नक्षत्रजननशांतयः - अनिष्टग्रहपीडापरिहारार्थदानानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


रविप्रीत्यर्थं मणिक्य - गोधूम - धेनु - रक्तवस्त्र - गुड - हेम - ताम्र - रक्तचंदन - कमलानि दानानि देयानि १ । चंद्रप्रीत्यर्थं तंडुल - कर्पूर - मौक्तिक - श्वेतवस्त्र - घृतपूर्णकुंभ - वृषभ - दानानि देयानि २ । भौमप्रीत्यर्थं प्रवाल - गोधूम - मसूरिका - रक्तवृषभ - गुड - सुवर्ण - रक्तवस्त्रताम्राणि दद्यात् ३ । नीलवस्त्र - सुवर्ण - कांस्य - मुद्ग - गारुत्मक - दासी - हस्तिदंत - पुष्पाणि बुधस्य दानानि देयानि ४ ॥ पुष्पराग मणि हरिद्रा शर्कराश्व पीतधान्य पीतवस्त्र पीतपुष्प सुवर्णानि गुरोः दानानि ५ । चित्रवस्त्र श्वेताश्व धेनु वज्र मणि सुवर्ण रजत गंध तंदुलाः शुक्रस्य दानानि ६ । इंद्रनील माष तैल कुलित्थ महिषी लोह कृष्णधेनवः शनेः दानानि ७ । गोमेदाश्व नीलवस्त्र कंबल तैलतिल लोहानि राहोः दानानि ८ । वैडूर्य तैल तिल कंबल कस्तूरी छागकृष्णवस्त्राणि केतोः दानानि ९ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP