नक्षत्रजननशांतयः - व्रतोद्यापनविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अथ सर्वव्रतोद्यापनसाधारणकर्मक्रमपरिभाषा लिख्यते । संकल्पः स्वस्तिवाड नांदीश्राद्धं तच्च कृताकृतम् । आचार्यवरणं कुर्यात्तेन संकल्पपूर्वकम् १। ब्रह्मादिमंडले कुंभे कार्यं व्रतसुरार्चनम् । तत श्वः प्रातः सद्यो वा होमः कार्यो यथाविधि २। ततोऽभिषेकः कर्तव्यो यजमानस्य पल्लवैः । यजमानोऽथाग्निदेवाचार्यान् संपूज्य शक्तितः ३। तत आचार्याय दद्याद्गां पीठं वायनादि च । श्रेयः संगृह्य संतप्य विप्रानाशीर्वचस्ततः ४। गृहीत्वा व्रतमच्छिद्रं वाचयित्वा द्विजांस्ततः । कर्मेश्वरार्पणं कृत्वा भुंजीयात् सह बंधुभिः ५। इति ॥ अथो याज्ञिकैः सौकर्येण व्रतोद्यापनज्ञानं तत्तद्व्रतसंकल्पस्तद्देवतास्तन्मंत्रोऽन्वाधानं द्रव्यं तदाहुतिसंख्यादिश्च यो विशेषः सोऽन्यत्र द्रष्टव्यः ॥ ॥ इति व्रतोद्यापनविधिः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP