अथ देवेप्रारंभ:॥

ऋग्वेदीयनित्यविधि:


॥अथ देवेप्रारंभ:॥

श्रीगणेशायनम: ॥ ॐ गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमम्‍ ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पताअन:शृण्वन्नूतिभि:सीदसादनम्‍ ॥ नमोमभ्द्योनमओऽअर्भकेभ्योनमोयुवभ्योनमऽआशिनेभ्य: ॥ यजामदेवान्यादिशक्नवाममाज्यायस:शंसमावृक्षिदेवा: ॥१॥
ममत्तनु:-
परिज्मावसर्हाममत्तृवातोऽअपांवृषण्वान्‍ ॥ शिशीतमिंद्रापर्वतायुवंनस्तन्नोविश्वेवरिवस्यंतुदेवा: ॥२॥
कथातेऽअग्नेशुचयंतऽआयोर्ददाशुर्वाजेभिराशुषाणा: ॥ उभेयत्तोकेतनयेदधानऋतस्यसामत्रणयंतदेवा: ॥३॥
यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन्‍ ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥४॥
पराशुभ्राऽअयासोयव्यासाधारण्येवमरुतोमिमिक्षु: ॥ नरोदसीऽअपनुदंतघोराजुषंतवृधंसख्यायदेवा: ॥५॥
त्वेरायैंद्रतोशतमा:प्रणेतार:कस्यचिदृतायो: ॥ तेषुणोमरुतोमृळयंतुयेस्मापुरागातूयंतिवदेवा: ॥६॥
उभाशंसनार्यामामविष्टामुभेमामूतीऽअवसासचेताम्‍ ॥ भूरिचिदर्य:सुदास्तरायेषामदंतऽइषयेमदेवा: ॥७॥
उतनईंमरुतोवृद्धसेना:स्मद्रोदसीसमन्स:सदंतु ॥ पृषदश्वासोवनयोनरथारिशादसोमित्रुयुजोनदेवा: ॥८॥
तवस्यामपुरुवीरस्यशर्मन्नुरुसंशस्यवरुणप्रणेत: ॥ यूयंन:पुत्राऽअदितेरदब्धाऽअभिक्षमध्वंयुज्यायदेवा: ॥९॥
दिवश्चिदातेरुचयंरोकाऽउषोविभातीरनुभासिपूर्वी: ॥ अपोयदग्न उशधग्वनेषुहोतुर्मंद्रस्यपनयंतदेवा: ॥१०॥
शंसामहामिंद्रंयस्मिन्विश्वाऽआकृष्टय: सोमपा: काममव्यन्‍ ॥ यंसुक्रतंधिषणेविभ्वतष्टंघनंवृत्राणांजनयंतदेवा: ॥११॥
त्रिरुत्तमादूणशारोचनानित्रयोराजंत्यसुरस्यवीरा: ॥ ऋतावानऽइषिरादूळभासस्त्रिरादिवोविदथेसंतुदेवा: ॥१२॥
नापाभूतनवोतीतृषामानिश्शस्ताऋभवोयज्ञेऽअस्मिन्‍ ॥ समिंद्रेणमदथसंमरुद्धि:संराजभीरत्नधेयायदेवा: ॥१३॥
अप्रतीतोजयतिसंधनानिप्रतिजन्यान्युतयासजन्या ॥ अवस्थेवियोवरिव:कृणोतिब्रह्मणेराजातमवंतिदेवा: ॥१४॥
कोवस्त्रातावसव:कोवरुताद्यावाभूमीऽअदितेत्रासीथांन: ॥ सहीयसोवरुणमित्रमर्तात्कोवोध्वरेवरिवोधातिदेवा: ॥१५॥
त्वमपोयदवेतुर्वशायारमय:सुदुघा:पारइंद्र ॥ उग्रमयातमवहोह्कुत्संसंह्यद्वामुशनारंतदेवा: ॥१६॥
मूर्धानंदिवोऽअरतिंपृथिव्यावैश्वानरमृतआजातमग्निम्‍ ॥ कविंसम्राजमतिथिंजनानामासन्नापात्रंजनयंतदेवा: ॥१७॥
नाभिंयज्ञानांसदनंरयीणांमहामाहावमभिसंनवंत ॥ वैश्वानरंरथ्यमध्वराणांयज्ञस्यकेतुंजनयंतदेवा: ॥१८॥
तेनोरायोद्युमतोवाजवतोदातारोभूतनृवत:पुरुक्षो: ॥ दशस्यंतोदिव्या: प्रार्थिवासोगोजाताऽअप्यामृळताचदेवा: ॥१९॥
येकेचज्मामहिनोऽअहिमायादिवोजज्ञिरेऽअपांसधस्थे ॥ तेऽअस्मभ्यमिषयेविश्वमायु:क्षपौस्त्रावरिवस्यंतुदेवा: ॥२०॥
अस्मेरुद्रामेहनापर्वतासोवृत्रत्येभरहूतौसजोषा: ॥ य:शंसतेस्तुवतेधायिपज्रइंद्रज्येष्ठाऽअस्माँऽअवंतुदेवा: ॥२१॥
पर्प्प्रधन्वेंद्रायसोमस्वादुर्मित्रायपूष्णेभगाय ॥ इंद्रस्तेसोमसुतस्यपेया: ऋत्वेदक्षायविश्वेचदेवा: ॥२२॥
प्रयाजान्मेऽअनुयाजांश्चकेवलानूर्जस्वंतंहविषोदत्तभागम्‍ ॥ घृतंचापांपुरुषंचौषधीनामग्नेश्चदीर्घमायुरस्तुदेवा: ॥२३॥
ऐभिर्ददेवृष्ण्य़ापौस्यानियेभिरौक्षद्वृत्रहत्यायवज्री ॥ येकर्मण:क्रियमाणस्यमह्नऋतेकर्ममुदजायंतदेवा: ॥२४॥
अनृक्षराऋजव:संतुपंथायेभि:सखायोयांतिनोवरेयम्‍ ॥ समर्यमासंभगोनोनिनीयात्संजास्पत्यंस्यममस्तुदेवा: ॥२५॥
गृम्भामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्थथास: ॥ भगोऽअर्यमासवितापुरंधिर्मह्यंत्वादुर्गार्हपत्यायदेवा: ॥२६॥
समस्मिन्जायमानऽआसतग्नाउतेवर्धन्नद्य: १ स्वगूर्ता: ॥ महेयत्त्वापुरुरवोरणायावर्धयन्दस्युहत्यादेवा: ॥२७॥
ब्रह्मचारीचरतिवेविषद्विष:सदेवानांभवत्येकमंगम्‍ ॥ तेनजायामन्वाविंदद्बृहस्पति:सोमेननीतांजुह्व१न्नदेवा: ॥२८॥
सद्योजातोव्यमिमीतयज्ञमग्निर्देवानामभवत्पुरोगा: ॥ अस्यहोतु:प्रदिश्यृतस्यवाचिस्वाहाकृतंहविरदंतुदेवा: ॥२९॥
इदंतेपात्रंसनवित्तमिंद्रपिबासोममेनाशतक्रतो ॥ पूर्णऽआहावोमदिरस्यमध्वोयंविश्वऽइदाभिहर्यंतिदेवा: ॥३०॥
ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षतिदुर्गाणिविश्वानवेवसिंधुंदुरितात्यग्नि: ॥ ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनम्‍ ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात्‍ ॥ ॐ गौरीर्मिमायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी ॥ अष्टापदीनवपदीबभूवुषीसहस्त्राक्षरापरमेव्योमन्‍ ॥ ॐ सक्तुमिवतित उनापुनंतोयत्रधीरामनसावाचमक्रत ॥ अत्रासखाय:सख्यानिजानतेभद्रैषांलक्ष्मीर्निहिताधिवाचि ॥ ॐ प्रणोदेवीसरस्वतीवाजेभिर्वाजिनीवती ॥ धीनामवित्र्यवतु ॥ ॐ या गुंगूयोसिनीवालीयाराकायासरस्वती ॥ इंद्राणीमह्वऊतयेवरुणानींस्वस्तये ॥ ॐ निषुसीदगणपतेगणेषुत्वामाहुर्विप्रतमंकवीनाम्‍ ॥ नऽऋतेत्वत्क्रियतेकिंचनारेमहामर्कंमघवन्चित्रमर्च ॥ ॐ आतूनैंद्रक्षुमंतंचित्रंग्राभंसंगृभाय ॥ महाहस्तीदक्षिणेन ॥ ॐ आतूनइंद्रक्षुंतचित्रंग्राभंसंगृभाय ॥ महाहस्तीदक्षिणेन ॥ ॐ वषट्‍तेविष्णवासाआकृणोमितजन्मेजुषस्वशिपिविष्टहव्यम्‍ ॥ वर्धतुत्वासुष्टुतयोगिरोमेयूयंपातस्वस्तिभि:सदान: ॥ ॐ राजाधिराजायप्रसह्यसाहिने ॥ नमोवयंवैश्रवणायकुर्महे ॥ समेकामान्कामायमह्यम्‍ ॥ कामेश्वरोवैश्रवणोददातु ॥ कुबेरायवैश्रवणाय ॥ महाराजायनम: ॥ ॐ स्वति ॥ साम्राज्यंभौज्यंस्वाराज्यंवैराज्यं पारमेष्ठंराज्यंमाहाराज्यमाधिपत्यमयं समंतपर्यायीस्यात्सार्वभौम:सार्वायुषआंतादापरार्धात्‍ पृथिव्यैसमुद्रपर्यंतायाएकार्ळिति ॥ तदप्येषश्लोकोभिगीतोमरुत:परिवेष्टारोमरुत्तस्यावसन्‍गृहे ॥ आविक्षितस्यकामप्रेर्विश्वेदेवा:सभासदइति ॥ यौवैतांब्रह्मणोवेद अमृतेनाप्लुतांपुरीम्‍ ॥ तस्मैब्रह्मचब्रह्माच आयु:कीर्तिंप्रजांददु: ॥ ॐ विश्वतश्चक्षुरुतविश्वतोमुखोविश्वतोबाहुरुतविश्वतस्पात्‍ ॥ संबाहुभ्यांधमतिसंपतत्रैर्द्यावाभूमीजनयन्देवएक: ॥ संसृष्टंधनमुभयंसमाकृतमस्मभ्यंदत्तांवरुणश्चमन्यु: ॥ भियंदधानाहृदयेषुशत्रव:पराजितासोअपनिलयंताम्‍ ॥ त्रिनयनमभिमुखनि:
सृतामिमांयैहपठेत्प्रयतश्चसदाद्विज: ॥ सभवतिधनधान्यपशुपुत्रकीर्तिमानतुलंचसुखंसमश्नुतेदिवीतिदिवीति ॥ ॐ नारायणायविद्महे वासुदेवायधीमहि ॥ तन्नोविष्णु:प्रचोदयात्‍ ॥ ॐ तत्पुरुषायविद्महे महादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात्‍ ॥ ॐ एकदंतायविद्महे वक्रतुंडायधीमहि ॥ तन्नोदंतीप्रचोदयात्‍ ॥ ॐ भास्करायविद्महे महद्द्युतिकरायधीमहि ॥ तन्नोआदित्य:प्रचोदयात्‍ ॥ ॐ महालक्ष्मीचविद्महे विष्णुपत्नीचधीमहि ॥ तन्नोलक्ष्मी:प्रचोदयात्‍ ॥ इति ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP