श्रीसूर्यस्तोत्रम्

ऋग्वेदीयनित्यविधि:


॥ श्रीसूर्यस्तोत्रम्‍ ॥
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरुपेण कालस्वरुपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तंबपर्यन्तानामन्तर्हृदयेषु बहिरपिच आकाश इवोपाधिनाव्यवधीयमानो भगवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥१॥
यदुह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनभगवत: समभिधीमहि तपनमंडलम्‍ ॥२॥
य इह वाव स्थिरचरनिकराणां मन इंद्रियासुगणानात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥६॥
य एवेमं लोकमतिकरालवदनांधकारसंज्ञाजगरग्रहगिलितसंमृतकमिव विचेतनमवलोक्यानुकंपया परमकारुणिकवीक्षयैवोत्थाप्याऽहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥४॥
परित आशापालैस्तत्रतत्र कमलकोशांजलिभिरुपहृतार्हण: ॥५॥
अथ ह भगवंस्तंव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वदितमहमयातयाम यजु:काम उपसरामीति ॥६॥
॥ इति श्रीमद्भागवते द्वादशस्कंधे याज्ञवल्क्यकृतं सूर्यस्तोत्रं संपूर्णम्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP