अथ तृचाकल्पनमस्कारा:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥ अथ तृचाकल्पनमस्कारा: ॥
आचम्य प्राणायामं कृत्वा ॥ अद्येत्यादि० श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीसवितृसूर्यनारायणप्रीत्यर्थं तृचाकल्पविधिना एकावृत्त्या नमस्काराख्यं कर्म करिष्ये ॥ ध्येय: सदा सवितृमंडलमध्यवर्ती नारायण: सरसिजासनसंनिविष्ट: ॥ केयूरवान्मकरकुंडलवान्‍ किरीटी हारी हिरण्मयवपुर्धृतशंखचक्र: ॥ इति ध्यात्वा ॥ ॐ ह्नां उद्यन्नद्यमित्रमह: ह्नां ॐ मित्राय नम: ॥ ॐ ह्नीं आरोहन्नुत्तरांदिवम्‍ ह्रीं ॐ रवये नम: ॥ ॐ ह्रुं हृद्रोगंममसूर्य ह्रुं ॐ सूर्याय नम: ॥ ॐ ह्रैं हरिमाणंचनाशय ह्रैं ॐ भानवे नम: ॥ ॐ ह्रौं शुकेषुमेहरिमाणम्‍ ह्रौं ॐ खगाय नम: ॥ ॐ ह्र: रोपणाकासुदध्मसि ह्र: ॐ पूष्णे नम: ॥ ॐ ह्रां अथोहारिद्रवेषुमे ह्रां ॐ हिरण्यगर्भाय नम: ॥ ॐ ह्रीं हरिमाणंनिदध्मसि ह्रीं ॐ मरीचये नम: ॥ ॐ ह्रूं उदगादयमादित्य: ह्रूं ॐ आदित्याय नम: ॥ ॐ ह्रैं विश्वेनसहसासह ह्रैं ॐ सवित्रे नम: ॥ ॐ हौं द्विषंतंमह्यैरंधयन्‍ ह्रौं ॐ अर्काय नम: ॥ ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहाआरोहन्नुत्तरांदिवम्‍ ह्रां ह्रीं ॐ मित्ररविभ्यां नम: ॥ ॐ ह्रूं हैं हृद्रोगंममसूर्यहरिमाणंचनाशय ह्रूं ह्रैं ॐ सूर्यभानुभ्यां नम: ॥ ॐ ह्रौं ह्र: शुकेषुमेहरिमाणंरोपणाकासुदध्मसि ह्रौं ह्र: ॐ खगपूषभ्यां नम: ॥ ॐ ह्रां ह्रीं अथोहारिद्रवेषुमेहरिमाणंनिदध्मसि ह्रां ह्रीं ॐ हिरण्यगर्भमरीचिभ्यां नम: ॥ ॐ ह्रूं ह्रैं उदगादयमादित्योविश्वेनसहसासह ह्रूं ह्रैं ॐ आदित्यसवितृभ्यां नम: । ॐ ह्रौं ह्र: द्विषतंमह्यंरंधयन्मोअहंद्विषतेरधम्‍ ह्रौं ह्र: ॐ अर्कभास्कराभ्यां नम: ॥ ॐ ह्रांर्ह्नींह्रूंह्नैं उद्यन्नद्यमित्रमह० नाशय ॥ ह्रांह्नींह्रूंह्नैं ॐ मित्ररविसूर्यभानुभ्यो नम: ॥ ॐ ह्रौंह्न:ह्रांह्नीं शुकेषुमे० ध्मसि ह्रौं ह्र: ह्रां ह्रीं ॐ खगपूषहिरण्यगर्भमरीचिभ्यो नम: ॥ ॐ ह्रूंह्रैंह्रौंह्न:उदगादयमा० रधम्‍ ॥ ह्नूंह्रैंह्नौंह्न: ॐ आदित्यसवित्रर्कभास्करेभ्यो नम: ॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौंह्र: ॥२॥
उद्यन्नद्येति ॠकत्रयं ह्रां ह्नीं ह्रूं ह्रैं ह्रौं ह्र: ॥२॥
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नम: ॥ इति त्रि: । विनया तनयो देव: कर्मसाक्षी सुरेश्वर: ॥ सप्ताश्च: सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥ अरुणाय नम: ॥ आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने ॥ जन्मांतरसह्स्त्रेषु दारिद्र्यं नोपजायते ॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम्‍ ॥ सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम्‍ ॥ अनेन तृचाकल्पोक्तनमस्काराख्येन कर्मणा श्रीसवितृसूर्यनारायण: प्रीयताम्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP