अथ प्रात:स्मरणम्

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥ अथ प्रात:स्मरणम्‍ ॥
हरि: ॐ प्रातरग्निंप्रातरिंद्रंहवामहेप्रातर्मित्रावरुणाप्रातरश्विना ॥
प्रातर्भगंपूषणंब्रह्मणस्पतिंप्रात:सोममुतरुद्रंहुवेम ॥ प्रातर्जितंभगमुग्रंहुवेमवयंपुत्रमदितेर्योविधर्ता ॥ आध्रश्चिद्यंमन्यमानस्तुरश्चिद्राजाचिद्यंभगंभक्षीत्याह ॥ भगप्रणेतर्भगसत्यराधोभगेमांधियमुदवाददन्न: ॥
भगप्रणोजनयगोभिरश्वैर्भगप्रनृभिर्नृवंत:स्याम ॥ उतेदानींभगवत:स्यामोतप्रपित्व उतमध्येअह्नीं ॥
उतोदिंतामघवन्त्सूर्यस्यवयंदेवानांसुमतौस्याम ॥ भगऽएवभगवाँऽअस्तुदेवास्तेनवयंभगवंत:स्याम ॥
तंत्वाभगसर्वऽइज्जोहवीतिसनोभगपुरऽएताभवेह ॥ समध्वरायोषसोनमंतदधिक्रावेवशुचयेपदाय ॥
अर्वाचीनंवसुविदंभगंनोरथमिवाश्वावाजिनाआवहंतु ॥ अश्वावतीर्गोमतीर्नऽउषासोवीरवती:सदमुच्छन्तुभद्रा: ॥
घृतंदुहानाविश्वत:प्रपीतायूंपातस्वस्थिभि: सदान: ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP