अथ पितृयज्ञ:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥
अथ पितृयज्ञ: ॥
प्राचीनावीती ॥ आग्नेय्यभिमुख: सव्यं जान्वाच्योत्तरभागादंगुष्ठपर्वमात्रमन्नं गृहीत्वा पराचीन पाणिना चक्राद्दक्षिणत: स्वधा पितृभ्य इति मंत्रेण बलिं दत्त्वाऽप उपस्पृश्य ॥ द्वितीयचक्राग्नेयभागे च तथैव दत्त्वाऽप उपस्पृश्य ॥ पितृयज्ञान्नशेषेणैव चक्राब्दहिर्नैऋत्यकोणे श्यामाय चक्राद्वायव्यकोणे शबलाय इत्युभयत्र स्वाहाकारवर्ज्य बलिं दत्त्वा गृहांगणे जलमासिच्य श्वचांडालपतितभूतवायसेभ्योऽन्नं भूमौ विकिरेत्‍ ॥ ऐंद्रवारूणवायव्या याम्या नैऋतिकाश्व ये ॥ ते काका: प्रतिगृह्यंतु भूम्यां पिंडं मयोज्झितम्‍ ॥ इति पितृयजशेषेण दद्यात्‍ ॥ वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ॥ ताभ्यां पिंडो मया दत्तो रक्षेतां पथि मां सदा ॥ ये भूता: प्रचरंति दिवानक्तं बलिमिच्छंतो वितुदस्य प्रेष्ठा: ॥ तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु स्वाहा ॥ रात्रौ चेन्नक्तमिति ब्रूयादिति शौनकोक्तश्वक्राकार: प्रयोग: ॥ प्रक्षालितपाणिपाद आचम्य गृहं प्रविश्य ॥ शांतापृथिवीत्यादि जपित्वा विष्णुं स्मृत्वा कर्मार्पयेत्‍ ॥ इति पितृयज्ञ: ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP