चतुर्थः पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥८॥

एवं प्राप्ते प्राप्ते प्रतिविधत्ते । अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥
तुशब्दात्पक्षो विपरिवर्तते ।
यदुक्तं शेषत्वात्पुरुषार्थवाद इति तन्नोपपद्यते । कस्मात् ।
अधिकोपदेशात् ।
यदि संसार्योवात्मा शारीर: कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषुपदिष्ट: स्यात्ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् ।
अधिकस्तावच्छारीरादात्मनोऽसंसारिश्वर: कर्तृत्वादिसंसारधर्मरहितोऽपहतपाप्मत्वादिविशेषण: परमात्मावेद्यत्वेनोपदिश्यते वेदान्तेषु ।
न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति प्रत्युत कर्माण्य़ुच्छिनत्तीति वक्ष्यत्युपमर्दं चेत्यत्र ।
अस्मात्पुरुषार्थोऽत: शब्दादिति यन्मतं भगवतो बादरायणस्य तत्तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्वालयितुं शक्यते ।
तथा हि तमधिकं शारीरादीश्वरमात्मानं दर्शयन्ति श्रुतयो य: सर्वज्ञ: सर्ववित् ।
भीषाऽस्माद्वात: पवते ।
महद्बयं वज्रमुद्यतम् ।
एतस्य वा अक्षरस्य प्रशासने गार्गि ।
तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोसृजतेत्येवमाद्या: ।
यत्तु प्रियादिसंसूचितस्य संसारिण एवात्मनो वेद्यतयाऽनुकर्षणमात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्य: ।
य: प्राणेन प्राणिति स त आत्मा सर्वान्तर: ।
य एषोऽक्षिणि पुरुषो द्दश्यत इत्युपक्रम्य एतं त्वेव ते भूयोऽनुव्याख्यास्यामीति चैवमाषि ।
तदप्यस्य महतो भूतस्य नि: श्वसितमेतद्यद्दग्वेदो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम: पुरुष इत्येवमादिभिर्वाक्यशेषै: सत्यामेवाधिकोपदिदिक्षयामत्यन्ताभेदाभिप्रायमित्यविरोध: ।
पारमेश्व्रमेव हि शारीरस्य पारमार्थिकं स्वरूपम् ।
उपाधिकृतं तु शारीरत्वं तत्त्वमसि ।
नान्यदतोऽस्ति द्रष्टृ इत्यादिश्रुतिभ्य: ।
सर्वं चैतद्विस्तरेणास्माभि: पुरस्तात्तत्र तत्र वर्णितम् ॥८॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP