चतुर्थः पाद: - सूत्र ४४-४६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वामिन: फलश्रुतेरित्यात्रेय: ॥४४॥

स्वामिन: फलश्रुतेरित्यात्रेय: ॥ अङ्गेषूपासनेषु संशय: किं तानि यजमानकर्माण्याहोस्विद्दत्विक्कर्माणि ।
किं तावत्प्राप्तम् ।
यजमानकर्माणीति । कुत: । फलश्रुते: ।
फलं हि श्रूयते वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्त इत्यादि ।
तच्च स्वामिगामि न्याय्यम् ।
तस्य साङ्गे प्रयोगेऽधिकृतवादधिकृताधिकारत्वाच्चैवंजातीयकस्य ।
फलं च कर्तर्युपासनानां श्रूयते वर्षत्यस्मै य उपास्त इत्यादि ।
ननु ऋत्विजोऽपि फलं द्दष्टं आत्मने वा यजमानाय वा यं कामं कामयते तमागायतीति । न ।
तस्य वाचनिकत्वात् ।
तस्मात्स्वामिन एव फलत्सूपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते ॥४४॥

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥४५॥

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥
नैतदस्ति स्वामिकर्माण्युपासनानीति ऋत्विक्कमाण्येतानि स्युरित्यौडुलोमिराचार्यो मन्यते ।
किं कारणम् ।
तस्मै हि साङ्गाय कर्मणे यजमानेनर्त्विक्परिक्रियते ।
तत्प्रयोगान्त:  पातीनि चोद्नीथाद्युपासनानि ।
अधिकृताधिकारत्वात् ।
तस्माद्नोदोहनादिकर्मनियमवदेवर्त्विग्भिर्निर्वर्न्येरन् ।
तथा च तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिषीयाणामुद्नाता बभूवेत्युद्रातृकर्तृकतां विज्ञानस्य दर्शयति ।
यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति ।
नैष दोष: ।
परार्थत्वाद्दत्विजोऽन्यत्र वचनात्फलसंबन्धानुपपत्ते: ॥४५॥

श्रुतेश्च ॥४६॥

श्रुतेश्व ॥
यां वै कांचन यज्ञ ऋत्विज आशिषमाशासत इति यजमान यैव तामाशासत इति होवाचेति तस्मादु हैवंविदुद्राता ब्रूयात्कं ते काममागायानाति चर्त्विक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति तस्मादङ्गोपासनानामृत्विक्कर्मत्वसिद्धि: ॥४६॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP