नक्षत्रजननशांतयः - अधोमुखजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


शिशोर्जन्मतो द्वादशदिने जन्मनक्षत्रेऽन्यस्मिञ्छुभदिने वा कर्ता गोमुखप्रसवं कृत्वा अस्य शिशोः
अधोमुखजननसूचितसर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं अधोमुखजननशांतिं करिष्ये तदादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा ऋत्विग्वरणांतं कुर्यात् । तत आचार्यः स्वकर्म संकल्प्य गृहस्येशाने देशे स्थंडिलं कृत्वा प्रादेशकरणांते तत्पूर्वभागे ‘ सर्वेषामाश्रया भूमिः ’ इत्यादि मंत्रैः स्थापितकुंभे पूर्णपात्रोपरि सुवर्णप्रतिमायां ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि ते । इति मंत्रेण रुद्रमावाह्य वस्त्रालंकारादिभिः संपूज्य अग्निं ग्रहांश्च प्रतिष्ठाप्य पूजयेत् । तत एक ऋत्विक्‍ रुद्रकुंभं स्पृशन् शिवमहिमस्तोत्रमेकादशवारं जपेत् । तत आचार्यः देशकालौस्मृत्वा समिदद्वयमादाय क्रियमाणेऽधोमुखजननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यन्तमुक्त्वा अत्रप्रधानं - आदित्यादि नवग्रहान् प्रत्येकं प्रतिद्रव्यं यथालाभमर्कादिसमिदाज्यतंडुलाहुतिभिः, अमुकसंख्याभिः अधिदेवताः प्रत्यधिदेवताश्चामुकसंख्याभिस्तैरेव द्रव्यैः, प्रधानदेवतां रुद्रं च समिदाज्यतिलतंडुलाज्याहुतिभिः प्रतिद्रव्यं अष्टोत्तरसहस्त्राहुतिभिरष्टोत्तरशताहुतिभिर्वा यक्ष्ये । शेषेणेत्यादि चक्षुषीहोमांतं कृत्वा यजमानेन द्रव्यत्यागे कृते ऋत्विजो यथान्वाधानं सर्वदेवताभ्यो जुहुयुः तत आचार्यः स्विष्टकृदादि प्रायश्चित्तहोमशेषं समाप्य बलिदानादि पूर्णाहुत्यंतं कृत्वा प्रणीताविमोकादि कर्म समापयेत् । ततो माता शिशुं कार्पासराशौ निधाय स्वयं पराड्मुखी भवेत् । विप्राश्च तं गृहीत्वा स्वाभिमुख्यै तन्मात्रे दद्युः तत्र मंत्रः - बालेऽस्माभिरयं बालो युष्महत्तः प्रगृह्य च । दीर्घायुरपि बालोऽयं पूर्ववत्कुलवर्धनः ॥ ततो यजमानं पत्नीशिशुसहितं कलशोदकेन ‘ सुरास्त्वा मभिषिंचंतु ग्रहाणामादिरादित्यो ( पृ० ४८ ) इत्यादि मंत्रैः प्रधान देवतामंत्रश्चौभिषिंचेत् । ततो यजमानोऽग्निं संपूज्य स्थापितदेवतानामुत्तरपूजां कृत्वा आचार्यायर्त्विग्भ्यश्च यथाशक्त्याऽर्चनपूर्वकां दक्षिणां दत्त्वा पीठं चाचार्याय दत्त्वाऽऽमान्नादिना तान्संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वाऽऽचम्य सुह्रद्युतो भुंजीत ॥ इत्यधोमुखजननशांतिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP