अथ भस्मधारणविधि:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥ अथ भस्मधारणविधि: ॥
आचम्य पवित्रं धृत्वा प्राणायामं कृत्वा ॥ अद्येत्यादिपूर्वो० शरीरशुद्द्यर्थं भस्मधारणमहं करिष्ये ॥ मानस्तोक इति कुत्सो रुद्रो जगती भस्मग्रहणे विनियोग: ॥ ॐ मानस्तोकेतनयेमान आयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ (इति हस्ते भस्म गृहीत्वा जलमिश्रितं कृत्वा) ॐ ईशान:सर्वविद्यानामीश्वर:सर्वभूतानांब्रह्मा धिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम्‍ ॥ शिरसि ॥
ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद:प्रचोदयात्‍ ॥ मुखे॥ ॐ अघोरेभ्योघोरेभ्योघोरघोरतरेभ्य: ॥ सर्वैभ्य:सर्वशर्वेभ्योनमस्ते अस्तुरुद्ररुपेभ्य: ॥ हृदये ॥ ॐ वामदेवायनमो ज्येष्ठायनम: श्रेष्ठायनमो रुद्रायनम: कालायनम: कलविकरणायनमोबलविकरणायनमोबलायनमो बलप्रमथनायनम: सर्वभूतदमनायनमोमनोन्मनायनम: ॥ गुह्ये ॥
ॐ सद्योजातंप्रपद्यामिसद्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभव स्वमांभवोद्भवायनम: ॥ पादयो: ॥ अग्निरिति भस्म ॥ वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्वंह वा इदंअ भस्म । मन एतानि चक्षूंषि भस्मानि ॥ तच्च ॥ ॐ नम: शिवाय इति त्रिवारोच्चारितेन सर्वाड्गे विलेपयेत्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP