नक्षत्रजननशांतयः - ग्रहाणां जपसंख्या

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


सूर्यस्य ७०००, चंद्रस्य ११०००, भौमस्य १००००, बुधस्य ४०००, गुरोः १९०००, शुक्रस्य १६०००, शनेः २३०००, राहोः १८०००, केतोः १७००० एवं सूर्यादीनां क्रमेण जपसंख्या स्यात् । ग्रहानुकुल्यार्थं तत्तद्ग्रहशांतिश्च कार्या । अनेकेषु ग्रहेष्वनिष्टेषु सत्सुः पूर्वोक्तो ग्रहमखः कार्यः इति संक्षेपतो ग्रहदानादिसंकल्पप्रयोगः ॥ अथ क्लेशदानानि ॥ तैलं वस्त्रं च माषाश्च लोहं लवणमेव च । एतानि क्लेशदानानि ह्यपमृत्युहराणि च ॥ ॥ इति क्लेशदानानि ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP