चतुर्थः पाद: - सूत्र ३-७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आचारदर्शनात् ॥३॥

आचारदर्शनात् ॥ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे यक्ष्यमाणो वै भगवन्तोऽहमस्मीत्येवमादीनि ब्रम्हाविदामप्यन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति ।
तथोद्दालकादीनामपि पुत्रानुशासनादिसर्शनाद्नार्हस्थ्यसंबन्धोऽवगम्यते ।
केवलाच्चेज्ज्ञानात्पुरुषार्थसिद्धि: स्यात्किमर्थमनेकायाससमन्वितानि कर्माणि त कुयु: ।
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति न्यायात् ॥३॥

तच्छुते: ॥४॥

तच्छुते: । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति च कर्मशेषत्वश्रवणाद्विद्याया नकेवलाया: पुरुषार्थहेतुत्वम् ॥४॥

समन्वारम्भणात् ॥५॥

समन्वारम्भणात् ॥ तं विद्याकर्मणी समन्वारभेते इति च विद्याकर्मणो: फलारम्भे सहकारित्वदर्शनान्न स्वातन्त्र्यं विद्याया: ॥५॥

तद्वतो विधानात् ॥६॥

तद्वतो विधानात् ॥ आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरो: कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयान इति चैवंजातीयका श्रुति: समस्तवेदार्थविज्ञानवत: कर्माधिकार दर्शयति तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् ।
नन्वत्राधीत्येत्यध्ययनमात्रं वेदस्य श्रूयते नार्थविज्ञानम् ।
नैष दोष: ।
द्दष्टार्थत्वाद्वेदाध्ययनमर्थावबोधपर्यन्तमिति स्थितम् ॥६॥

नियमाच्च ॥७॥

नियमाच्च ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नर इति ।
तथैतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा हयेवास्मान्मुच्यते मृत्युना वेत्येवंजातीयकान्नियमादपि कर्मसेषत्वमेव विद्याया इति ॥७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP