ्द्योजाग्रभ्द्यश्चवोनमो नमस्तिष्ठभ्द्योधावभ्द्यश्चवोनमो नम:सभाभ्य: सभापतिभ्यश्चवोनमो नमोअश्वेभ्योऽश्वपतिभ्यश्चवोनम: ॥३॥
नम आव्याधिनीभ्योविविध्यंतीभ्यश्चवोनमो नम उगणाभ्यस्तृहतीभ्यश्चवोनमो नमोगृत्सेभ्योगृत्सपतिभ्यश्चवोनमो नमोनमो व्रातेभ्योव्रातपतिभ्यश्चवोनमो नमोगणेभ्योगणपतिभ्यश्चवोनमो नमोविरुपेभ्योविश्वरुपेभ्यश्चवोनमो नमोमहभ्द्य:क्षुल्लकेभ्यश्चवोनमो नमोरथिभ्योरथेभ्यश्चवोनमो नमोरथेभ्योरथपतिभ्यश्चवोनमो नम: सेनाभ्य: सेनानिभ्यश्चवोनमो नम:क्षतृभ्य:संग्रहीतृभ्यश्चवोनमो नमस्तक्षभ्योरथकारेभ्यश्चवोनमो नम:कुलालेभ्य:कर्मारेभ्य:श्चवोनमो नम:पुंजिष्टेभ्योनिषादेभ्यश्चवोनमो नमइषुकृभ्द्योधन्वकृभ्द्यश्चवोनमो नमो मृगयुभ्य:स्वनिभ्यश्चवोनमो नम:श्वभ्य:श्वपतिभ्यश्चवोनम: ॥४॥
नमोभवायचरुद्रायचनम: शर्वायचपशुपतयेचनमोनीलग्रीवायचशितिकंठायचनम: कपर्दिनेचव्युप्तकेशायचनम: सहस्त्राक्षायचशतधन्वनेचनमोगिरिशायचशिपिविष्टायच नमोमीढुष्टमायचेषुमतेचनमोहृस्वायच वामनायचनमोबृहतेचवर्षीयसेचनमोवृद्धायचसंवृध्वनेचनमोअग्नियायचप्रथमायचनमआशवेचाजिरायचनम: शीघ्रियायचशीभ्यायचनम ऊर्म्यायचावस्वन्यायचनम: स्त्रोतस्यायचद्वीप्यायच ॥५॥
नमोज्येष्ठायचकनिष्ठायचनम:पूर्वजायचचापरजायचनमोमध्यमायचापगल्भायचनमोघजघन्यायचबुध्नियायच नम:सोभ्यायचप्रतिसर्यायच नमोयाम्यान्रचक्षेम्यायच नम उर्वर्यायचखल्यायच नम: श्लोक्यायचावसान्यायचनमोवन्यायचकक्ष्यायचनम: श्रवायचप्रतिश्रवायचनमाआशुषेणायचाशुरथायचनम: शूरायचावभिंदतेचनमोवर्मिणेचवरुथिनेच नमोबिल्मिनेचकवचिनेचनम:श्रुतायचश्रुतसेनायच ॥६॥
नमोदुंदुभ्यायचाहनन्यायचनमोधृष्णवेचप्रमृशायचनमोदूतायचप्रहितायच नमोनिषंगिणेचेषुधिमतेचनमस्तीक्ष्णेषवेचायुधिनेच नम:स्वायुधायचसुधन्वनेचनम:स्त्रुत्यायचपथ्यायचनम:काटयायचनीप्यायचनम:सूद्यायचसरस्यायच नमोनाद्यायचवैशंतायचनम:कूप्यायचावटयायचनमोवर्ष्यायचावर्प्यायच नमोमेघ्यायचविद्युत्यायचनमईध्रियायचातप्यायच नमोवात्यायचरेष्मियायचनमोवास्तव्यायचवास्तुपायच ॥७॥
नम:सोमायचरुद्रायचनमस्ताम्रायचारुणायच नम:शंगायचपशुपतयेचनम उग्रायचभीमायचनमोअग्रेवधायचदूरेवधायच नमोहंत्रेचहनीसेचनमोवृक्षेभ्योहरिकेशेभ्यो नमस्तारायनम: शंभवेचमयोभवेचनम: शंकरायचमयस्करायच नम: शिवायचशिवतरायच नमस्तीर्थ्यायचकूल्यायचनम: पार्यायचार्वायच नम: प्रतरणायचोत्तरणायच नम आतार्यायचालाद्यायचनम:शष्प्यायचफेन्यायचनम: सिकत्यायचप्रवाह्यायच ॥८॥
नम इरिण्यायचप्रपथ्यायचनम: कि शिलायचक्षयणायचनम: कपर्दिनेचपुलस्तेयचनमोगोष्ठयायचगृह्यायचनमस्तल्प्यायचगेह्यायच नम: काट्यायचगह्वरेष्ठायचनमोहृदय्यायचनिवेष्प्यायच नम:पासव्यायचरजस्याचनम:- शुष्क्यायचहरित्यायच नमोलोप्यायचोलप्यायचनम ऊर्व्यायचसूर्म्यायचनम:पर्ण्यायचपर्णशद्यायच नमोपगुरमाणायचाभिघ्नतेचनम आक्खिदतेचप्रक्खिदतेच नमोव:किरिकेभ्योदेवाना हृदयेभ्योनमोविक्षीणकेभ्योनमो विचिन्वत्केभ्यो नम आनिर्हतेभ्योनम आमीवत्केभ्य: ॥९॥
द्रापेअंधसस्पतेदरिद्रंनीललोहित । एषांपुरुषाणामेषांपशूमाभेर्मारोमोएषांकिंचनाममत्‍ । यातेरुद्रशिवातनू:शिवाविश्वाहभेषजी ॥
शिवारुद्रस्यभेषजीतयानोमृडजीवसे ॥ इमारुद्रायतवसेवकपर्दिनेक्षयद्वीरायप्रभरामहेमतिम्‍ । यथान:शमसब्द्दिपदेचतुष्पदेविश्वंपुष्टंग्रामेअस्मिन्ननातुरं । मृडानोरुद्रोतनोमयस्कृधिक्षयद्वीरायनमसाविधेमते । यच्छंचयोश्वमनुरायजेपितातदश्यामतवरुद्रप्रणीतो । मानोमहांतमुतमानोअर्भकंमान उक्षंतमुतमान उक्षितम्‍ ।
मानोवधी:पितरंमोतमातरंप्रियामानस्तनुवोरुद्ररीरिष: । मानस्तोकेतनयेमान आयुषिमानोगोषुमानोअश्वेषुरीरिष: ।
वीरान्मानोरुद्रभामितो वधीर्हविष्मंतोनमसाविधेमते । आरात्तेगोघ्नौ उतपूरुषघ्नेक्षयद्वीरायसुन्नमस्मेतेअस्तु ।
रक्षाचनोअधिचदेवब्रूह्यधाचन:शर्मयच्छाद्विबर्हा: । स्तुहिश्रुतंगर्तसदंयुवानंमृगंनभीममुपहत्नुमुग्रं । मृडाजरित्रेरुद्रस्तवानोअन्यंते
अस्मन्निवपंतुसेना: । परिणोरुद्रस्यहेतिर्वृणक्तुपरित्वेषस्यदुर्मतिरघायो: । अवस्थिरामघवभ्द्यस्तनुष्वमीढ्वस्तोकायतनयायमृडय । मीढुष्टमशिवतमशिवोन:सुमनाभव । परमेवृक्ष आयुधंनिधायकृत्तिंवसान आचरपिनाकंबिभ्रदागहि । विकिरिदविलोहितनमस्तेअस्तुभगव: । यास्तेसहस्त्र हेतयोऽन्यमस्मन्निवपंतुता: । सहस्त्राणिसहस्त्रधाबाहुवोस्तवहेतय: । तासामीशानोभगव:पराचीनामुखाकृधि ॥१०॥
सहस्त्राणिसहस्त्रशोयेरुद्राअधिभूम्याम्‍ । तेषासहस्त्रयोजनेवधन्वानितन्मसि । अस्मिन्महत्यर्णवेंऽतरिक्षेभवाअधि ।
नीलग्रीवा:शितिकंठा:शर्वाअध:क्षमाचरा: । नीलग्रीवाविलोहिता: । येभूतानामधिपतयोविशिखास:कपर्दिन: । येअन्नेषुविविध्यंतिपात्रेषुपिबतोजनान्‍ । येपथांपथिरक्षयऐलबृदायव्युध: । येतीर्थानिप्रचरंतिसृकावंतोनिषंगिण: । यएतावंतश्वभूया सश्चदिशोरुद्रावितस्थिरे ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि । नमोरुदेभ्योपृथिव्यांयेतरिक्षेयेदिवियेषामन्नंवातोवर्षमिषवस्तेभ्यो दशप्राचीर्दशदक्षिणादशप्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥११॥
ॐ अग्नाविष्णूसजोषसेमावर्धंतुवांगिर: । द्युम्नैर्वाजेभिरागतम्‍ । वाजश्चमेप्रसवश्चमेप्रयतिश्चमेप्रसितिश्चमेधीतिश्चमेक्रतुश्चमेस्वरश्वमेश्च्लोकश्चमेश्रावश्चमेश्रुतिश्चमेज्योतिश्चमेसुवश्चमेप्राणश्चमेपानश्चमेव्यानश्चमेसुश्चमे चित्तंचम आधीतंचमेवाक्चमेमनश्चमेचक्षुश्चमेश्रोत्रंचमेदक्षश्चमेबलंचम ओजश्चमेसहश्चम आयुश्चमेजराचम आत्माचमेतनूश्चमेशर्मचमेवर्मचम ओजश्चमेसहश्चम आयुश्चमेजराचम आत्माचमेतनूश्चमेशर्मचमेवर्मचमेंगानिचमेस्थानिचमेपरु षिचमेशरीराणिचमे ॥१॥
ज्यैष्ठ्यंचम आधिपत्यंचमेमन्युश्चमेभामश्चमेश्चमेम्भश्चमे जेमाचमेमहिमाचमेवरिमाचमेप्रथिमाचमे वर्ष्माचमेद्राघुयाचमे वृद्धंचमेवृद्धिश्चमेसत्यंचमेश्रद्धाचमेजगच्चमेधनंचमेवशश्चमेत्विषिश्वमे क्रीडाचमेमोदश्चमेजातंचमेजनिष्यमाणंचमेसूक्तंचमेसुकृतंचमे वित्तंचमेवेद्यंचमेभूतंचमेभविष्यच्चमेसुगंचमेसुपथंचमऋद्धंचमऋद्धिश्चमेक्लृप्तंचमेक्लृप्तिश्चमेमतिश्चमेसुमतिश्चमे ॥२॥
शंचमेमयश्चमेप्रियंचमेनुकामश्चमेकामश्चमेसौमनसश्चमेभद्रंचमेश्रेयंश्चमेवस्यमेयशश्चमे भगश्चमेद्रविणंचमेयंताचमेधर्ताचमेक्षेमश्चमेधृतिश्चमेकामश्चमेसौमनश्चमेभद्रंचमेश्रेयश्चमेवस्यश्चमेयशश्चमे भगश्चमेद्रविणंचमेयंताचमेधर्ताचमेक्षेमश्चमेधृतिश्चमे विश्वचमेमह्श्चमेसंविच्चमेज्ञात्रंचमेसूश्चमेप्रसूश्चमे सीरंचमेलयश्चमऋतंचमेमृतंचमेयक्ष्मंचमेनामयच्चमेजीवातुश्चमेदीर्घायुत्वंचमेनमित्रचंमेभयंचमे रसश्चमेघृतंचमेमधुचमेसग्धिश्चमेसपीतिश्चमे कृषिश्चमेवृष्टिश्चमेजैत्रंचम औद्भिद्यंचमेरयिश्चमेरायश्चमेपुष्टंचमेपुष्टिश्चमेश्वमेविभुचमेप्रभुचमेप्रभुचमेबहूचमे भूयश्चमेपूर्णंचमेपूर्णतरंचमेक्षितिश्चमेक्षितिश्चमेकूयवाश्चमेन्नंचमेक्षुच्चमे व्रीहयश्चमेयवाश्चमेमाषाश्चमेतिलाश्चमेमुद्गाश्चमेखल्वाश्चमेगोधूमाश्चमेमसुराश्चमे प्रियंगवश्चमेणवश्चमेश्यामाकाश्चमेनीवाराश्चमे ॥४॥
अश्माचमेमृत्तिकाचमेगिरयश्चमेपर्वताश्चमेसिकताश्चमे वनस्पतयश्चमेहिरण्यंचमेयश्चमेसीसंचमेत्रपुश्चमेश्यामंचमेलोहंचमेग्निश्चम आपश्चमेवीरुधश्चमओषधयश्चमे कृष्टपच्यंमेभूतंभूतिश्वमेवसुचमेवसतिश्चमेकर्मचमेशक्तिश्चमेर्थश्चमएमश्चमइतिश्चमेगतिश्चमे ॥५॥
अग्निश्चम इंद्रश्चमेसोमश्चम इंद्रश्चमे सविताचम इंद्रश्चमे ॥५॥
अग्निश्चम इंद्रश्चम इंद्रश्चमेसोमश्चम इंद्रश्चमे सविताचम इंद्र्श्चमे सरस्वतीचम इंद्रश्चमे पूषाचम इंद्रश्चमेबृहस्पतिश्चम इंद्रश्चमे मित्रश्वम इंद्रश्वमेवरुणश्वम इंद्रश्चमे त्वष्टाचम इंद्रश्चमे धाताचमइंद्रश्चमे विष्णुश्चमइंद्रश्चमेऽश्विनौचमइंद्रश्चमे
मरुतश्चमइंद्रश्चमेविश्वेचमेदेवाइंद्रश्चमे पृथिवीचम इंद्रश्चमेंतरिक्षंचम इंद्रश्चमेद्यौश्चम इंद्रश्चमेदिशश्चम इंद्रश्चमे मूर्धाचम इंद्रश्चमेप्रजापतिश्चम इंद्रश्चमे ॥६॥
अशुश्चमेरश्मिश्चमेदाभ्यश्चमेधिपतिश्चमउपा शुश्चमेंतर्यामश्चम ऐंद्रवायवश्चमेमैत्रावरुणश्चम आश्विनश्वमेप्रतिप्रस्थानश्चमे शुक्रश्चमेंतर्यामश्चम ऐंद्रवायवश्चमेमैत्रावरुणश्चम आश्विनश्चमेप्रतिप्रस्थानश्चमे शुक्रश्चमेमंथीचम आग्रयणश्चमेवैश्वदेवश्चमे घ्रुवश्चमेवैश्वानरश्चम ऋतुगृहाश्चमेतिग्राह्याश्चम ऐंद्राग्नश्वमेसारस्वतश्चमे पौष्णश्चमेपात्नीवतश्चमेमाहेंद्रश्चम आदित्यश्चमे सावित्रश्चमेसारस्वतश्चमे पौष्णश्चमेपात्नीवतश्चमेहारियोजनश्चमे ॥७॥
इध्मश्वमेबर्हिश्चमेविदिश्चमेघिष्णियाश्चमेस्त्रुचश्वमेचमसाश्चमेग्रावाणश्चमेस्वरवश्चम उपरवाश्चमेऽधिषवणेचमेद्रोणकलशश्चमे
वायव्यानिचमेपूतभृच्चाआधवनीयश्चम आग्नीध्रंचमेहविर्धानंचमे गृहाश्चमेसदश्चमेपुरोडाशाश्चमेपचताश्चमेवभृथश्चमेस्वगाकारश्चमे ॥८॥
अग्निश्चमेघर्मश्चमेर्कश्चमेसूर्यश्चमेप्राणश्चमेश्चमेधश्चमेपृथिवीचमेऽदितिश्चमेदितिश्चमेद्यौऽश्चमेशक्करीरंगुलयोदिशश्चमेयज्ञेनकल्पंतामृक्चमेसामचमेस्तोमश्चमे यजुश्चमेदीक्षाचमेतपश्चमऋतुश्चमेव्रतंचमेहोरात्रयोर्वृष्टयाबृहद्रथंतरेचमेयज्ञेनकल्पेतां ॥९॥
गर्भाश्चमेवत्साश्चमेत्र्याविश्वमेत्र्यवीचमेदित्यवाट्‍चमेदित्यौहीचमेपंचाविश्वमेपंचावीचमेत्रिवत्सश्चमेत्रिवत्साचमेतुर्यवाट्चमेतुर्यौहीचमे पष्ठवाच्चमेपष्ठौहीचम उक्षाचमेवशाचमऽऋषभश्चमेवेहच्चमेऽनड्वान्चमेधेनुश्चमआयुर्यज्ञेनकल्पतांप्राणोयज्ञेनकल्पतामपानोयज्ञेनकल्पतां व्यानोयज्ञेनकल्पतां व्यानोयज्ञेनकल्पतांचक्षुर्यज्ञेनकल्पताश्रोत्रंयज्ञेनकल्पतांमनोयज्ञेनकल्पतांवाग्यज्ञेनकल्पतांमात्मायज्ञेनकल्पतांयज्ञोयज्ञेनकल्पतां ॥१०॥
एकाचमेतिस्त्रश्चमेपंचचमेसप्तचमेनवचमएकादशचमेत्रयोदशचमेपंचदशचमेसप्तदशचमेनवदशचमएकविशतिश्चमेत्रयोविशतिश्चमेपंचविं शतिश्चमेसप्तविं शतिश्चमेनववि शतिश्चमएकत्रि शच्चमेत्रयस्त्रि शच्चमेचतस्त्रश्चमेष्टाउचमेद्वादशचमे षोडशचमेवि शतिश्चमेचतुर्वि शतिश्चमेष्टावि शतिश्चमेद्वात्रि शच्चमेषट्‍त्रि शच्चमे चत्वारि शच्चमेचतुश्चत्वारि शच्चमेऽष्टाचत्वारिऽशच्चमेवाजश्चप्रसवश्चापिजश्चक्रतुसुवश्चमूर्धाचव्यश्नियश्चांत्यायनश्चांत्यश्चभौवनश्चभुवनश्चाधिपतिश्च ॥११॥
इडादेवहूर्मनु० ॥
॥ इति रुद्राध्याय: समाप्त ॥

N/A

References : N/A
Last Updated : August 30, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP