चतुर्थः पाद: - सूत्र २७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


शमदमाद्युपेत: स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥२७॥

शमदमाद्युपेत: स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥
यदिकश्चिन्मन्येत यज्ञादीनां विद्यासाधनभावो न न्याय्यो विध्यभावात् ।
यज्ञेन विविदिषन्तीत्येवंजातीयका हि श्रुतिरनुवादस्वरूपा विद्याभिष्टवपरा ।
न यज्ञादिविधिपरा ।
इत्थं महाभागा विद्या यद्यज्ञादिभिरेतामवाप्रुमिच्छन्तीति ।
तथापि तु शमदमाद्युपेत: त्याद्विद्यार्थी तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षु: समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यतीति विद्यासाधनत्वेन शमदमादीनां विधानाद्विहितानां चावश्यानुष्ठेयत्वात् ।
नन्वत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते न विधि: ।
नेति ब्रूम: ।
तस्मादिति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीते: ।
पश्येदिति च माध्यन्दिना विस्पष्टमेव विधिमधीयते ।
तस्माद्यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि ।
यज्ञादीन्यपि त्वपेक्षितव्यानि यज्ञादिश्रुतिरेव ।
ननूक्तं यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति ।
सत्यमुक्तं यथापि त्वपूर्वत्वात्संयोगस्य विधि: परिकल्प्यते ।
न हययं यज्ञादीनां विविदिषासंयोग: पूर्व प्राप्तो येनानूद्येत ।
तस्मात्पूषा प्रपिष्टभागोऽदन्तको हीत्येवमादिषु चाश्रुतविधिकेष्वपि वाक्येष्वपूर्वत्वाद्विधिं परिकल्प्य पौष्णं पेषणं विकृतौ प्रतीयेत्यादिविचार: प्रथमे तन्त्रे प्रवर्तित: ।
तथा चोक्तं विधिर्वा धारणवदिति ।
स्मृतिष्वपि भगवद्नीताद्यास्त्रनभिसंधाय फलमनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसा धनानिभवन्तीति प्रपञ्चितम् ।
तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येवाश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि ।
तत्राप्येवंविदिति विद्यासंयोगात्प्रत्यासन्नानि विद्यास । धनानि ।
शमादीनि विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥२७॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP