अथ वैश्वदेवप्रयोग:

ऋग्वेदीयनित्यविधि:


अथ वैश्वदेवप्रयोग: ॥
अग्ने पश्वात्प्राड्मुख उपविश्य आचम्य देशकालौ निर्दिश्य ममोपात्तदुरितक्षयपूर्वकमात्मसंस्कारान्नसंस्कारद्वारा श्रीपरमेश्वरप्रीत्यर्थं पंचसूनादोषपरिहार्थं प्रात:- सायंवैश्वदेवौ तंत्रेण करिष्ये ॥ जुष्टोदमूना आत्रेयो वसुश्रुतोऽग्निस्त्रिऽष्टुप्‍ ॥ एह्यग्ने राहूगणो गौतमोऽग्निस्त्रिष्टुप्‍ ॥ अग्न्यावाहने विनियोग: ॥ ॐ जुष्टोदमूनाऽअतिथिर्दुरोणमंनोयज्ञमुपयाहिविद्वान्‍ ॥ विश्वाऽअग्नेऽअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ ॐ एह्यग्नऽइहहोतानि षीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविविश्वमिन्वेयजामहेसौ मनसायदेवान्‍ ॥ इत्यक्षतैराबाह्य आच्छादनं दूरीकृत्य समस्तव्याहृतीनां परमेष्ठी प्रजापति: प्रजापतिर्बृहती ॥ अग्निप्रतिष्ठापने विनियोग: ॥ ॐ भूर्भव:स्व:  पावकनामानमग्निं प्रतिष्ठापयामि ॥ प्रोक्षितेंधनानिनिक्षिप्य ॥ वेणुधमन्या प्रबोध्य ॥ चत्वारिश्रृंगागौतमो वामदेवोऽग्निस्त्रिष्टुप्‍ ॥ अग्निमूर्तिध्याने विनियोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोऽअस्य ॥ त्रिधाबद्धोवृषभोरोरवीतिमहोदेवोमर्त्याँऽआविवेश ॥ सप्तहस्तश्वतु:श्रृंग:  सप्तजिह्वो द्विशीर्षक: ॥ त्रिपात्प्रसन्नवदन: सुखासीन: शुचिस्मित: ॥ स्वाहां तु दक्षिणे पार्श्वे देवीं वामे स्वधां तथा ॥ बिभ्रद्दक्षिणहस्तैस्तु शक्तिमन्नं स्त्रुचं स्त्रुवम्‍ ॥ तोमरं व्यजनं वामैर्घृतपात्रं च धारयन्‍ ॥ धूम्रध्वजो लोहिताक्ष: सप्तार्चि: सर्वकामद: । आत्माभिमुखमासीन एवंरुपो हुताशन: ॥ अग्ने वैश्वानर शांडिल्यगोत्र मेषध्वज प्राड्मुखो देव मम संमुखो वरदो भव ॥ इति ध्यात्वा परिसमूहनपर्युक्षणे कृत्वा ॥ सिद्धमन्त्रं पात्रांतरे निधायाग्नावधिश्रित्य प्रोक्ष्योदगुद्वास्य पश्चिमभागे निधाय त्रिधा विभज्य त्रि: प्रोक्ष्य पर्यग्नि कृत्वा सर्पिषाभ्यज्य अग्निं विश्वानिन इत्यलंकृत्य ॥ विश्वानिन इति तिसृणामात्रेयो वसुश्रतोऽग्निस्त्रिष्टुप्‍ ॥ द्वयोरर्चनेऽन्त्याया उपस्थाने विनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद:सिंधुंननावादुरितातिपर्षि ॥ अग्नेअत्रिवन्नमसागृणानो ३ स्माकंबोध्यवितातनूनां ॥ यस्त्वाहृदाकीरिणामन्यमानोमर्त्यंमर्त्योजोहवीमि ॥ जातवेदोयशोअस्मासुधे हिप्रजाभिरग्नेअमृतत्वमश्यां ॥ यस्मैत्वंसुकृतेजातवेदउलोकमग्नेकृणस्योनं ॥ अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ आत्मानं चालंकृत्य हस्तं प्रक्षाल्य ॥ घृताक्तमन्नमभिघार्याग्नावधिश्रित्योदगुद्वास्य प्रोक्ष्य अग्ने: पश्चिमतो निधाय त्रिधा विभज्य  । सव्यं पाणितलं हृदि न्यस्य दक्षिणहस्तेन दक्षिणभागादन्नमादायांगुष्ठाग्रेणपीडितं संहतांगुल्युत्तानपाणिना समंत्रं जुहूयात्‍ ॥ तच्च प्रातरित्थम् सूर्याय स्वाहा ॥ सूर्यायेदं न ममेति त्याग: सर्वत्रापि ज्ञेय: ॥
प्रजापतये स्वाहा ॥ सोमाय वनस्पतये स्वाहा ॥ अग्निषोमाभ्यां० ॥ इंद्राग्निभ्यां० ॥ द्यावापृथिवीभ्यां स्वाहा ॥ धन्वंतरये स्वाहा ॥ इंद्राय० ॥ विश्वेभ्योदेवेभ्य:० ॥ ब्रह्मणे स्वाहेति ॥ सायंतनवैश्वदेवाहुतयस्तु ॥ अग्नये स्वाहा ॥ प्रजापतय इत्यादिब्रह्मण इत्यंतं पूर्ववन्नवाहुतीर्हुत्वा ॥ त्रिस्त्रि: परिसमूहनपर्युक्षणे कृत्वा अग्न्यलंकरणं ॥ पंचोपचारपूजांते विभूतिं धारयेत्‍ ॥ मानस्तोक इत्यस्य कुत्सो रुद्रो जगती ॥ विभूतिग्रहणे विनियोग: ॥ ॐ मानस्तोकेतनयेमानाआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ त्र्यायुषं जमदग्नेरिति ललाटे ॥ कश्यपस्य त्र्यायुषं कंठे ॥ अगस्तस्य त्र्यायुषं नाभौ ॥ यद्देवानां त्र्यायुषं दक्षिणस्कंधे ॥ तन्मे अस्तु त्र्यायुष वामस्कंधे ॥ सर्वमस्तु शतायुषुं शिरसि ॥ ॐ च मे स्वरश्व मे यज्ञोपचते नमश्च ॥ यत्ते न्यूनं तस्मै त उपयत्तेऽतिरिक्तं तस्मै ते नम: ॥ अग्नये नम: ॥ स्वस्ति ॥ श्रद्धां मेधां यश: प्रज्ञां विद्यां बुद्धिं श्रियं बलं ॥ आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥ इति देवयज्ञ: ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP