नक्षत्रजननशांतयः - व्यतीपातजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तदादौ गोमुखप्रसवं कृत्वा देशकालौ संकीर्त्य ममास्य शिशोः व्यतीपातजन्मसूचितसर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं व्यतीपातजननशांतिं करिष्ये तत्रादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यादिवरणांतानि कुर्यात् वस्त्रांगुलीयकादीनि दद्यात् । तत आचार्यः कर्म संकल्प्य ‘ यदत्र संश्रितं भूतमिति ’ सर्षपविकिरणादि भूप्रादेशांतं कृत्वा गृहपूर्वदिग्भागे गोमयोपलिप्ते रंगवल्ल्यादिभिरलंकृते समे देशे ‘ सर्वसस्याश्रया भूमिः ’ इति मंत्रेण भूमिं स्पृष्ट्वा ‘ यासायाप्यायकः सोम ’ इति मंत्रेण व्रीहिराशिं कृत्वा तदुपरि तंदुलराशिं तदुपरि तिलराशिं च कृत्वा तत्राष्टदलं विरच्य ‘ कलशस्य मुखे विष्णु ’ इति नवमव्रणं कुंभं संस्थाप्य ‘ गंगे च यमुने चैव ’ इति तीर्थोदकेनापूर्य ‘ गजाश्वरथ्यावल्मीक ’ इति सप्तमृदः ‘ कुष्ठंमासी हरिद्रे द्वे ’ इति सर्वौषधीः ‘ उदुंबरवटाश्वत्थ ’ इति पंच पल्लवान् । ‘ गोमूत्रं गोमयं क्षीरं ’ इति पंचगव्यं ‘ गव्यं क्षीरं दधि तथा ’ इति पंचामृतं ‘ कनकं कुलिशं नीलं ’ इति पंचरत्नानि ‘ हिरण्यगर्भगर्भस्थं ’ इति हिरण्यं च कुंभे निक्षिप्य ‘ सितं सूक्ष्मं सुखस्पर्शं ’ इति वस्त्रयुग्मेनावेष्ट्य तदुपरि वस्त्रयुतं पूर्णपात्रं ‘ पूर्णपात्रमिदं दिव्यं ’ इति निधाय तत्र हैम्यां सूर्यप्रतिमायां ‘ जपाकुसुमसंकाशं ’ इति मंत्रेण सूर्यमावाह्य तद्दक्षिणे ‘ आग्नेयः पुरुषो रक्तः ’ इति मंत्रेण अग्निमावाह्य उत्तरतः ‘ रुद्रो देवो वृषारुढ, इति मंत्रेण रुद्रं चावाह्य पूजयेत् । ( एवमेव संक्रांतिशांतौ संक्रांतिजननशांतिं करिष्ये इति संकल्पे विशेषः व्यतीपातसक्रांतत्योर्जननेतु व्यतीपातसंक्रांतिशांती तंत्रेण करिष्ये इति संकल्पः ) देवतात्रयं षोडशोपचारैः पंचोपचारैर्वा संपूज्य सूर्यप्रतिमां स्पृशन् सूर्यमंत्रान् जपेत् । ते च मंत्राः - नमस्तुभ्यं परां सूक्ष्मां सौवर्णीं बिभ्रते तनुम् । धामधामवतामीश धाभ्नामाधार शाश्वत ॥१; जगतामुपकाराय तथापस्तव गोपतेः । आददानस्य यद्गूपं तीव्रं तस्मै नमो नमः ।२; गृहीतमष्टमासेन कालेनेंदुमयं रसम् । बिभ्रतस्तव यदूपमतितीव्रं नमामि तम् । ३; तमेव मुंचतः सर्वं रसं वै वरणाय यत् । रुपमाप्यायकं भास्वंस्तस्मै मेघात्मने नमः ॥४; वार्युत्सर्गविनिष्पन्नमशेषं चौषधीगणम् । पाकाय तव यदूपं भास्करं तंनमाम्यहम् ।५; यच्च रुपं तवातीतहिमोत्सर्गादिशीतलम् । तत्काले तस्य पोषाय तरणे तस्य ते नमः ।६; नातितीव्रं च यद्रूपं नातिशीतं च यत्तव । वसंतर्तौ रवे सौम्यं तस्मै देव नमो नमः ७; आप्यायनमशेषाणां देवानां च तथा परम् । पितृणां च नमस्तस्मै सस्यानां पाकहेतवे ।८; यद्रूपं जीवनायैकं वीरुधाममृतात्मकम् । पीयते देवपितृभिस्तस्मै सोमात्मने नमः ९; अप्याय दाहरुपाभ्यां रुपं विश्वमयं तव । समेतमग्नीषोमाभ्यां नमस्तस्मै गुणात्मने ।१०; यद्रूपमृग्यजुः साम्नामैक्येन तपते तव । विश्वमेतत्र्त्रयीसंज्ञ नमस्तस्मै विभावसो ।११; यत्तु तस्मात्परं रुपमोमित्युक्त्वाभिशब्दितम् । अस्थूलानंतममलं नमस्तस्मै सदात्मने - इति १२। ततो रुद्रप्रतिमां स्पृशन् मृत्युंजयाय रुद्राय नीलकंठाय शंभवे । अमृतेशाय शर्वाय महादेवाय ते नमः - इति मंत्रजपमष्टोत्तरशतं कुर्यात् । ततश्चत्वार ऋत्विजश्चतुर्दिक्षु कुंभं स्पृष्ट्वा क्रमेण जपं कुर्युः तत्र पूर्वस्यां - देवस्य गृहे मुनयो वसंति देवानां कवयः पार्थिवासः । देवा इदग्ने सुमनस्यमानो दिवि देवा वसवो दीर्घमायुः ॥ इति मंत्रः, दक्षिणस्यां आग्नेयः पुरुषो रक्त इति मंत्रः, पश्चिमस्यां विष्णुं जिष्णुं महाविष्णुं इति मंत्रः, उत्तरस्यां रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमाति ते ॥ इति मंत्रः । ततः कुंभपश्चिमे विधिवद्वरदनामाग्निं प्रतिष्ठाप्य कुंभोत्तरतो ग्रहांश्च प्रतिष्ठाप्य तदीशान्यां कलशं संस्थाप्य संपूज्य अग्निसमीपमागत्यान्वाधानं कुर्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे व्यतीपातजननशांतिहोमे  देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा । अत्र प्रधानं - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः अमुकसंख्याभिः ग्रहपीठदेवताः प्रतिद्रव्य प्रत्येकं तैरेव द्रव्यरेककयाहुत्या, सूर्यं प्रतिद्रव्यंअष्टोत्तरशतसंख्याभिः समिदाज्यतंडुलाहुतिभिः, अग्निं रुद्रं च प्रत्येकं प्रतिद्रव्यं अष्टाविंशतिसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, मृत्युंजयं अष्टोत्तरशतसंख्याभिस्तिलाहुतिभिर्यक्ष्ये । शेषेणेत्यादि चक्षुषीहोमांतं कृत्वा यजमानेन द्रव्यत्यागे कृते ऋत्विजो यथा‍ऽन्वाधानं ग्रहेभ्यः सूर्यादिदेवताभ्यश्च जुहुयुः । तत आचार्यः स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानादिपूर्णाहुत्यंतं कृत्वा प्रणीताविमोकादि कर्म समाप्य ततः सपत्नीकस्य सबालकस्य यजमानस्य स्थापितकलशोदकैः सुरास्त्वामभिषिंचंत्वित्यादि मंत्रैर्ग्रहमंत्रैर्देवतास्थापनमंत्रैश्चाभिषेकः कार्यः । ततोऽभिषिक्तो यजमानः पूर्वधृतवस्त्राण्याचार्याय दत्त्वा सपत्नीकः श्वेतवस्त्रे धृत्वा चंदनकुंकुमादितिलकं कृत्वा आज्यमवलोक्य ‘ आज्यं तेजः समुद्दिष्टमाज्यं
पापहरं स्मृतम् । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ’ इति तदाज्यं ब्राह्मणाय दक्षिणासहितं दत्त्वा कृतस्य कर्मणः सांगतासिद्ध्यर्थं अग्न्यादिपूजनं संकल्प्य अग्निं संपूज्य देवतानामुत्तरपूजां विधाय पीठं यथासोपस्करं दत्त्वा आचार्यं संपूज्य तस्मै व्यतीपातजननशांतिसांगतासिद्ध्यर्थं गोवस्त्रस्वर्णानि दत्त्वा ऋत्विग्भ्यो दक्षिणां दत्त्वा दीनांधकृपणेभ्यो भूयसीं दत्त्वा यथाशक्ति ब्राह्मणान् संतर्प्य तेभ्यः संपूर्णतां वाचयित्वा यस्य स्मृत्येति कर्मेश्वराय समर्प्य श्रीविष्णुं नत्वाऽऽचम्य सुह्रद्युतो भुंजीयात् ॥ इति
व्यतीपातसंक्रांतिशांतिप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP