चतुर्थः पाद: - सूत्र ५१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदित्यत आरभ्योच्चावचं विद्यासाधनमवधारितं तत्फलं विद्या सिध्यन्ती  किमिहैव जन्मनि सिध्यत्युत कदाचिदमुत्रापीति चिन्त्यते ।
किं तावत्प्राप्तम् । इहैवेति ।
किं कारणम् । श्रवणादिपूर्विका हि विद्या ।
न च कश्चिदमुत्र मे विद्या जायतामित्यभिसंधाय श्रवणादिषु प्रवर्तते ।
समान एव तु जन्मनि विद्याजन्माभिसंधायैतेषु प्रवर्तमानो द्दश्यते ।
यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति ।
प्रमाणजन्यत्वाद्विद्याया: ।
तस्मादैहिकमेव विद्याजन्मेति ।
एवं प्राप्ते वदाम: ।
ऐहिक्रं विद्याजन्म भवत्यसति प्रस्तुतप्रतिबन्ध इति ।
एतदुक्तं भवति यदा प्रकान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियत उपस्थितविपाकेन कर्मान्तरेण तदेहैव विद्योत्पद्यते यदा तु खलु तत्प्रतिबन्ध: क्रियते तदा‍ऽमुत्रेति ।
उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपानपाताद्भवति ।
यानि चैकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येवान्यस्यापीति न नियन्तुं शक्यते ।
यतो विरुद्धफलान्यपि कर्माणि भवन्ति ।
शास्त्रमप्यस्य कर्मण इदं फलमित्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकीर्तयति ।
साधनवीर्यविशेषात्त्वतीन्द्रिया कस्यचिच्छक्तिराविर्भवतीति तत्प्रतिब्रद्धा परस्य तिष्ठति ।
न चाविशेषेण विद्यायामभिसंधिर्नोत्पद्यते इहामुत्र वा मे विद्या जायतामित्यभिसंधेर्निरङ्कुशत्वात् ।
श्रवणादिद्वारेणापि विद्योत्पद्यमाना प्रतिबन्धक्षयापेक्षयैवोत्पद्यते ।
तथा च श्रुतिर्दुर्बोधत्वमात्मनो दर्शयति श्रवणायापि बहुभिर्यो न लभ्य: शृण्वन्तोऽपि बहवो यं न विद्यु: ।
आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्ट इति ।
गर्भस्थ एव च वामदेव: प्रतिपेदे ब्रम्हाभावमिति वदन्ती जन्मान्तरसंचितात्साधनाज्जन्मान्तरे विद्योत्पत्तिं दर्शयति ।
न हि गर्भस्थस्यैवैहिकं किंचित्साधनं संभाव्यते ।
स्मृतावपि - अप्राप्य योगसंसिद्धिं कां गर्ति कृष्ण गच्छतीत्यर्जुनेन पृष्टो भगवान्वासुदेवो न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छतीत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संभूति चाभिधायानन्तरं तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकमित्यादिना
अनेकजन्मसंसिद्धस्ततो याति परां गतिमित्यन्तेनैतदेव दर्शयति ।
तस्मादैहिकमामुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥५१॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP